समाचारं

जापानीमाध्यमाः : सम्बद्धैः एनिमेशनैः हास्यकथैः च प्रभावितः जापानदेशः बालानाम् महजोङ्ग-उन्मादं प्रवृत्तः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] १२ दिनाङ्के याहू न्यूज जापान इत्यस्य प्रतिवेदनानुसारं महजोङ्गः जापानीबालानां मध्ये उन्मादं प्रवृत्तः अस्ति। जापानस्य टीबीएस टीवी प्रातःकालिककार्यक्रमस्य "the time" इत्यस्य अनुसारं महजोङ्गविद्यालयस्य प्रमुखः युइची इकेतानी इत्यनेन उक्तं यत् सम्प्रति निम्नश्रेणीयाः प्राथमिकविद्यालयस्य छात्राः महजोङ्गं शिक्षितुं उत्सुकाः मुख्यसमूहः सन्ति। विद्यालये बालकानां कृते मासिकं महजोङ्ग-कक्षा भवति, यत्र कनिष्ठतमः छात्रः केवलं ४ वर्षीयः भवति । विगतचतुर्वर्षेषु छात्राणां संख्या द्विगुणा द्विसहस्राधिका अभवत् ।
समाचारानुसारं जापानीबालानां महजोङ्गस्य आकर्षणस्य एकं कारणं महजोङ्गसम्बद्धानां एनिमेशनानाम्, हास्यकथानां च प्रभावः अस्ति । तदतिरिक्तं महजोङ्गक्रीडायाः समये मेजस्य परितः उपविष्टस्य संचारपद्धतिः बालकानां कृते ताजगीं जनयति । षष्ठश्रेणीयाः प्राथमिकविद्यालयस्य बालकः अवदत् यत् सः एकत्र महजोङ्गक्रीडां कृत्वा अज्ञातैः जनानां सह मित्रतां कर्तुं रोचते। शोधं दर्शयति यत् महजोङ्गक्रीडा बालानाम् बुद्धिमान्, संचारकौशलं, एकाग्रतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति। न्यूरोसर्जन् हिगाशिशिमा वेइशी इत्यनेन उक्तं यत् महजोङ्गस्य सामाजिकस्वभावस्य बालानाम् भाषाकौशलस्य उन्नयनार्थं महत्त्वपूर्णः प्रभावः भवति।
समाचारानुसारम् अधुना जापानदेशे महजोङ्गक्रीडा न केवलं मनोरञ्जनक्रिया एव, अपितु केषाञ्चन बालकानां कृते अपि करियर-आदर्शः अभवत् । "२०२४ ग्रीष्मकालीनप्राथमिकविद्यालयस्य महजोङ्गप्रतियोगितायां" देशस्य सर्वेभ्यः ३६ बालकाः भयंकररूपेण स्पर्धां कृतवन्तः सम्प्रति जापानीव्यावसायिकमहजोङ्गलीगः "एम-लीगः" अतीव लोकप्रियः अस्ति, तस्य व्यावसायिकक्रीडकानां न्यूनतमवार्षिकवेतनं ४० लक्षं येन् (प्रायः २,००,००० युआन्) यावत् भवितुम् अर्हति (लिउ याटिंग्) ९.
प्रतिवेदन/प्रतिक्रिया