समाचारं

शेन्हुआ "फीफा-वायरस" इत्यस्य सामनां कृत्वा लक्ष्ययुद्धं कृतवान्, आश्चर्यजनकं पुनरागमनं यत् "रूसी-लोह-रक्तत्वं" दर्शितवान् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीगस्य २५ तमे दौरस्य बीजिंगसमये सेप्टेम्बर्-मासस्य १३ दिनाङ्के सायंकाले शाङ्घाई-शेन्हुआ-दलेन गृहात् दूरं झेजियाङ्ग-दलस्य आव्हानं कृतम् शेन्हुआ-दलेन प्रथमं दमनं कृत्वा ततः सुधारः कृतः । द्वितीयपर्यन्तं शेन्हुआ-क्लबः वाङ्ग-हाइजियान्-फर्नाण्डो-योः गोलानां उपरि अवलम्ब्य अन्ततः गृहात् दूरं प्रतिद्वन्द्विनं ४-३ इति स्कोरेन पराजितवान् । वर्तमान क्रमाङ्के शेन्हुआ-दलः अग्रणीं हैगङ्ग-दलं २ अंकैः निरन्तरं गृह्णाति ।

शेन्हुआ इत्यस्य "डेविल् सेप्टेम्बर्" इत्यस्य प्रथमः क्रीडा अस्ति । शेन्हुआ-दलस्य ८ यावत् खिलाडयः राष्ट्रिय-फुटबॉल-दलेन मसौदां कृतवन्तः, येन सः सर्वाधिकं मसौदां कृत्वा खिलाडयः युक्तः क्लबः अभवत् फलतः लीग-विरामस्य समये मुख्यप्रशिक्षकस्य स्लुत्स्की-इत्यनेन भागं ग्रहीतुं अण्डर-२१-दलस्य युवानां क्रीडकानां मसौदां कर्तव्यम् आसीत् सामरिक-अभ्यासेषु । अस्य क्रीडायाः पूर्वं रक्षासेनापतिः झू चेन्जी सऊदी अरबविरुद्धे मेलने चोटितः अभवत्, सः दलेन सह हाङ्गझौ-नगरं न गतः । मूलतः आहतानाम् मनाफा-मालेले-इत्यनेन सह, तथैव चत्वारि पीतनिलम्बनानि सञ्चितवन्तः अमाडौ-गाओ-तिआनी-इत्येतयोः सह मिलित्वा शेन्हुआ-दलस्य कर्मचारिणः त्वरितरूपेण सन्ति, तथा च दलं "फीफा-वायरसस्य" छायायां आच्छादितम् अस्ति