समाचारं

अमेरिकादेशेन चीनदेशे केचन धारा ३०१ शुल्काः वर्धयितुं अन्तिमपरिहाराः जारीकृताः, वाणिज्यमन्त्रालयः, अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः च प्रतिक्रियाम् अददात्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ दिनाङ्के वाणिज्यमन्त्रालयस्य जालपुटे सूचनानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशस्य उपरि ३०१ शुल्कानां केषाञ्चन वर्धनार्थं अमेरिकादेशेन जारीकृतानां अन्तिमपरिहारानाम् विषये वक्तव्यं दत्तवान् यत् चीनदेशः दृढतया अस्ति इति असन्तुष्टः अस्य दृढविरोधी च।

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशः ३०१ धाराशुल्कविषये अमेरिकादेशं प्रति बहुवारं कठोरप्रतिनिधित्वं कृतवान्। विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्कं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनम् अस्ति, तस्य स्थाने अमेरिकादेशेन चीनस्य उपरि शुल्कं अधिकं वर्धितम् अस्ति।

अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः जालपुटे सूचनानुसारं अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः चीनपरिषदः प्रवक्ता अवदत् यत् संयुक्तराज्यव्यापारप्रतिनिधिकार्यालयेन घोषितेन अन्तिमपुनरीक्षणेन न केवलं न्यूनीकरणं न कृतम् चीनदेशात् विद्युत्वाहनानां, लिथियमबैटरी, प्रकाशविद्युत्कोशिकानां, प्रमुखखनिजानां, अर्धचालकानाम्, इस्पातस्य, एल्युमिनियमस्य, बन्दरगाहस्य इत्यादीनां आयातः क्रेन्, व्यक्तिगतसुरक्षासाधनानाम् इत्यादीनां उत्पादानाम् अतिरिक्तशुल्कदराणि अपि पुनः वर्धितानि सन्ति for मास्क, मेडिकल ग्लव्स, सुई, सिरिन्ज इत्यादीनां उत्पादानाम् अपि उत्थापनं कृतम् अस्ति तस्मिन् एव काले अतिरिक्तशुल्कस्य अधीनाः उत्पादानाम् व्याप्तेः मध्ये टङ्गस्टन, वेफर, पॉलीसिलिकन् उत्पादाः च समाविष्टाः इति प्रस्ताविताः सन्ति।

अमेरिकी-चीनव्यापारपरिषद् (uscbc) इत्यनेन एकं वक्तव्यं प्रकाशितं यत् वर्तमानशुल्कानां इव एते अतिरिक्तशुल्काः अमेरिकीव्यापाराणां, उपभोक्तृणां, समग्र-अर्थव्यवस्थायाः च हानिं करिष्यन्ति इति।

यूएससीबीसी इत्यनेन उक्तं यत् शुल्कानां कारणेन अमेरिकनकम्पनीनां कृते अमेरिकादेशे विदेशेषु च स्पर्धा अधिका कठिना अभवत्, यस्य परिणामेण अमेरिकनकार्यस्य हानिः अभवत्, उपभोक्तृमूल्यानि च अधिकानि सन्ति

अन्ततः अमेरिकीव्यापारिणः उपभोक्तृणां च व्ययः वहति

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् अमेरिकीधारा ३०१ शुल्कपरिहाराः विशिष्टाः एकपक्षीयताः संरक्षणवादी च प्रथाः सन्ति ते न केवलं अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च गम्भीररूपेण क्षीणं कुर्वन्ति, अपितु तस्य समाधानं कर्तुं अपि असफलाः भवन्ति स्वव्यापारघातः औद्योगिकप्रतिस्पर्धासमस्याः च एतेन अमेरिकी आयातितवस्तूनाम् मूल्यं वर्धितम्, अन्ततः अमेरिकीव्यापारिणः उपभोक्तृणां च व्ययः वहति

चीनस्य नवीनतमे "विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं संयुक्तराज्यसंस्थायाः स्वदायित्वस्य पूर्तिविषये प्रतिवेदने" उक्तं यत् अमेरिका "वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां विघटनकारी" अस्ति तथा च पुनः एकवारं अमेरिका-संस्थायाः "धारा ३०१" इत्यस्य दुरुपयोगस्य विषये गम्भीरचिन्ताम् प्रकटयति " " .

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन पूर्वं शुल्कसमीक्षायाः परिणामेषु जनटिप्पणीः याचिताः आसन् अधिकांशमताः अतिरिक्तशुल्कस्य आरोपणस्य विरोधं कुर्वन्ति अथवा शुल्कमुक्तेः व्याप्तेः विस्तारस्य अनुरोधं कृतवन्तः। यत् दर्शयति यत् चीनदेशे अमेरिकीधारा ३०१ शुल्कं अलोकप्रियम् अस्ति। अमेरिकादेशः तत्क्षणमेव स्वस्य दुष्कृतं सम्यक् कृत्वा चीनदेशे सर्वाणि अतिरिक्तशुल्कानि रद्दीकर्तुं अर्हति। चीनदेशः चीनीयकम्पनीनां हितस्य दृढतया रक्षणार्थं आवश्यकाः उपायाः करिष्यति।

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् मे १५ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् मूडी इत्यस्य अनुमानानुसारं चीनदेशस्य अतिरिक्तशुल्कस्य ९२% भागं अमेरिकनग्राहकाः वहन्ति, अमेरिकनगृहेषु वार्षिकव्ययस्य वृद्धिः १३०० अमेरिकीडॉलर् इत्येव भवति।

अधुना एव गोल्डमैन् सैच्स् इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् "२०१८-२०१९ तमे वर्षे शुल्केन उपभोक्तृमूल्यानां महती वृद्धिः अभवत्" इति उक्तं यत् एताः मूल्यवृद्धयः चीनीयनिर्यातकानां न तु "प्रायः पूर्णतया अमेरिकीव्यापारैः गृहैः च वहन्ति" इति

गोल्डमैन् सैच्स् इत्यस्य अनुमानं यत् प्रभावीशुल्कदरे प्रत्येकं प्रतिशताङ्कवृद्ध्या अमेरिकीसकलघरेलुउत्पादस्य (gdp) प्रत्यक्षतया ०.०३% न्यूनता भविष्यति, उपभोक्तृमूल्येषु ०.१% वृद्धिः भविष्यति, एकवर्षपर्यन्तं महङ्गानि च निर्वाहिता भविष्यति

न्यूयॉर्क-फेड् इत्यनेन अपि ज्ञातं यत् २०१८ तमे वर्षे शुल्कस्य कृते अमेरिकनगृहेषु प्रतिवर्षं ४१९ डॉलरं व्ययः भवति यतोहि करभारः वर्धितः, विपण्यदक्षतायां हानिः च अभवत् । शोधकर्तारः अनुमानयन्ति यत् २०१९ तमे वर्षे अन्यशुल्कानां प्रभावेण सा संख्या दुगुणा अभवत् ।

अर्थशास्त्रज्ञाः जनवरी २०२४ तमे वर्षे नेशनल् ब्यूरो आफ् इकोनॉमिक रिसर्च इत्यस्य कार्यपत्रे लिखितवन्तः यत् आयातशुल्कस्य, प्रतिकारशुल्कस्य, कृषिसहायतायाश्च शुद्धः आर्थिकः प्रभावः अमेरिकी-नौकरीषु, व्यवसायेषु च "सर्वोत्तमतया 'प्रक्षालन' अस्ति" इति प्रभावः।"

केषां वर्धन्ते केषां च मुक्तिः भवति ?

चीनदेशात् आयातितानां विद्युत्वाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्कोशानां, महत्त्वपूर्णखनिजानां, अर्धचालकानाम्, इस्पातस्य, एल्युमिनियमस्य च, पोर्ट् क्रेनस्य, व्यक्तिगतसुरक्षासाधनानाम् अन्येषां च उत्पादानाम् उपरि शुल्कदराणां वर्धितानां अतिरिक्तं यूएसटीआर इत्यनेन एकवारं पुनः मास्कस्य, चिकित्सायाः च शुल्कं वर्धितम् gloves, सुई-सिरिन्ज-आदि-उत्पादानाम् उपरि शुल्कं आरोप्यते । एते शुल्कदराः २५% तः १००% पर्यन्तं भवन्ति, कार्यान्वयनसमयः च अस्मिन् वर्षे २७ सितम्बर् तः २०२६ जनवरी १ पर्यन्तं भवति ।

परन्तु यूएसटीआर इत्यनेन अस्मिन् समये शुल्कात् केचन छूटाः अपि दत्ताः, यथा आन्तरिकसिरिन्जस्य बहिष्कारखण्डः, २०२४ तमस्य वर्षस्य मे-मासस्य १४ दिनाङ्कात् पूर्वं आदेशितानां जहाजात् तटपर्यन्तं क्रेनानां बहिष्कारखण्डः, यन्त्रबहिष्कारप्रक्रियायाः विस्तारितः व्याप्तिः, तथा च addition of पञ्च कर-वस्तूनि तथा सौर-निर्माण-उपकरणानाम् प्रस्तावितानां बहिष्कार-खण्डानां कवरेजं परिवर्तितं, तथा च 14 प्रकारस्य सौर-निर्माण-उपकरणानाम् अस्थायीरूपेण 31 मे, 2025 पर्यन्तं शुल्कात् मुक्तं कृतम् अस्ति

कैलिफोर्निया-देशे बहुवर्षेभ्यः अमेरिकी-रेखा-परिवहन-कार्यं कुर्वन् रोजर्-इत्यनेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन उक्तं यत् अमेरिकी-रेखा-शिपिङ्ग-मात्रायाः अधिकांशः भागः दैनिक-उपभोक्तृवस्तूनि, गृह-उपकरणं, फर्निचरं, इलेक्ट्रॉनिक-उत्पादाः, प्लास्टिक-उत्पादाः, खिलौनानि, यन्त्राणि, वाहन-भागाः च सन्ति , इत्यादि।

रोजर् इत्यनेन उक्तं यत् यदि वयं केवलं मालस्य प्रकारान् पश्यामः तर्हि उपरि उल्लिखिते शुल्कसूचौ ये उत्पादाः सन्ति ते जहाजे मुख्यवस्तूनि न सन्ति। परन्तु एताः नीतयः चीनस्य अमेरिकादेशं प्रति निर्यातस्य भविष्यं प्रभावितयन्ति ।

यथा, सम्पूर्णस्य अमेरिकीविपण्यस्य कृते चीनस्य अमेरिकीदेशं प्रति विद्युत्वाहननिर्यातः सम्प्रति अतीव अल्पः अस्ति, परन्तु करं योजयित्वा निर्यातस्य द्वारं पूर्णतया पिधास्यति सः संवाददातृभ्यः व्याख्यातवान् यत् यावत् सौरपटलस्य उत्पादानाम् विषयः अस्ति तावत् अमेरिकादेशः पूर्वं चीनीयकम्पनीभ्यः अमेरिकादेशे कारखानानि स्थापयितुं बाध्यं कर्तुं शुल्कस्य अन्येषां उपायानां च उपयोगं कृतवान् अस्ति थाईलैण्ड्, तथा चीनदेशात् प्रत्यक्षतया आयातितम्।

सः पत्रकारैः सह अवदत् यत् वस्तुतः गतवर्षात् आरभ्य अमेरिकी-टर्मिनल्-स्थानेषु प्रासंगिक-चीनी-कम्पनीनां सहस्राणि पात्राणि निरुद्धानि सन्ति, तथा च प्रासंगिक-कम्पनयः टर्मिनल्-स्थानेषु यार्ड-शुल्करूपेण कोटि-कोटि-डॉलर्-रूप्यकाणि दत्तवन्तः स्यात् |. यावत् सः जानाति, सौरपटलानां कृते केचन कच्चामालस्य आपूर्तिकर्ताः पूर्वमेव वियतनामदेशात् कच्चामालं संयोजनाय अमेरिकादेशं आनयन्ति ।

रोजर् इत्यनेन पत्रकारैः उक्तं यत् २०१८ तमे वर्षे स्वस्य व्यक्तिगत-अनुभवस्य आधारेण अन्धविवेकेन २५% अथवा ६०% शुल्कस्य जहाजयानस्य अधिकः प्रभावः भविष्यति ।

अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः प्रवक्ता अवदत् यत् विद्युत्वाहनेषु, लिथियमबैटरीषु, प्रकाशविद्युत्कोशिकासु, अन्येषु सम्बद्धेषु उद्योगेषु चीनीयकम्पनीनां अमेरिकादेशे सम्बद्धकम्पनीभिः सह विभिन्नदेशानां औद्योगिकव्यापारिकसमुदायैः सह गहनसहकार्यं वर्तते , परस्परसम्मानस्य, समानतायाः, परस्परलाभस्य च आधारेण, प्रौद्योगिकी-नवीनीकरणं निरन्तरं कुर्वन्ति, औद्योगिकशृङ्खलां सक्रियरूपेण प्रवर्धयन्ति च आपूर्तिशृङ्खलासु अन्तर्राष्ट्रीयसहकार्यं वैश्विकहरित-कम्-कार्बन-विकासस्य समर्थनं करोति अद्यैव चीन-अन्तर्राष्ट्रीय-व्यापार-प्रवर्धन-परिषद् चीनीय-उद्यमिनां प्रतिनिधिमण्डलस्य आयोजनं कृतवती यत् तेन अमेरिका-देशस्य सफलतापूर्वकं भ्रमणं कृत्वा अमेरिकन-व्यापार-समुदायेन सह व्यापकं गहनं च आदान-प्रदानं करणीयम् इति द्वयोः पक्षयोः सर्वसम्मत्या विपण्य-सिद्धान्तानां, अनुबन्ध-भावनायाः च आदरः करणीयः इति आह्वानं कृतम् | , व्यापारसंरक्षणवादस्य विरोधं कृत्वा, उभयदेशेषु उद्यमानाम् हितस्य रक्षणं च वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां च स्थिरं सुचारुं च।

अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः प्रवक्ता अवदत् यत् तथापि अमेरिकादेशः निरन्तरं गलतपद्धतिं अनुसरति, चीनीय-अमेरिका-व्यापारसमुदाययोः अतिरिक्तशुल्कस्य आरोपणस्य विरोधस्य अवहेलनां करोति, शुल्कस्य पूर्तये च नकारयति विश्वव्यापारसंस्थायाः संयुक्तराज्यसंस्थायाः न्यूनीकरणप्रतिबद्धताः। एतादृशः एकपक्षीयः उपायः यः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं स्पष्टतया करोति, सः चीन-अमेरिका-सम्बद्धानां उद्योगानां दीर्घकालीन-स्थिर-सहकार्यस्य विश्वासं गम्भीररूपेण प्रभावितं करिष्यति, तथा च वैश्विक-औद्योगिक-आपूर्ति-शृङ्खला-सहकार्ये नकारात्मकं प्रभावं जनयिष्यति |. चीनीयव्यापारसमुदायः अस्य दृढविरोधं प्रकटयति ।