समाचारं

चीनदेशः किमर्थं स्वस्य सैन्यशक्तिं प्रबलतया वर्धयति ? विद्वानः - वयं केवलं शान्तिपूर्णं विकासवातावरणं इच्छामः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण ११ तमे बीजिंग-जियाङ्गशान्-मञ्चः बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे सितम्बर्-मासस्य १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं आयोजितः
अस्मिन् मञ्चे १०० तः अधिकानां देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च आधिकारिकप्रतिनिधिमण्डलानां ५०० तः अधिकाः प्रतिनिधिः, तथैव २०० तः अधिकाः चीनीयविदेशीयविशेषज्ञाः विद्वांसः च उपस्थिताः आसन् अन्तर्राष्ट्रीयसुरक्षाक्षेत्रे वार्षिककार्यक्रमत्वेन मञ्चस्य प्रथमदिने सुप्रसिद्धातिथिभिः अद्भुतविषयनिर्धारणं गहनचर्चा च मञ्चस्य वातावरणं चरमपर्यन्तं धकेलितवान् १२ सितम्बरदिनाङ्के प्रातःकाले "उच्चस्तरीयसाक्षात्कारे" क्षेत्रीयसुरक्षायाः परितः त्रयः संवादाः क्रमशः "एशिया-प्रशांतसुरक्षा", "चीन-अमेरिका-सम्बन्धः" "यूरोपीयसुरक्षा" इति त्रयः उष्णविषयेषु केन्द्रीकृताः आसन् जनानां पूर्णः आसीत्, सर्वाणि आसनानि च आक्रान्ताः आसन्।
पूर्ववर्षेषु इव चीन-अमेरिका-सम्बन्धः प्रतिभागिनां कृते सर्वदा सर्वाधिकं चिन्ताजनकः विषयः एव अस्ति । स्थले एव "चीन-अमेरिका-सम्बन्धः" इति संवादे फुडान-विश्वविद्यालयस्य अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः डीनः वु-जिन्बो-इत्यनेन संयुक्तराज्यस्य पूर्व-उप-सहायक-विदेशसचिवस्य हुआ-जिकियाङ्ग्-इत्यनेन सह वार्तालापः कृतः
वू ज़िन्बो इत्यनेन स्पष्टतया उक्तं यत् अमेरिकी-रणनीतिक-वृत्ते अधिकाधिकाः जनाः चीन-प्रति अमेरिकी-रणनीत्यां ताइवान-जलसन्धि-प्रकरणस्य मूल्यं पुनः आविष्करोति इति दृश्यते, तथा च ताइवान-देशं चीन-देशस्य प्रभावं क्षेत्रे नियन्त्रयितुं महत्त्वपूर्णं साधनं वा सौदामिकी-चिप् इति मन्यन्ते |.
"अमेरिका ताइवान-पत्तेः क्रीडां करोति" इति वु सिन्बो इत्यनेन उक्तं यत्, दुर्विचारेन उत्पद्यमानं किमपि द्वन्द्वं परिहरितुं चीन-अमेरिका-देशयोः समीचीनानि धारणानि निर्णयानि च कर्तव्यानि। विगतवर्षद्वये चीनीय-अमेरिका-देशस्य उच्चस्तरीय-अधिकारिणः अन्तरक्रियाणां श्रृङ्खलां कृतवन्तः, चीन-अमेरिका-देशयोः सामरिकसञ्चारस्य समग्रं दृष्टिकोणं च स्थापितवन्तः तदतिरिक्तं त्रयः प्रमुखाः बिन्दवः सन्ति प्रथमं, अस्माभिः "ताइवान-स्वतन्त्रतायाः" द्वारं पिधातव्यं, यत् मृतमार्गः अस्ति; ;
बीजिंगविदेशाध्ययनविश्वविद्यालयस्य क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः कुई होङ्गजियान् “यूरोपीयसुरक्षा”संवादे वदति स्महुआ जिकियाङ्ग् इत्यनेन चीन-अमेरिका-देशयोः नीति-भेदः अतीव महत्त्वपूर्णः इति दर्शितवान् । परन्तु बहवः क्षेत्राणि वस्तुतः प्रबन्धनीयाः नियन्त्रणीयाः च सन्ति । तस्य चिन्ता यत् अस्ति तत् महामारीयाः समाप्तेः अनन्तरं पक्षद्वयस्य सामाजिकसम्पर्कस्य व्यत्ययः । पूर्वदशवर्षेषु प्रतिवर्षं दशसहस्राणि अमेरिकनजनाः चीनदेशं गत्वा अध्ययनं कुर्वन्ति स्म, परन्तु अधुना कतिपयानि सहस्राणि वा कतिपयानि शतानि वा सन्ति द्वयोः देशयोः समाजानां जनानां च मध्ये आदानप्रदानं स्थापयितुं प्रयत्नाः अवश्यं करणीयाः अन्यथा उभयतः भावनाः दुर्गता भविष्यन्ति अस्मिन् विषये चीन-अमेरिका-देशयोः सहमतिः अस्ति इति हुआ जिकियाङ्ग् इत्यस्य मतम् ।
चीनदेशः स्वस्य सैन्यशक्तिं किमर्थं प्रबलतया सुधारयति इति कारणानां विषये वदन् वु सिन्बो इत्यस्य मतं यत् चीनदेशः पूर्वचीनसागरस्य विषयः, दक्षिणचीनसागरस्य विषयः, ताइवानजलसन्धिविषये च अत्यन्तं जटिलस्य सुरक्षावातावरणस्य सामनां कुर्वन् अस्ति। तस्य सैन्यबलस्य विकासाय अपि अधिकानि संसाधनानि सन्ति । "देशः शान्तिं इच्छति वा इति तस्य क्षमतायाः उपरि न निर्भरं, अपितु तस्य अभिप्रायस्य उपरि निर्भरं भवति। चीनस्य अभिप्रायः अतीव स्पष्टः अस्ति। वयं यत् इच्छामः तत् शान्तिपूर्णविकासस्य वातावरणं, अस्माकं आर्थिकविकासाय शान्तिपूर्णं वातावरणं च। ”
एशिया-प्रशांतक्षेत्रे दशकैः यावत् स्थापितं शान्तिपूर्णं स्थिरं च अन्तर्राष्ट्रीयवातावरणं एशिया-प्रशांतदेशानां समृद्धिं विकासं च प्राप्तुं महत्त्वपूर्णं शर्तं जातम् संयुक्तराष्ट्रसङ्घस्य इन्डोनेशियादेशस्य पूर्वस्थायिप्रतिनिधिः आई.गुस्टी अगोङ्ग विसाखा पुगा इत्यनेन "एशिया-प्रशांतसुरक्षा" इति विभागे उक्तं यत् विश्वे प्रबलं अशान्तिं अनुभवति, एशिया-प्रशांतक्षेत्रम् अपि महत्त्वपूर्णचौराहे अस्ति, भविष्यं च कठिनं पूर्वानुमानं कर्तुं शक्यते . वर्तमानं ध्यानं तादृशानां समस्यानां समाधानं अन्वेष्टुं भवितुमर्हति ये देशान्तरे द्वन्द्वाः न सन्ति अपितु राष्ट्रियसीमाः पारं कुर्वन्ति अपरम्परागतसुरक्षाविषयाणि सन्ति, यथा जलवायुपरिवर्तनं, प्रौद्योगिकीविषयाणि, कृत्रिमबुद्धिः, आप्रवासस्य विषयाः, आतङ्कवादः इत्यादयः। एशिया-प्रशांत-देशस्य देशैः मिलित्वा अपारम्परिकसुरक्षाक्षेत्रे आव्हानानां समाधानार्थं कार्यं कर्तव्यम् । एकदा वयं स्पर्धायाः, विग्रहस्य च मार्गं प्रारभामः तदा पूर्वं शान्तिद्वारा आनयितस्य लाभांशस्य हानिः भविष्यति ।
पुगा इत्यनेन उल्लेखितम् यत् चीनदेशेन प्रस्तावितं यत् अद्यत्वे विश्वे शान्तिघातः, विकासघातः, सुरक्षाघातः, शासनघातः च सन्ति। भविष्यस्य आव्हानानां सामना कर्तुं नूतनं क्षेत्रीयसुरक्षावास्तुकला स्थापनीयं, यत् क्षेत्रे शान्तिं प्रवर्तयितुं समर्थं भवितुमर्हति ।
रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः तृतीयवर्षं प्रविष्टः अस्ति युद्धम् अद्यापि गतिरोधः अस्ति, शान्ति-प्रभातम् अपि कठिनम् अस्ति । तृतीये "यूरोपीयसुरक्षा"संवादे बीजिंगविदेशाध्ययनविश्वविद्यालयस्य क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः कुई होङ्गजियान् इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षः न केवलं रूस-युक्रेनयोः कृते अपि त्रासदी अस्ति, अपितु... सम्पूर्णं यूरोपीयमहाद्वीपं। इदानीं प्रश्नः अस्ति यत् सैन्यमाध्यमेन वा राजनैतिकमाध्यमेन वा केन साधनेन शान्तिः प्राप्तुं शक्यते। यूरोपदेशः राजनैतिकसुरक्षाविषयेषु ध्यानं दातुं आरब्धवान् अस्ति यत् जूनमासे यूरोपीयसंसदस्य निर्वाचने बहवः सुदूरदक्षिणपक्षीयदलानि सामान्यजनानाम् अधिकं समर्थनं प्राप्तवन्तः यूरोपीयसङ्घस्य, अनेकेषां यूरोपीयदेशानां च वर्तमाननीतिषु, स्थितिषु च प्रश्नाः अभवन्
"यूरोपः स्थायिशान्तिं सुरक्षासंरचनां च प्राप्तुं आशास्ति। एतत् अस्य संकटस्य परमं केन्द्रबिन्दुः अस्ति।" फ्रान्स्, जर्मनी, यूनाइटेड् किङ्ग्डम् इत्यादयः प्रमुखाः देशाः महत्त्वपूर्णां भूमिकां निर्वहन्तु ।
प्रतिवेदन/प्रतिक्रिया