समाचारं

"मातृपितृटैक्सी" रद्दीकरणे जर्मनीदेशिनः विभक्ताः सन्ति।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् स्पेशल संवाददाता आओकी] जर्मनीदेशस्य वेस्ट्ड्यूचे आल्जेमेइन् ज़ेतुङ्ग् इत्यस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एस्सेन्-नगरेण स्थानीयविद्यालयानाम् परितः पार्किङ्गप्रतिबन्धस्य विस्तारः कृतः यत् "मातृपितृ-टैक्सी-" (मातापिताः स्वस्य... बालकाः विद्यालयं प्रति गच्छन्ति)। जर्मनीदेशे अन्यत्र अपि एतादृशाः नियमाः प्रवर्तन्ते ।
deutsche presse-agentur news agency इत्यनेन उक्तं यत् 1,000 तः अधिकानां जर्मन-मातृपितृणां सर्वेक्षणेन ज्ञातं यत् 23% मातापितरः वसन्त-ग्रीष्म-ऋतौ सप्ताहे न्यूनातिन्यूनं त्रीणिवारं स्वसन्ततिं विद्यालयं प्रति वाहयन्ति, यदा तु शरद-शीतकालयोः अनुपातः 28% आसीत् अधिकांशः मातापितरः ये स्वसन्ततिं विद्यालयं न प्रेषयन्ति ते एतस्य आलोचनां कुर्वन्ति: ते "मातापितृटैक्सी" इत्यनेन अतिरिक्तयातायातजोखिमानां विषये चिन्ता कुर्वन्ति। ६२% जनाः प्रातःकाले विद्यालयात् परं च विद्यालयानां समीपे अत्यधिकाः काराः सन्ति इति अवदन् । २०२२ तमे वर्षे अन्येन सर्वेक्षणपरिणामेन अपि ज्ञातं यत् प्राथमिकविद्यालयस्य १/३ शिक्षकाः प्रायः प्रतिसप्ताहं मातापितरः स्वसन्ततिं विद्यालयद्वारे विद्यालयं प्रति वाहयित्वा "खतरनाकपरिस्थितयः" दृष्टवन्तः
तस्य प्रतिक्रियारूपेण जर्मन-यातायात-क्लबः, एजुकेशन-प्रशिक्षण-सङ्घः च इत्यादयः संस्थाः विद्यालयेभ्यः, डेकेयर-केन्द्रेभ्यः च आह्वानं कुर्वन्ति यत् यथासंभवं बालकाः विद्यालयं वा नर्सरीं वा गन्तुं वा सायकलयानेन वा गन्तुं सितम्बर-मासस्य कार्यदिवसस्य आयोजनं कुर्वन्तु, यत्र नारा अस्ति यत् - "बालकाः तत् कर्तुं शक्नुवन्ति" — 'मातृपितृ-टैक्सी'-इत्यस्य आवश्यकता नास्ति! " विगतकेषु वर्षेषु दशसहस्राणि बालकाः अस्मिन् उपक्रमे सम्मिलिताः सन्ति केषुचित् विद्यालयेषु छात्राणां कृते विशेषसमागमस्थानानि स्थापितानि सन्ति यत् ते एकत्र पादचारेण गन्तुं, द्विचक्रिकायाः ​​सवारीं कर्तुं, बसयानेन वा विद्यालयं गन्तुं शक्नुवन्ति । विद्यालयानां पुरतः पार्किङ्गं प्रतिषिद्धं, उल्लङ्घकानां दण्डः च भवतु इति अपि समूहैः आह्वानं कृतम् ।
म्यूनिखनगरे निवसन्ती मातापिता कट्रीन् ग्लोबल टाइम्स् इति पत्रिकायाः ​​विशेषसम्वादकं प्रति अवदत् यत् यदा ते बालकाः आसन् तदा तेषां मातापितरौ दुर्लभतया एव स्वसन्ततिं उद्धृत्य त्यजन्ति स्म ये विद्यालयस्य समीपे आसन् ते अधिकतया पदातिना वा सायकलयानेन वा विद्यालयं गच्छन्ति स्म, यदा तु ये दूरतराः आसन् ते बसयानेन वा रेलयानेन वा विद्यालयं गच्छन्ति स्म । अधुना तस्याः बालकौ अपि स्वयमेव विद्यालयं प्रति सवारीं कुर्वन्ति । सा मन्यते यत् मातापितरः स्वसन्ततिं चालयन्ति चेत् न केवलं यातायातस्य प्रभावः भवति, अपितु बालकानां शिक्षायां स्वातन्त्र्यं पर्यावरणसंरक्षणं च इत्यादिषु नकारात्मकः प्रभावः भवति। परन्तु फ्रैंकफर्ट्-नगरस्य मातापिता फ्रैङ्क् इत्ययं तस्य मतेन सह असहमतः अस्ति यत् जर्मनीदेशे यातायातदुर्घटनानि सम्प्रति उच्चस्तरस्य सन्ति, विशेषतः प्रमुखसामाजिकसुरक्षाविषयाणां कारणात्, प्रायः प्रतिदिनं आक्रमणानि भवन्ति अतः सः तस्य प्रतिवेशिभिः सह क्रमेण स्वसन्ततिं विद्यालयं प्रेषयति स्म । सः अवदत् यत् एषः एव प्रेम्णः मातापितरौ स्वसन्ततिषु भवति "मातापितरौ मुक्तुं सर्वकारेण यातायातस्य सामाजिकसुरक्षा च सुनिश्चिता कर्तव्या।"
प्रतिवेदन/प्रतिक्रिया