समाचारं

जेन्नी बास् - बहिः अहं मम पितरं डॉ. बास् इति वदामि

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लॉस एन्जल्स टाइम्स् इति पत्रिकायाः ​​अनुसारं सेप्टेम्बर्-मासस्य १४ दिनाङ्के बीजिंग-समये, जेम्स् तस्य पुत्रः च आधिकारिकतया नूतन-सीजन-मध्ये लेकर्स्-क्लबस्य मध्ये मिलित्वा कार्यं करिष्यन्ति, परन्तु जेम्स्-इत्यनेन प्रकाशितं यत् सः ब्रॉन्नी-इत्यस्य पितरं दलस्य मध्ये आह्वानं कर्तुं निषिद्धवान् इति प्रतीयते यत् लेकर्स्-क्लबस्य स्वामिनी जीनी बस् इत्ययं स्थितिं अवगच्छति ।

"लेब्रान् वा ब्रोन्नी वा सह मया कदापि एतादृशं वार्तालापं न कृतम्, परन्तु व्यापारिकपरिवेशे अहं मम पितरं डॉ. बस् इति वदामि" इति बस् साक्षात्कारे प्रकाशितवान् "अहं सीमां स्पष्टं स्थापयितुम् इच्छामि यतोहि अस्माकं कृते महत्त्वपूर्णम् अस्ति। साहाय्यं करोति।

"ब्रोनी एकः उत्तमः क्रीडकः अस्ति। अस्माकं नूतनः प्रशिक्षकः जे जे रेडिकः किं किं संगृहीतवान् इति द्रष्टुं अहं उत्साहितः अस्मि। निश्चितरूपेण एषः रोचकः ऋतुः भविष्यति। किं भवन्तः दृष्टवन्तः यत् जेम्स् ओलम्पिक-क्रीडायां किं कृतवान्? सः सम्भवतः सर्वेषां महान् खिलाडी अस्ति कालः।"

(एनबीए आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया