समाचारं

जापानी बद्धः पेङ्गुइनः पलायनस्य सप्ताहद्वयानन्तरं सुरक्षितः स्वस्थः च प्राप्तः, प्रजनकः तम् 'चमत्कारः' इति कथयति।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् कम्प्रीहेंसिव रिपोर्ट्] ११ दिनाङ्के जापान टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं ऐची-प्रान्तस्य एकस्मात् आयोजनस्थलात् एकः मादा शृङ्गा पेङ्गुइनः पलायितः अभवत् सा सप्ताहद्वयानन्तरं जनसमूहेन प्राप्ता, सा च सुरक्षिता, स्वस्थः च आसीत् रक्षकाः अवदन् यत् एतत् "चमत्कारः" अस्ति ।
समाचारानुसारं पलायितस्य पेङ्गुइनस्य नाम "पेञ्चान्" इति अस्ति, सः बन्धने एव जातः, पालितः च । रक्षकः इमाई र्योसुके इत्यनेन उक्तं यत् ६ वर्षीयः "पेनचान्" पूर्वं कदापि मुक्तसमुद्रे न तरितवान्, तथा च एकान्ते जीवितस्य मृगयायाः वा अनुभवः नासीत् अगस्तमासस्य २५ दिनाङ्के आयोजनस्थलात् समुद्रे पलायितः, पुनः कदापि न दृष्टः ।
पेङ्गुइनस्य पलायनस्य अनन्तरं उद्धारदलेन तत्क्षणमेव अन्वेषणं आरब्धम्, परन्तु प्रबलस्य आन्ध्रप्रदेशस्य स्थलप्रवेशात् अन्वेषण-उद्धार-कार्यक्रमः सुचारुतया न अभवत् उद्धारदलः प्रजनकाः च "निराशाः" अपि अनुभवन्ति स्म । अप्रत्याशितरूपेण ८ सेप्टेम्बर् दिनाङ्के एकः प्रत्यक्षदर्शी आयोजनस्थलात् ४५ किलोमीटर् दूरे तटे पेङ्गुइन-पक्षिणः दृष्टवान् इति निवेदितवान् । प्रजनकः अवदत्- "मया चिन्तितम् आसीत् यत् 'पेनचान्' अतीव श्रान्तः भविष्यति, परन्तु तस्य स्थितिः सामान्यतः एव अस्ति इति चमत्कारः। तस्य भारः न्यूनीकृतः, परन्तु अन्यत् सर्वं सुष्ठु अस्ति।
प्रतिवेदन/प्रतिक्रिया