समाचारं

१० सदस्यीयसऊदी अरब-दलेन १-२ इति पराजयानन्तरं राष्ट्रिय-फुटबॉल-दलेन प्रशिक्षण-परिवर्तनस्य आह्वानं गम्भीरतापूर्वकं विचारणीयम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वप्नप्रारम्भः, दुःस्वप्नसमाप्तिः - एषा पटकथा चीनीयपुरुषपदकक्रीडादलेन सऊदी अरबविरुद्धं स्वगृहे १८ तमस्य वर्षस्य प्रारम्भिकपरिक्रमस्य द्वितीयपरिक्रमे लिखिता।
ते १४ तमे निमेषे गोलं कृतवन्तः, १९ तमे निमेषे च संख्यात्मकं लाभं प्राप्तवन्तः चीनीयपुरुषपदकक्रीडादलम् अद्यापि क्रीडां हारितवान्, अन्ततः प्रतिद्वन्द्वीभिः १-२ इति स्कोरेन विपर्यस्तम् अभवत् यदा अन्तिमः सीटीवादितः अभवत् तदा बैराकुडा बे-फुटबॉल-क्रीडाङ्गणे ये ४८,६२८ प्रशंसकाः प्रवहन्ति स्म, ते स्वस्य निराशां गोपयितुं न शक्तवन्तः यदा प्रशिक्षकः इवान्कोविच्-क्रीडकान् धन्यवादं दातुं क्षेत्रं परितः नेतवान् तदा "वर्गात् बहिः गन्तुं अन्तः" इति शब्दः विच्छिन्नरूपेण ध्वनितवान्
एतत् अस्वीकार्यं असफलता अस्ति। परिणामस्य तुलने क्रीडाप्रक्रिया जापानदेशेन सह ०-७ इति स्कोरेन पराजयः इव कुण्ठितः आसीत् । प्रशिक्षकः इवान्कोविच् आज्ञायां अक्षमाः त्रुटयः कृतवान्, तस्य स्थले एव योजना च सर्वथा दुर्बोधः आसीत् । एकं क्रीडकं गम्यमानं सऊदी-दलं क्रीडां विपर्ययितुं यथाशक्ति प्रयतते इति वक्तुं न अपि तु पूर्वमेव अग्रतां स्वीकृत्य राष्ट्रिय-फुटबॉल-दलेन प्रायः प्राप्तानि त्रीणि अंकाः कायरतापूर्वकं नाशितानि इति वक्तुं श्रेयस्करम् कायरत्वस्य प्रक्रिया तस्य विशालस्य पोस्टरस्य तीक्ष्णविपरीतरूपेण आसीत् यत् त्रिमहला-स्थानकानि आच्छादयति स्म, "देशस्य कृते युद्धं" इति पठति स्म यत् प्रशंसकाः क्रीडायाः आरम्भात् पूर्वं स्थापितवन्तः
चीनदेशस्य दलस्य स्वप्नप्रारम्भः जियाङ्ग शेङ्गलोङ्ग इत्यनेन सह अभवत्
"प्रशंसकानां कृते सम्पूर्णे क्रीडायाः समर्थनार्थं बहु धन्यवादः। एषा खलु अतीव खेदजनकः हानिः। क्रीडकाः सर्वे अतीव कठिनं प्रदर्शनं कृतवन्तः, परन्तु क्रीडायाः अनन्तरं तानि सेट् किकद्वयं रक्षितुं दलं असफलम् अभवत्, यदा इवान्कोवि यदा सम्मुखीभूता with a reporter's question about which he would choose to leave get out of class, qi said, "एषः प्रश्नः मया सह न उत्थापितः। समूहे शीर्षचतुष्टयं प्राप्तुं अग्रिमपदे प्रवेशं च कर्तुं अस्माकं लक्ष्यं परिवर्तनं न जातम्। सन्ति अद्यापि अष्टक्रीडाः अवशिष्टाः, वयम् अद्यापि परिश्रमं कुर्मः, अस्य दलस्य भविष्ये मम विश्वासः अस्ति” इति ।
अभियानस्य केवलं १४ निमेषेषु जियाङ्ग शेङ्गलोङ्गः फर्नाण्डो इत्यस्य कोणपदकं गृहीत्वा उच्चैः कूर्दितवान्, येन प्रतिद्वन्द्वस्य खिलाडी स्वगोलं कृतवान् ततः तत्क्षणमेव विपक्षस्य मध्यक्षेत्रस्य खिलाडी मोहम्मद कानो इत्यनेन भूमौ पतित्वा जानी-बुझकर कन्दुकं पादं कृतवान् .सः जियाङ्ग शेङ्गलोङ्गस्य उदरं पादं पातितवान्, रेफरीना च प्रत्यक्षतया बहिः कृतवान् । अकल्पनीयस्य आरम्भस्य अनन्तरं राष्ट्रियपदकक्रीडादलस्य लाभः अत्रैव समाप्तः । प्रथमे अर्धे राष्ट्रियपदकक्रीडादलस्य कन्दुकधारणस्य दरः केवलं ३१% एव आसीत् यत् सऊदीदलस्य अधिकांशकालं एकेन न्यूनेन क्रीडकेन सह क्रीडितव्यम् इति द्रष्टुं सर्वथा असम्भवम् आसीत् ।
कारणं यत् चीनीयदलस्य मध्यक्षेत्रे कन्दुकं धारयितुं शक्नुवन्ति आयोजकानाम् अभावः अस्ति, तदनुसारं रणनीतयः न निर्मिताः सन्ति कन्दुकं विना क्रीडकानां धावने समर्थनस्य अभावः भवति, कन्दुकयुक्तानां क्रीडकानां क्षमता सीमितं भवति, ते पलायितुं न शक्नुवन्ति प्रतिद्वन्द्वस्य दबावः अन्ते संख्यात्मकश्रेष्ठतायाः प्रभावी अपराधस्य च उपयोगः कठिनः भवति। एकेन न्यूनेन क्रीडकेन सह सऊदी-दलः कन्दुकं हारयित्वा बहुधा धमकीप्रहारं कृतवान्, ३९ तमे मिनिट्-मध्ये कोण-पदक-द्वारा स्कोरस्य समीकरणं च कृतवान्
यदि प्रथमं गोलं स्वीकृत्य क्रीडकानां अधिकं उत्तरदायित्वं ग्रहीतव्यं भवति तर्हि ९० तमे मिनिट् मध्ये इवान्कोविच् गोलस्य स्वीकारस्य उत्तरदायित्वं भवति । अर्धसमये सः जियांग् गुआङ्गताई इत्यस्य स्थाने वाङ्ग शाङ्गयुआन् इत्यनेन सह कटिभागस्य चोटं कृतवान् ., केवलं ७० तमे मिनिट् मध्ये वु लेइ इत्यस्य स्थाने झाङ्ग युनिङ्ग इत्यनेन सह, ततः परं परिवर्तनं न अभवत् ।
८४ तमे मिनिट् यावत् झू चेन्जी, ज़ी वेनेङ्ग् च भूमौ पतित्वा संकीर्णौ अभवताम्, तदा एव सः आतङ्कितः भूत्वा प्रतिस्थापनं कर्तुं सज्जः अभवत् क्षी वेनेङ्ग् इत्यस्य स्थाने निष्क्रियरूपेण हुआङ्ग झेङ्ग्यु इत्यनेन केवलं द्वौ निमेषौ अनन्तरं ९० तमे मिनिट् मध्ये सऊदी-दलेन पुनः कोण-पदकेन गोलः कृतः । अस्मिन् समये इवान्कोविच् एलन-लिन् लिआङ्गमिङ्ग्-योः स्थाने स्थापितः, परन्तु एतयोः प्रतिस्थापनयोः अर्थः नष्टः आसीत्, चीनीयदलस्य कृते पर्याप्तः समयः नासीत्
इवान्कोविच् इत्यस्य प्रतिस्थापनस्य स्वकीयाः कारणानि आसन् "दलं सम्यक् धावति" तथा च "पक्षद्वयम् अद्यापि प्रभावशालिनम्" इति तस्य व्याख्यानानि आसन् । परन्तु फर्नाण्डो, ज़ी वेनेङ्ग्, बैहे लामु इत्यादीनां शारीरिकसुष्ठुता चिरकालात् क्षीणा अस्ति, इवान्कोविच् इत्यनेन न तु बेन्चे विद्यमानस्य जीवनशक्तिः पूर्णतया उपयुज्यते, न च मैदानस्य खिलाडिभ्यः स्पष्टं संकेतं प्रेषितम्। तस्य विपरीतम् सऊदी-प्रशिक्षकः मन्सिनी ८१ तमे मिनिट्-मध्ये त्रयः क्रीडकाः प्रतिस्थापयित्वा स्थितिं विपर्ययितवान्, यत् अधिकं विडम्बनात्मकं प्रतीयते स्म ।
न्याय्यं वक्तुं शक्यते यत् शीर्ष-१८ मध्ये प्रथमयोः दौरयोः राष्ट्रिय-फुटबॉल-दलस्य हानिः भविष्यति, परन्तु एतयोः क्रीडयोः प्रक्रिया प्रत्येकस्य चीनीय-प्रशंसकस्य कृते अस्वीकार्यम् आसीत् वाङ्ग डालेई इत्यस्य आत्मदोषः "अहम् अद्यापि लज्जितः अनुभवामि" कालः तथा च ली लेइ इत्यस्य क्रीडायाः पूर्वं प्रतिज्ञा यत् "सर्वः नूतनं राष्ट्रियपदकक्रीडादलं द्रक्ष्यति" इति अद्यापि मम कर्णेषु अस्ति, परन्तु राष्ट्रियपदकक्रीडादलेन पुनः प्रशंसकान् स्वयमेव च ए गुरुप्रहारः । इवान्कोविच् वर्गात् बहिः गन्तुं निष्कासितः भवेत् वा इति चीनीयपदकक्रीडासङ्घस्य कृते अन्यत् कठिनसमस्या भविष्यति इति निःसंदेहम्।
(अस्य वृत्तपत्रस्य विशेषतारपत्रं डालियानतः १० सेप्टेम्बर् दिनाङ्के)
लेखकः चेन हैक्सियाङ्ग
पाठः रिपोर्टरः/चेन हैक्सियाङ्गः फोटो: विजुअल् चाइना सम्पादकः वू युलुन् सम्पादकः शेन लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया