समाचारं

क्रिस्टियानो रोनाल्डो ७ क्रीडासु क्रमशः गोलं कर्तुं असफलः अभवत्, रियाद् पूर्वमेव चॅम्पियनशिपं प्राप्तवान्?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सत्रे क्रमशः ६ क्रीडासु गोलानि कर्तुं क्रिस्टियानो रोनाल्डो इत्यस्य गतिः निरन्तरं न अभवत् । सऊदीसुपरलीगस्य नूतने सत्रे ते १ विजयेन २ सममूल्यताभिः च ४ अंकं हारितवन्तः रियादविजयेन सऊदीसुपरलीगस्य "वर्गविजेता" लीग्-उपाधि-प्रतियोगितायाः पूर्वमेव निवृत्तेः प्रवृत्तिः दृश्यते स्म २०२२-२०२३ ऋतुस्य विजेतारः जेद्दाह युनाइटेड् द्वयोः अपि प्रथमद्वयं क्रमशः विजयं प्राप्तवन्तौ क्रिसेण्ट्-युनाइटेड्-क्लबस्य वर्तमानक्रीडाः अद्यापि न आरब्धाः ।

क्रीडायां रोनाल्डो

सऊदीसुपरकपस्य सेमीफाइनल्-अन्तिम-क्रीडासु, सऊदी-सुपर-लीग्-क्रीडाद्वये, राष्ट्रिय-दल-यूईएफए-नेशन्स्-लीग्-क्रीडाद्वये च रोनाल्डो नूतन-सीजन-मध्ये ६-क्रीडासु गोलानि कृतवान् ९ सितम्बर् दिनाङ्के स्कॉट्लैण्ड्-विरुद्धं यूईएफए-नेशन्स्-लीग्-क्रीडायां २-१ इति स्कोरेन पुर्तगाली-प्रशिक्षकः मार्टिनेज् केवलं रोनाल्डो-इत्यस्य विकल्परूपेण आगमनस्य व्यवस्थां कृतवान्, परन्तु सः अद्यापि विजयस्य गोलं कृतवान् मार्टिनेज् रोनाल्डो इत्यस्य उपभोगं न्यूनीकर्तुं आशास्ति, परन्तु राष्ट्रियदलेन क्लबेन च सह निरन्तरं युद्धानि अद्यापि ३९ वर्षीयस्य सुपरस्टारस्य राज्यं प्रभावितं कुर्वन्ति।

जेद्दाह नेशनल्स् इत्यनेन सह अस्मिन् प्रबलसंवादे रियाद् क्रिस्टियानो रोनाल्डो, माने, तालिस्का इत्येतयोः प्रसिद्धं अग्रेसरसंयोजनं सफलतया कृतवान् । क्रीडायाः आरम्भात् पूर्वं रियल मेड्रिड्-क्लबस्य तारा हियरो क्रिस्टियानो रोनाल्डो इत्यस्य करियर-मध्ये ९०० गोलानि कृत्वा स्मारक-जर्सी-प्रदानं कृतवान् स्तब्धः अभवत् ।