समाचारं

न केवलं pricewaterhousecoopers, अपितु “big four” इत्यस्य अपि बृहत्तराः कष्टाः सन्ति deloitte इत्यस्य राजस्ववृद्धिः १४ वर्षेषु सर्वाधिकं न्यूनं कृतवान्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकमागधा मन्दं भवति, लेखासंस्था उद्योगः च शीतलं अनुभवति।

शुक्रवासरे, सितम्बर् १३ दिनाङ्के चीनस्य वित्तमन्त्रालयेन चीनस्य प्रतिभूतिनियामकआयोगेन च एवरग्राण्डे रियल एस्टेट् इत्यस्य २०१८ लेखापरीक्षापरियोजनया सह सम्बद्धानां पीडब्ल्यूसी इत्यस्य अवैधक्रियाकलापानाम् अन्वेषणस्य घोषणा कृता।: ४४१ मिलियन युआन् जप्तं कृत्वा अर्धवर्षं यावत् व्यापारयोग्यतां निलम्बितवान्।

न केवलं प्राइसवाटरहाउसकूपर्स्, अपितु विश्वस्य चतुर्णां बृहत्तमेषु लेखासंस्थासु अन्यतमः डेलोइट् अपि उद्योगस्य माङ्गल्याः मन्दतां अनुभवति

१४ तमे दिनाङ्के डेलोइट् इत्यनेन २०२४ वित्तवर्षस्य वार्षिकप्रदर्शनप्रतिवेदनं घोषितम् ।प्रतिवेदने ज्ञातं यत् २०२४ तमे वर्षे कम्पनीयाः वैश्विकराजस्वं केवलं ३.१% वर्षे वर्षे वर्धमानं ६७.२ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् २०१० तः न्यूनतमं स्तरम् अस्ति

अमेरिका-एशिया-देशयोः तीव्र-आर्थिक-स्थित्याः कारणात् परामर्श-सेवानां माङ्गं तीव्ररूपेण न्यूनीकृतम् इति प्रतिवेदने उक्तम् । विभागेन तत् निवेदितम्चालूवित्तवर्षे स्थानीयमुद्रायां विक्रयवृद्धिः १.९% आसीत्, यत् गतवर्षस्य समानकालस्य १९.१%, मे २०२२ तमे वर्षे समाप्तवित्तवर्षे २४.४% च तुलने महत्त्वपूर्णं मन्दता अभवत्

कथ्यते यत् परामर्शविभागः डेलोइट्-संस्थायाः बृहत्तमा व्यापारपङ्क्तिः अस्ति, यत्र कम्पनीयाः राजस्वस्य ४०% अधिकं भागः अस्ति, विगतकेषु वर्षेषु वृद्धेः मुख्यः चालकः च अस्ति

डेलोइट् ग्लोबलस्य मुख्यकार्यकारी जो उकुजोग्लुः अवदत् यत् -

“गतवर्षे जटिलवैश्विकवातावरणस्य कालखण्डे डेलोइट् ग्राहकानाम् आवश्यकताभिः सह सङ्गतेषु उदयमानक्षेत्रेषु अग्रिम-पीढी-क्षमतासु बहुधा निवेशं कुर्वन् स्वस्य विकास-प्रक्षेपवक्रं सफलतया निर्वाहितवान् अस्ति।”.

सम्बद्धानि प्रतिवेदनानि वदन्ति यत् अधुना डेलोइट् स्वस्य वैश्विकसञ्चालनस्य पुनर्गठनं कृत्वा व्ययस्य कटौतीं कर्तुं संगठनात्मकजटिलतां न्यूनीकर्तुं च योजनां कुर्वन् अस्ति। योजनायाः अन्तर्गतं २०१४ तः अस्य मुख्यव्यापार-इकायाः ​​पञ्चतः चत्वारि यावत् न्यूनीकृताः भविष्यन्ति: लेखापरीक्षा-आश्वासन-रणनीतिः, प्रौद्योगिकी तथा च कानूनी;