समाचारं

पुलिस प्रतिक्रियाम् अददात् "पुरुषः निवेदितवान् यत् सड़्गसेबं रसं निर्मातुं कारखाने प्रविष्टस्य शङ्का अस्ति तथा च धमकी दत्ता": २ जनाः गृहीताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

अद्यैव वाङ्गमहोदयेन अन्तर्जालद्वारा ज्ञापितं यत् शान्क्सी-प्रान्तस्य क्षियान्याङ्ग-नगरस्य लिक्विन्-मण्डले एकस्याः रस-कारखानस्य पार्श्वे एकः विशालः ट्रकः निरुद्धः आसीत् रसस्य उत्पादनार्थं कारखाने आनीतः। प्रतिवेदनस्य कारणात् सः क्रमेण अपरिचितेभ्यः धमकीम्, दुर्व्यवहारं च प्राप्नोति स्म । १४ सितम्बर् दिनाङ्के लिक्वान् जनसुरक्षाब्यूरो इत्यस्य एकः अधिकारी जिमु न्यूज इत्यस्य संवाददात्रे प्रतिक्रियाम् अददात् यत् वाङ्गमहोदयं धमकीकृतवन्तौ जनाभ्यां प्राप्तौ, प्रशासनिकनिरोधस्थाने स्थापितौ च।

वाङ्गमहोदयेन प्राप्ताः विचित्राः आह्वानाः (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं प्रतिवेदनस्य अनन्तरं १० दिवसाभ्यः अधिकेषु वाङ्गमहोदयेन प्रतिदिनं प्रायः ५० अज्ञाताः आह्वानाः प्राप्यन्ते स्म, येषु तस्मै धमकी दत्ता, दुरुपयोगः च भवति स्म, तथा च दावान् करोति स्म यत् केचन जनाः तस्य भिडियोकारणात् दशसहस्राणि युआन्-रूप्यकाणि नष्टवन्तः इति परीगृहीत। केचन भयङ्कराः तम् पृष्टवन्तः यत् सः किमर्थं लिक्विन्-मण्डले सड़्ग-सेबस्य भिडियो गृहीत्वा "भवतः पादौ भङ्गयिष्यामि" इति धमकीम् अयच्छत् ।

१४ सितम्बर् दिनाङ्के वाङ्गमहोदयः जिमु न्यूजस्य संवाददातारं सम्मुखीकृतवान् यत् तस्य प्रतिवेदनस्य कारणेन सः स्वकार्यं त्यक्त्वा क्षियान्याङ्गं त्यक्तुं बाध्यः अभवत् वर्तमानकाले तस्य वेतनं न दत्तं, तस्य जीवनं सामान्यं न जातम्। सः उल्लेखितवान् यत् कतिपयदिनानि पूर्वं क्षियान्याङ्ग-लिक्वान्-नगरस्य जनसुरक्षाकर्मचारिणः तस्मै अवदन् यत् द्वयोः भयङ्करयोः प्राप्तौ तदनुसारं दण्डः च दत्तः इति।

लिक्वान् जनसुरक्षाविभागस्य एकः अधिकारी पत्रकारेभ्यः पुष्टिं कृतवान् यत् ये जनाः संवाददातारं वाङ्गमहोदयं धमकीकृतवन्तः ते द्वौ क्षियान्याङ्ग् स्थानीयौ, तेषु एकः फलकृषकः अस्ति। सम्प्रति प्रासंगिकविनियमानाम् अनुसारं एतौ जनाः क्रमशः ५ दिवसान् ७ दिवसान् च प्रशासनिकनिरोधस्थाने निरुद्धौ स्तः। संवाददाता वाङ्गमहोदयाय एतस्य दण्डस्य विषये सूचितः अस्ति।

वाङ्गमहोदयेन विषयस्य सूचनां दत्तस्य अनन्तरं तत्र सम्बद्धा कम्पनी लिक्वान् आण्ड्ली फ्रूट् एण्ड् वेजिटेबल जूस् कम्पनी लिमिटेड् इत्यनेन अन्वेषणस्य सहकार्यं कर्तुं उत्पादनं स्थगयित्वा निरीक्षणार्थं नमूनानि प्रेषितानि। विगतकेषु दिनेषु जिमु न्यूजस्य संवाददातारः यादृच्छिकनिरीक्षणस्य अन्वेषणस्य च परिणामान् निरन्तरं अनुसरणं कुर्वन्ति सम्बद्धा कम्पनी तथा च लिक्वान् काउण्टी इत्यस्य सम्बन्धितविभागैः उक्तं यत् यादृच्छिकनिरीक्षणस्य परिणामाः योग्याः सन्ति। परन्तु संवाददातारः बहुवारं यादृच्छिकनिरीक्षणानाम् अन्वेषणानाञ्च विषये प्रासंगिकसामग्रीः सूचनाः च द्रष्टुं पृष्टवन्तः लिक्वान्-मण्डले प्रासंगिकविभागैः उक्तं यत् प्रतिवेदने केचन विषयाः व्यावसायिकगुप्ताः सन्ति, तेषां प्रदातुं असुविधाजनकाः सन्ति।