समाचारं

एकस्मिन् समुदाये वीथिकायां एकान्ते क्रीडन्त्याः ५ वर्षीयायाः बालिकायाः ​​वाहनेन धावित्वा मृता इति पुलिस-रिपोर्ट्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आवासीयक्षेत्रे मार्गे एकान्ते क्रीडन्ती ५ वर्षीयायाः बालिकायाः ​​वाहनेन धावित्वा हता" इति अद्यतन-अनलाईन-माध्यम-प्रतिवेदनस्य विषये अस्माकं ब्यूरो तस्मै महत् महत्त्वं ददाति, तस्य सत्यापनम् अपि करिष्यति कानूनम् अधुना प्रासंगिकस्थितिः निम्नलिखितरूपेण निवेदिता अस्ति।

1. प्रकरणस्य मूलभूतसूचना

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ५ दिनाङ्के प्रायः १४:०० वादने झाङ्ग् (पुरुषः, २५ वर्षीयः, जियाङ्ग-नगरस्य, सिचुआन्-नगरस्य) अस्य नगरस्य शुआङ्गलिउ-मण्डले एकस्मिन् समुदाये लघुकारं चालयित्वा ५ वर्षीयां बालिकां द... girl was hospitalized तस्य उद्धाराय सर्वप्रयत्नाः अपि सः मृतः ।

2. प्रकरणस्य मुकदमानां स्थितिविषये

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ५ दिनाङ्के अस्माकं ब्यूरो-संस्थायाः अन्वेषणानन्तरं ज्ञातं यत् झाङ्ग्-इत्यस्य लापरवाहीपूर्वकं मृत्युः इति शङ्का अस्ति, तस्य विरुद्धं आपराधिकनिरोधस्य अनिवार्यपरिहारं च कृतवान् १९ एप्रिल दिनाङ्के शुआङ्ग्लिउ-मण्डलस्य जन-अभियोजकालयेन लापरवाहेन मृत्युकारणस्य शङ्कायाः ​​कारणेन झाङ्गस्य गृहीतस्य अनुमोदनं कर्तुं निर्णयः कृतः । मे ७ दिनाङ्के अस्माकं ब्यूरो-अनुसन्धानस्य समाप्तेः अनन्तरं लापरवाहीया मृत्युकारणस्य शङ्कायाः ​​कारणात् झाङ्गस्य समीक्षायाः अभियोजनाय च शुआङ्गलिउ-मण्डलस्य जन-अभियोजकालये स्थानान्तरितः जूनमासस्य २२ दिनाङ्के शुआङ्गलिउ-मण्डलस्य जन-अभियोजकालयेन झाङ्गस्य यातायात-दुर्घटनायाः शङ्कायाः ​​कारणात् शुआङ्गलिउ-जिल्ला-जनन्यायालये सार्वजनिक-अभियोजनं दाखिलम्

3. दुर्घटनादायित्वस्य समीक्षायाः विषये

"सडकयातायातसुरक्षाकानूनस्य" अनुच्छेदस्य ११९ अनुसारम् : "अस्मिन् कानूने निम्नलिखितपदानां अर्थाः सन्ति : (१) मार्गः राजमार्गान्, नगरीयमार्गान्, मार्गान् च निर्दिशति ये यूनिटस्य अधिकारक्षेत्रे सन्ति परन्तु सामाजिकस्य पारितस्य अनुमतिं ददति मोटरवाहनानि।

१५ जुलै दिनाङ्के शुआङ्गलिउ-मण्डलस्य जन-अभियोजकालयः आपराधिक-प्रक्रिया-कानूनस्य अनुच्छेद-१७५, अनुच्छेद-१-अनुसारं, “प्रकरणस्य समीक्षां कुर्वन् जन-अभियोजकालयः सार्वजनिकसुरक्षा-अङ्गानाम् आग्रहं कर्तुं शक्नोति यत् ते न्यायालय-विचाराणां कृते आवश्यकानि प्रमाण-सामग्रीणि प्रदातुं शक्नुवन्ति” इति दुर्घटनानिर्धारणप्रमाणपत्रं तस्य दुर्घटनायाः कृते निर्गतम् यस्मिन् झाङ्गः वाहनचालनकाले एकस्याः बालिकायाः ​​मृत्युं कृतवान् ।

३० जुलै दिनाङ्के अस्माकं ब्यूरो इत्यस्य यातायातपुलिसविभागेन यातायातदुर्घटनानिर्धारणदस्तावेजः जारीकृतः यत् झाङ्गः आवासीयक्षेत्रे मोटरवाहनं चालयन् मार्गस्य स्थितिं प्रति ध्यानं न दत्तवान्, पदयात्रिकाणां परिहारं च कर्तुं असफलः अभवत् एषः व्यवहारः कार्यान्वयनविषये ६० तमे नियमस्य उल्लङ्घनं कृतवान् of the road traffic safety law दुर्घटनायाः पूर्णतया उत्तरदायी झाङ्गः इति निर्धारितवान् । झाङ्गः असन्तुष्टः भूत्वा चेङ्गडुनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य यातायातप्रबन्धनब्यूरो इत्यत्र समीक्षायै आवेदनं कृतवान् ।

३ सितम्बर् दिनाङ्के नगरीयजनसुरक्षाब्यूरो इत्यस्य यातायातप्रबन्धनब्यूरो इत्यनेन समीक्षा कृता, निष्कर्षः च कृतः यत् अस्माकं ब्यूरो इत्यस्य यातायातपुलिसविभागेन अद्यापि गहनतया अन्वेषणं, अग्रे निर्धारणं च करणीयम् इति।

4. कार्यस्य अग्रिमः सोपानः

वर्तमान समये अस्माकं ब्यूरो इत्यस्य यातायातपुलिसविभागः नगरीयजनसुरक्षाब्यूरो इत्यस्य यातायातप्रबन्धनब्यूरो इत्यस्य मार्गदर्शनेन अन्वेषणं प्रमाणसङ्ग्रहणं च अग्रे कुर्वन् अस्ति, एतत् कानूनविनियमानाम् अनुसारं उत्तरदायित्वं निर्धारयिष्यति, अग्रिमप्रकरणविवादं व्यवस्थितरूपेण करिष्यति प्रकारेण, तथा च प्रकरणे सम्बद्धानां सर्वेषां पक्षानाम् वैधाधिकारस्य हितस्य च पूर्णतया रक्षणं भवति।

मीडिया तथा जनसामान्यं तेषां संवीक्षणार्थं हार्दिकं धन्यवादः।