समाचारं

ईसीबी-अधिकारिणः अक्टोबर्-मासे दर-कटाहं न खण्डितवन्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे ज्ञातं यत् यूरोपीय-केन्द्रीय-बैङ्कस्य शासक-परिषदः अधिकारिणः १७ अक्टोबर्-दिनाङ्के अग्रिमे व्याज-दर-समागमे व्याज-दर-कटनस्य सम्भावनाम् अङ्गीकृतवन्तः, यद्यपि सम्प्रति क्रमशः दर-कटनस्य सम्भावना नास्ति |. यूरोक्षेत्रस्य आर्थिकवृद्धेः न्यूनपक्षीयजोखिमान् दृष्ट्वा ईसीबी-अधिकारिणः अक्टोबर्-मासस्य सत्रे व्याजदरेषु कटौतीं कर्तुं विकल्पं धारयिष्यन्ति इति आशां कुर्वन्ति ।

यूरोपीय-केन्द्रीय-बैङ्कस्य प्रवक्ता अस्याः वार्तायाः विषये किमपि वक्तुं अनागतवान् ।

विश्लेषणेन सूचितं यत् यूरोपीय-केन्द्रीय-बैङ्कस्य अक्टोबर्-मासस्य समागमात् केवलं पञ्चसप्ताहाः अवशिष्टाः सन्ति, तावत्पर्यन्तं अधिकारिणां समीपे केवलम् एकः नूतनः महङ्गानि आँकडा भविष्यति। यूरोक्षेत्रस्य अर्थव्यवस्थायाः क्षयः भविष्यति वा इति निर्णयार्थं नीतिनिर्मातृणां कठिनदत्तांशस्य अपेक्षया पीएमआइ इत्यादिषु मृदुदत्तांशेषु अवलम्बनस्य आवश्यकता वर्तते ।

तस्मिन् एव दिने यदा अक्टोबर्-मासस्य समागमस्य सम्भावनायाः विषये पृष्टः तदा यूरोपीय-केन्द्रीय-बैङ्कस्य अध्यक्षः लगार्ड्-इत्यनेन व्याज-दरेषु कटौतीयाः सम्भावनायाः विषये विशिष्टं मार्गदर्शनं न दत्तम्, परन्तु यूरोपीय-केन्द्रीय-बैङ्कः आँकडानां आधारेण निर्णयं कर्तुं प्रतिज्ञां कृतवान् इति अवदत्

गुरुवासरे यूरोपीयकेन्द्रीयबैङ्केन निर्धारितरूपेण स्वस्य प्रमुखनिक्षेपदरेण २५ आधारबिन्दुभिः कटौती कृता, मुख्यपुनर्वित्तपोषणस्य सीमान्तऋणस्य च दरयोः ६० आधारबिन्दुभिः कटौती कृता यूरोपीय केन्द्रीयबैङ्कस्य अध्यक्षः लगार्डे इत्यनेन उक्तं यत् यूरोक्षेत्रस्य आर्थिकवृद्धिः अधोगतिजोखिमानां सम्मुखीभवति, परन्तु यावत्कालं यावत् आवश्यकं तावत् नीतिः पर्याप्तरूपेण प्रतिबन्धिका भविष्यति तथा च मौद्रिकनीतिः पर्याप्तकालं यावत् प्रतिबन्धात्मका एव तिष्ठति।

लगार्डे इत्यस्य पत्रकारसम्मेलनस्य अनन्तरं आगामिमासे ईसीबी-व्याजदरे कटौतीविषये मार्केट्-मध्ये दावः न्यूनीकृतः । ते अधुना केवलं २०% दरकटनस्य सम्भावनाम् एव पश्यन्ति, यदा अस्मिन् सप्ताहे पूर्वं ४०% सम्भावना आसीत् ।

यूरोपीय केन्द्रीयबैङ्केन पूर्वमेव द्विवारं व्याजदरेषु कटौती कृता अस्ति, जूनमासे अद्यत्वे च, अस्य वर्षस्य समाप्तेः पूर्वं न्यूनातिन्यूनम् एकं अधिकं दरकटनं भविष्यति इति विपण्यं दावान् करोति। नीतिनिर्णयानां मार्गदर्शनाय अधिकारिणः त्रैमासिक-आर्थिक-पूर्वसूचनानां उपयोगं कुर्वन्ति इति दृष्ट्वा, विपणयः दिसम्बर-मासस्य कार्यवाही कर्तुं अधिक-उचितः समयः इति अपेक्षां कुर्वन्ति