समाचारं

ताइवानदेशस्य सैन्ययुद्धविमानस्य समुद्रे पतितस्य अनन्तरं द्वीपे सेंसरशिपस्य उदया अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [तैवानजलसन्धिं दृष्ट्वा] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
ताइवान-वायुसेनायाः "मिराज-२०००" इति युद्धविमानं १० दिनाङ्के सायंकाले रात्रौ उड्डयन-प्रशिक्षण-मिशनं कुर्वन् समुद्रे दुर्घटितम् अभवत्, ततः सः उद्धारितः, चिकित्सालयं प्रेषितः च "अत्यन्तं परिभ्रमितं उद्धारम्।" अस्य विमानस्य मॉडलस्य कृते प्रायः ३० वर्षेषु सेवायां नवमः प्रमुखः दुर्घटना अपि अयं दुर्घटना अभवत् ।
उद्धारस्य विवर्ताः न केवलं विमानचालकं अटन्ति स्म
ताइवानसैन्यस्य विषये द्वीपस्य जनानां विश्वासः अपि बाधते ।
दुर्घटनायाः अनन्तरं विमानचालकः समुद्रे पतित्वा भ्रमितवान् । ताइवान-माध्यमेन प्रकटितं यत् ताइवान-सैन्येन अन्वेषणाय, उद्धाराय च हेलिकॉप्टरं प्रेषितम्, ततः प्रायः २ घण्टाः समुद्रे भ्रमन् पायलट् ज़ी पेइक्सन्-इत्येतत् अप्रत्याशितरूपेण उद्धार-प्रक्रिया विवर्तैः, खतराभिः च परिपूर्णा आसीत्
मूलतः हेलिकॉप्टरेण रोगीं ह्सिन्चुनगरस्य ताइवानसैन्यचिकित्सालये उड्डयनं कर्तुं द्रुततमः विकल्पः आसीत् । विमानचालकः केवलं समुद्रे कूर्दितुं शक्नोति स्म, ताइवानजलसन्धिगस्त्यविभागात् ३५ टनभारस्य लघुनौकायां स्थापयितुं शक्नोति स्म ।
नौका जनान् प्रत्यक्षतया पुनः नान्लियाओ मत्स्यबन्दरं नेतुम् योजनां कृतवती, परन्तु ज्वारस्य न्यूनतायाः कारणात् सा बन्दरगाहं प्रविष्टुं असमर्था अभवत् । हेलिकॉप्टरं पुनः आधारं प्रति उत्थापनं कर्तव्यम् आसीत्, परन्तु ३५ टनभारस्य नौकायाः ​​पृष्ठभागः अतिलघुः इति कारणतः हेलिकॉप्टरः सफलतया उत्थापयितुं असफलः अभवत् फलतः विमानचालकः अन्येन १०० टनभारस्य नौकायाः ​​स्वामित्वेन उद्धृतः ताइवान जलडमरूमध्यगस्त्यविभागेन, अन्ते च ताइचुङ्गबन्दरगाहं प्रति सामान्यचिकित्सालये अवलोकनं चिकित्सा च प्रेषिता ।
उद्धारजहाजं ११ दिनाङ्के प्रातः १ वादनपर्यन्तं न स्थापितं, उद्धारितः विमानचालकः अपेक्षितापेक्षया पूर्णघण्टाद्वयानन्तरं चिकित्सालयं प्रेषितः ।
"इदं उद्धारमिशनं वास्तवमेव असामान्यम् अस्ति।"
ताइवानस्य "युनाइटेड् डेली न्यूज" इति पत्रिकायाः ​​टिप्पणी प्रकाशिता यत् यस्मिन् महत्त्वपूर्णे क्षणे लक्षशः जनानां प्राणाः तत्कालतया रक्षिताः आसन्, तदा प्रमुखाः अन्वेषण-उद्धार-उपकरणाः, प्रौद्योगिकी च विपत्तौ अभवन्, फलतः ताइवान-सैन्यस्य व्याख्यानस्य प्रतिक्रिया च अनेके विघ्नाः अभवन् युद्धविमानदुर्घटनायाः रात्रौ अन्वेषणस्य उद्धारस्य च प्रगतिः असामान्यतया "मन्दी" आसीत् ।
भाष्ये उक्तं यत् ताइवानस्य सैन्यस्य, यस्य रक्षाबजटं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, तस्य मूलभूतसाधनं प्रौद्योगिकी च एतावत्पर्यन्तं दुर्बलम् अस्ति "अस्मिन् समये न केवलं पलायितानां विमानचालकानाम् सुरक्षा एव अटति, अपितु ताइवानसैन्यस्य विषये जनस्य विश्वासः अपि अटति।"
पुरातनं उपकरणं पुनः केन्द्रबिन्दुः भवति
ताइवानदेशे जनमतं जलसन्धिपारसम्बन्धेषु सुधारं केन्द्रबिन्दुरूपेण स्थापयितुं आह्वयति
अस्य दुर्घटनायाः कारणस्य विषये ताइवान-वायुसेना केवलं "इञ्जिन-विफलता" इति एव तत् निराकृतवती । सम्प्रति "प्रेत"-बेडाः निरीक्षणार्थं पूर्णतया भूमिगताः सन्ति, यावत् मूल्याङ्कनं न सम्पन्नं भवति तावत् प्रशिक्षणमिशनं पुनः न आरभ्यते ।
00:29
ताइवानस्य सैन्ययुद्धविमानस्य अन्यस्य दुर्घटनायाः विषये ताइवानस्य मीडियाव्यक्तिः झाओ शाओकाङ्गः अद्यतनसाक्षात्कारे अवदत् यत् दुर्घटनाग्रस्तं युद्धविमानं प्रायः ३० वर्षाणि यावत् सेवायां वर्तते तथा च अद्यतननिवृत्तिमिशनैः सह युग्मितः इति वक्तुं शक्यते ताइवानस्य सैन्यविमानचालकानाम् मानसिकदबावः अपि वर्धितः अस्ति।
"ताइवान-जलसन्धिस्य उभयपक्षेण शान्तिपूर्वकं विषयस्य समाधानस्य उपायः अवश्यमेव अन्वेष्टव्यः।" "ताइवान-जलसन्धिस्य द्वौ पक्षौ कथं अधिकं शान्तिपूर्णं, वातावरणं च अधिकं शिथिलं कर्तुं शक्यते इति मौलिकः समाधानः अस्ति।"
ताइवान-वायुसेनायाः नित्यं दुर्घटनानां प्रतिक्रियारूपेण ताइवानस्य "चाइना टाइम्स्" इति पत्रिकायाः ​​अपि एकः लेखः प्रकाशितः यत् लाई किङ्ग्डे इत्यस्य जलसन्धिपार-नीति-वाक्पटुतायाः कारणात् ताइवान-नौसेनायाः स्थितिः अधिका गम्भीरा अभवत्, द्वीपस्य विमानचालकानाम् उपरि दबावः कल्पयितुं शक्यते .
वस्तुतः ताइवान-सैन्येन सह मिराज-२०००-युद्धविमानस्य सेवायां प्रवेशात् परं एषः नवमः प्रमुखः दुर्घटना अस्ति । द्वीपस्य सैन्यविशेषज्ञाः दर्शितवन्तः यत् ताइवानस्य सैन्यस्य अनुरक्षणस्य आधारभूतसंरचना अत्यन्तं पुरातना अस्ति यदि समये एव अद्यतनं न भवति तर्हि तत्सम्बद्धैः सटीकसाधनैः सह दुर्घटनानां सम्भावना वर्धते।
डेमोक्रेटिक प्रोग्रेसिव् पार्टी अधिकारिणः "बलेन स्वातन्त्र्यं अन्वेष्टुं" प्रयतन्ते, पदे पदे ताइवानं "ताइवान स्वातन्त्र्य" रथं प्रति बद्ध्वा ताइवानस्य जनान् "ताइवान स्वातन्त्र्य" तोपचाररूपेण सेवां कर्तुं बाध्यं कुर्वन्ति। ताइवानदेशे अधिकाधिकाः जनाः स्पष्टतया पश्यन्ति यत् पृथक्त्वे शान्तिः नास्ति यद्यपि वयं कियन्तः शस्त्राणि क्रीणामः, तत् केवलं ताइवानस्य उपरि युद्धं न आनयिष्यति -strait relations इति ताइवानस्य सर्वाधिकं सुरक्षागारण्टी अस्ति।
प्रतिवेदन/प्रतिक्रिया