समाचारं

तूफानस्य केन्द्रे हैयिन् भाग्यम् : भवनस्य चिह्नं निष्कासितम्, गतवर्षस्य अन्ते लुजियाजुईतः बहिः गतः, वास्तविकः उत्तरदायी व्यक्तिः अपराधिकरूपेण नियन्त्रितः आसीत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैयिन् वित्तीय केन्द्रस्य बहिः स्थापितं पुलिससूचना

चाइना टाइम्स् (www.chinatimes.net.cn) रिपोर्टरः गेङ्ग कियान् शङ्घाई फोटो रिपोर्ट्

"भवन्तः यत् मूल्यं ददति तत् व्याजं, परन्तु अन्ये यत् मूल्यं ददति तत् भवतः प्रधानं भवितुम् अर्हति।"

गतवर्षस्य अन्ते हैयिन् वेल्थ् इत्यस्य मोचनसंकटेन आहतः अभवत् ततः परं एषा घटना नवीनतमं प्रगतिम् अकरोत् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के प्रातःकाले शङ्घाई-जनसुरक्षा-ब्यूरो-इत्यस्य फेङ्गक्सियन-शाखायाः पुलिस-रिपोर्ट् जारीकृता, यत्र कानूनानुसारं अवैध-निधि-संग्रहण-अपराधानां संदिग्धानां कृते हैयिन्-धनस्य अन्वेषणं कृतम्, हान-हान-वाङ्ग-इत्यस्य च अन्ये शङ्किताः । एतस्य अपि अर्थः अस्ति यत् हैयिन् फॉर्च्यून हानस्य तस्य पुत्रस्य च "वित्तीयसाम्राज्यं" पूर्णतया पतितम् अस्ति ।

किं हैयिन् फॉर्च्यूनः अद्यापि व्यापारे अस्ति? १२ सितम्बर् दिनाङ्के चाइना टाइम्स् इत्यस्य एकः संवाददाता हैयिन् वित्तीयकेन्द्रस्य, नम्बर ८ यिन्चेङ्ग मिडिल रोड्, पुडोङ्ग न्यू डिस्ट्रिक्ट्, शङ्घाई इत्यस्य पते आगतः, यत् स्वस्य विज्ञापनं करोति यत् "लुजियाजुई, शङ्घाई इत्यस्य मूलक्षेत्रे स्थापितः" इति स्वस्य... आधिकारिक वेबसाइट। घटनास्थले संवाददातारः दृष्टवन्तः यत् कम्पनी नास्ति, भवनस्य बहिः "हैयिन् फाइनेन्शियल होल्डिङ्ग्स् ग्रुप्" इति प्रमुखं चिह्नं अपि निष्कासितम्, केवलं भवनस्य रिक्तचिह्नानि, अस्य स्थानस्य अतीतवैभवं कथयन्तः अमिटाः धूलचिह्नानि च अवशिष्टानि आसन्

"हैयिन् फॉर्च्यून् गतवर्षस्य अन्ते इतः बहिः गतः, भवनस्य बहिः स्थापितं चिह्नं च तस्मिन् समये हृतं जातम्।" fengxian economic investigation , विवरणार्थं द्वारस्य बहिः घोषणां पश्यन्तु।

अन्वेषणार्थं प्रकरणं दाखिलं कृत्वा कम्पनीयाः सम्पर्कः नष्टः अभवत् ।

पुलिस-रिपोर्ट्-पत्रेण आधिकारिकतया घोषितं यत् हैयिन्-वेल्थ्-इत्येतत् अवैध-निधि-संग्रहण-अपराधेषु शङ्कितेषु अन्वेषणं क्रियते ।

११ सितम्बर् दिनाङ्कस्य प्रातःकाले शङ्घाई जनसुरक्षा ब्यूरो इत्यस्य फेङ्गक्सियनशाखायाम् एकं सूचनां जारीकृत्य यत् हैयिन् वेल्थ् इत्यस्य विषये कानूनानुसारं अवैधनिधिसङ्ग्रहण-अपराधेषु शङ्कितेषु अन्वेषणं क्रियते, तथा च हान, हान, 1960 इत्येतयोः विरुद्धं आपराधिक-जबरदस्ती-उपायाः कृताः । वाङ्ग इत्यादयः शङ्किताः। प्रकरणस्य पूर्णतया अन्वेषणं कृत्वा चोरितवस्तूनाम् पूर्णतया पुनर्प्राप्त्यर्थं हानिः च प्राप्तुं निवेशकाः प्रार्थ्यन्ते यत् ते प्रकरणस्य सूचनां ऑनलाइन, दूरभाषेण, मेलद्वारा, व्यक्तिगतरूपेण च कुर्वन्तु। वर्तमान समये सार्वजनिकसुरक्षाअङ्गाः व्यापकरूपेण आपराधिकसाक्ष्यं संग्रहयन्ति, प्रकरणस्य अन्वेषणं, चोरितवस्तूनाम्, हानिः च पुनः प्राप्तुं, निवेशकानां अधिकारानां हितानाञ्च अधिकतमं रक्षणाय च सर्वप्रयत्नाः कुर्वन्ति

एतस्य घटनायाः अनन्तरं चाइना टाइम्स् इत्यस्य एकः संवाददाता हैयिन् वेल्थ् इत्यनेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु न तस्य आधिकारिकजालस्थले प्रदत्तः सेवासङ्ख्या न च गतवर्षे कम्पनीयाः वार्षिकप्रतिवेदने उल्लिखितः फ्रंट डेस्क नम्बरः प्राप्तुं शक्यते। तस्मिन् एव काले १२ सितम्बर् दिनाङ्के सायं ४:०० वादने अस्माकं संवाददाता तस्य आधिकारिकजालस्थलेन प्रदत्तस्य ऑनलाइनसंवादविण्डोद्वारा हैयिन् फॉर्च्यूनस्य मैनुअल् ग्राहकसेवायाः सम्पर्कं कृतवान् संवादपेटिकायां सर्वदा प्रदर्शितं भवति स्म यत् “इदं मैनुअल् ग्राहकसेवायाः कर्तव्यात् बहिः समयः अस्ति। कार्यसमये भवन्तः हस्तपरामर्शं कर्तुं शक्नुवन्ति।” पृच्छनेन haiyin wealth इत्यस्य राष्ट्रियग्राहकसेवाहॉटलाइनः मैनुअल् ऑनलाइनसेवासमयः च वैधानिककार्यदिनेषु ९:०० तः १९:०० पर्यन्तं भवति ।

सर्वाणि ऑनलाइन-सम्पर्क-विधयः प्रभावीरूपेण सम्बद्धाः न भवितुम् अर्हन्ति, अतः किं haiyin wealth अद्यापि व्यापारे अस्ति? अग्रे पुष्ट्यर्थं १२ सितम्बर् दिनाङ्के चाइना टाइम्स् इत्यस्य एकः संवाददाता भवनस्य बहिः "हैयिन् फाइनेन्शियल होल्डिङ्ग् ग्रुप्" इति सर्वाणि प्रमुखाणि चिह्नानि निष्कासितवन्तः, नम्बर् ८ यिनचेङ्ग मिडिल रोड्, शङ्घाई इत्यत्र आगतः केवलं शून्यभवनचिह्नानि अमिटधूलिचिह्नानि च।

हैयिन् वित्तीय केन्द्र यस्य लोगो निष्कासितः अस्ति

हैयिन् वित्तीयकेन्द्रस्य बहिः चाइना टाइम्स् इत्यस्य एकः संवाददाता दृष्टवान् यत् शङ्घाई जनसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः ११ सितम्बर् दिनाङ्के जारीकृतं पुलिससूचनाबुलेटिन् भवनस्य मुख्यद्वारे स्पष्टस्थाने स्थापितं भवति।

हानः तस्य पुत्रः च अपराधवशं स्थापितः

ऑनलाइन-कॉल-सम्बद्धाः न भवितुं शक्यन्ते, अफलाइन-कम्पनयः च लुजियाजुई-नगरात् पूर्वमेव निवृत्ताः सन्ति, एतेन एतत् पुष्टिः भवति यत् १० सितम्बर्-दिनाङ्के "हैयिन् फॉर्च्यून-इत्यस्य अवैध-धन-सङ्ग्रहस्य शङ्का आसीत्, यत्र हान-होङ्गवेई, हान-जियाओ-इत्यस्य च पुत्रः, हान-होङ्गवेइ-पत्नी च the director of haiyin charity fund." "अध्यक्षः वाङ्ग पेई सहितं २० तः अधिकाः वरिष्ठाः कार्यकारीणः गृहीताः।"

ज्ञातव्यं यत् पुलिस-रिपोर्ट्-मध्ये आपराधिक-अनिवार्य-उपायानां अधीनाः आपराधिक-संदिग्धौ हान-मौमौ-हान-मौ-योः, हैयिन्-धनस्य वास्तविकनियन्त्रकौ पिता पुत्रौ हान-होङ्गवेई-हान-जियाओ-इत्येतौ इति शङ्कास्ति

तियान्यान्चा सूचना दर्शयति यत् हान होङ्गवेई हैयिन् वेल्थ् इत्यस्य नियन्त्रणभागधारकस्य हैयिन् होल्डिङ्ग्स् ग्रुप् कम्पनी लिमिटेड् (अतः परं "हैयिन् होल्डिङ्ग्स्" इति उच्यते) इत्यस्य लाभार्थी अस्ति, तथा च हैयिन् होल्डिङ्ग्स् इत्यस्य ९९% भागं तस्य धारयति तस्य पुत्रः हान जिओओ शङ्घाई गुइजिउ उद्यमविकासकम्पनी लिमिटेड (अतः "गुइजिउ उद्यम" इति उच्यते) इत्यस्य लाभार्थी अस्ति, यः शंघाई गुइजिउ कम्पनी लिमिटेड (अतः "रॉक शेयर्स्" इति उच्यते) इत्यस्य बृहत्तमः भागधारकः अस्ति मद्यकम्पन्योः ९९% भागाः । तस्मिन् एव काले २०१५ तमस्य वर्षस्य जुलै-मासात् २०१७ तमस्य वर्षस्य जुलै-मासपर्यन्तं हान जिओ हैयिन् होल्डिङ्ग्स् इत्यस्य भागधारकः आसीत्, यदा सः निर्गतवान् तदा तस्य भागधारकानुपातः २०% आसीत् ।

हान जिओ इत्यस्य आपराधिकं अनिवार्यपरिहारस्य अनन्तरं तस्याः रात्रौ रॉक् होल्डिङ्ग्स् इत्यनेन घोषणा कृता । ११ सितम्बर् दिनाङ्के सायं रॉक् होल्डिङ्ग्स् इत्यनेन घोषणायाम् स्वीकृतं यत् पुलिस-रिपोर्ट्-अनुसारं कम्पनीयाः वास्तविकः नियन्त्रकः हान् जिओ इत्ययं संदिग्धानां कृते हैयिन् वेल्थ् इत्यस्य अन्वेषणस्य कारणेन आपराधिक-प्रवर्तन-उपायानां अधीनः इति सत्यापितम् अवैध धनसङ्ग्रह अपराध। हान जिओ अस्थायीरूपेण कम्पनीयाः अध्यक्षः, महाप्रबन्धकः, बोर्डसचिवः च इति स्वकर्तव्यं कर्तुं असमर्थः अस्ति ।

गतवर्षस्य अन्ते एव एषा घटना आरब्धा । तस्मिन् समये "चीनदेशस्य तृतीयः बृहत्तमः धनप्रबन्धनकम्पनी" इति प्रसिद्धस्य हैयिन् वेल्थ् इत्यस्य मोचनसंकटः आसीत् । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के हैयिन् होल्डिङ्ग्स् इत्यनेन नास्डैक् इत्यत्र घोषितं यत् कम्पनीद्वारा पूर्वं वितरितानां कतिपयानां सम्पत्ति-समर्थित-उत्पादानाम् मोचन-समस्याः सन्ति, एतेषां उत्पादानाम् सम्पत्ति-प्रबन्धनं च प्रासंगिकग्राहकैः सह आस्थगित-मोचनविषये सम्झौतां कर्तुं असमर्थम् अस्ति यदा कम्पनी केवलं एतेषां सम्पत्ति-समर्थित-उत्पादानाम् वितरकरूपेण कार्यं कुर्वती आसीत्, तदा ग्राहकाः अधुना कम्पनीतः प्रतिदेयताम् आग्रहयन्ति । घोषणायाम् एतदपि उक्तं यत् हैयिन् इत्यनेन आन्तरिकजागृतेः निरीक्षणार्थं वरिष्ठकार्यकारीभिः युक्ता विशेषानुसन्धानसमितिः स्थापिता अस्ति, एषा अद्यापि प्रारम्भिकपदे एव अस्ति तथा च कम्पनी शीघ्रमेव अन्वेषणस्य प्रमुखप्रगतेः घोषणां करिष्यति।

हैयिन् वेल्थ् इत्यनेन अपि स्वस्य आधिकारिक वीचैट् खाते घोषितं यत् “आर्थिकमन्दतायाः कारणेन परियोजनासु विलम्बः जातः” इति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के हैयिन्-वेल्थ्-संस्थायाः आधिकारिक-वीचैट्-सार्वजनिक-खातेन उत्पाद-मोचन-योजनायाः विषये घोषणा जारीकृता, यत्, “वर्तमानकाले, नवीनतम-नियामक-नीतीनां, उद्योग-मार्गदर्शनस्य च अनुरूपं, हैयिन्-वेल्थ्-इत्यनेन शेषं निष्कासयितुं, व्यवस्थितं कर्तुं च उपक्रमः कृतः business.मासस्य अन्ते प्रासंगिकाः योजनाः घोषिताः भविष्यन्ति।”

तस्मिन् समये विलम्बेन सम्बद्धाः अधिकांशः उत्पादाः अमानकनियत-आय-उत्पादाः आसन्, नगद-आदि-मानक-उत्पादानाम् मोचनं च न प्रभावितम् इति अवगम्यते एतेषु अधिकांशव्यापारेषु ७% तः १०% पर्यन्तं वार्षिकप्रतिफलं भवति, तथा च अधिकांशः अन्तर्निहितसम्पत्त्याः निवेशः अचलसंपत्तिपरियोजनासु अथवा बहुविधआपूर्तिशृङ्खलाकम्पनीनां खाताप्राप्तपरियोजनासु भवति

यथा यथा समयः गच्छति स्म तथा तथा जनसमूहः अवगन्तुं आरब्धवान् यत् एषा घटना सरलं न भवेत् । आँकडानुसारं हैयिन् वेल्थ् इत्यस्य विद्यमानवित्तीय-उत्पादानाम् निर्गमनसमयः मूलतः २०२२ तमस्य वर्षस्य अनन्तरं भविष्यति, तथा च तत्र सम्बद्धानां सम्पत्तिनां परिमाणं ७० अरब-युआन्-अधिकं भवितुम् अर्हति अत्र सम्मिलितस्य विशालराशिस्य अतिरिक्तं २००६ तमे वर्षे स्थापितायाः हैयिन् वेल्थ् इत्यस्य अपि बहुसंख्याकाः उपयोक्तारः सन्ति । नियन्त्रकशेयरधारकस्य हैयिन् होल्डिङ्ग्स् इत्यस्य २०२३ वित्तवर्षस्य वित्तीयप्रतिवेदनस्य आँकडानुसारं २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं हैयिन् वेल्थ् इत्यस्य १८५ धनप्रबन्धनकेन्द्राणि, १,७४९ वित्तीयनियोजकाः, देशस्य ९१ नगरेषु ४६,००० तः अधिकाः सक्रियग्राहकाः च सन्ति

अधिकं प्रकाशनेन सह हैयिन् फॉर्च्यून् कैपिटलस्य क्रीडा उपरि आगता । हैयिन् वेल्थ् इत्यनेन ७० अरब युआन् इत्यस्य विशालं पूंजीपूलं निर्मातुं दर्जनशः शेल् कम्पनीषु हेरफेरः कृतः, तथा च गम्भीररूपेण निवेशिताः अन्तर्निहिताः सम्पत्तिः देशे सर्वत्र १७० तः अधिकानां शाखानां माध्यमेन विक्रयद्वारा धनसङ्ग्रहं कृतवान् प्राप्यतायाः बृहत् राशिः "नकलीसुवर्णविनिमयस्य" माध्यमेन पञ्जीकृताः धनप्रबन्धनस्य उत्पादाः, तथा च अधिकांशस्य संग्रहीतनिधिनां स्थानं अज्ञातम् इत्यादयः, ये व्यापकरूपेण विवादास्पदाः अभवन्

अधिकतमं दण्डः आजीवनकारावासः एव

वस्तुतः हैयिन् वेल्थ् इत्यस्य पूर्वं स्थगितदेयतनस्य पूर्वानुमानम् आसीत् । पूर्वसूचनाः दर्शयति यत् मे २०२० तमे वर्षे "वुनिउ शङ्घाई झोङ्गचेङ्ग् अन्तर्राष्ट्रीयभवननिजीइक्विटीनिवेशकोषः" अतिक्रान्तः आसीत् निवेशकाः अवदन् यत् उत्पादस्य मूलधनस्य केवलं ९% भागः एव पुनः प्राप्तुं शक्यते, शेषं च २०२१ तमस्य वर्षस्य फरवरीमासे स्थगितम् तस्मिन् समये हैयिन् वेल्थ् इत्यनेन उक्तं यत् एतस्याः उत्पादानाम् श्रृङ्खलायाः अवधिः समाप्तिदिनात् पूर्वं परिसमापनयोजना आरब्धा अस्ति तथा च निधि-अनुबन्धे निधि-प्रबन्धनस्य अथवा निधि-परिसमापन-सम्बद्धानां सम्झौतानां उल्लङ्घनं न कृतम्

"हैयिन् फॉर्च्यून इत्यस्य अवैधनिधिसङ्ग्रह-अपराधेषु शङ्का वर्तते, ये द्विधा विभक्ताः सन्ति- सार्वजनिकनिक्षेपाणां अवैधरूपेण अवशोषणस्य अपराधः, धनसङ्ग्रह-धोखाधडस्य अपराधः च। धनसङ्ग्रह-धोखाधडस्य अपराधः निवेशकानां धनं स्वस्य इति ग्रहणं भवति own and use it for oneself, यत् अवैधरूपेण सार्वजनिकनिक्षेपाणां अवशोषणात् बहु दुष्टम् अस्ति, अपराधः अधिकः गम्भीरः अस्ति, अधिकतमं दण्डं च आजीवनकारावासः अस्ति" इति शङ्घाई गुओशी लॉ फर्मस्य वकीलः सोङ्ग युगुओ चाइना टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत्।

निवेशकानां कृते हैयिन् फॉर्च्यून-घटना किं पाठं पाठयितुं शक्नोति?

पैपाई डॉट कॉम वेल्थ पार्टनर प्रोजेक्ट् इत्यस्य प्रभारी व्यक्तिः सन एन्क्सियाङ्ग इत्यस्य मते निवेशः जोखिमपूर्णः अस्ति तथा च विपण्यां प्रवेशे सावधानतायाः आवश्यकता वर्तते। सः चाइना टाइम्स्-संस्थायाः पत्रकाराय अवदत् यत् यदा निवेशकाः वित्तीय-उत्पादाः क्रियन्ते तदा प्रथमं सुनिश्चितं कर्तव्यं यत् उत्पादाः कानूनी-अनुरूपाः च सन्ति, तथा च संस्थायाः, सेवा-सदस्यानां, उत्पाद-पञ्जीकरणस्य स्थितिः इत्यादीनां सूचनानां सत्यापनार्थं आधिकारिकजालस्थले प्रवेशं कर्तुं शक्नुवन्ति द्वितीयं, तेषां कम्पनीयाः आधिकारिकजालस्थले ध्यानं दातव्यं तथा च यदि आवश्यकं भवति तर्हि आधिकारिकं दूरभाषसङ्ख्यां सम्पर्कयन्तु तृतीयम्, उत्पादस्य अनुबन्धं सावधानीपूर्वकं पठन्तु तथा च पूरकसमझौतां अङ्गीकुर्वन्तु यत् "प्रधानस्य लाभस्य च गारण्टीं ददाति" चतुर्थं सूचनां दाखिलीकरणं तस्य अनुपालनस्य स्थितिः च, येन सम्भाव्यजोखिमानां गुप्तखतरानाञ्च प्रभावीरूपेण पहिचानः करणीयः तदतिरिक्तं, निवेशकाः व्यावसायिकसंस्थाभ्यः व्यावसायिकपरामर्शं प्राप्तुं निधिविक्रयानुज्ञापत्रयुक्तसंस्थाभ्यः धनं निवेशयितुं प्रयतन्ते;