समाचारं

ऑस्ट्रेलियादेशस्य मीडिया पुनः "चीनीहैकर्" इत्यस्य विषये अनुमानं कुर्वन्ति, चीनदेशः मिथ्यासमाचारस्य खण्डनं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] १२ तमे दिनाङ्के ऑस्ट्रेलिया-प्रसारणनिगमस्य (abc) प्रतिवेदनस्य अनुसारं ऑस्ट्रेलिया-सर्वकारेण फिजी-देशं प्रति जालविशेषज्ञानाम् एकं दलं प्रेषितम् यत् फिजी-नगरस्य प्रशान्तद्वीप-मञ्चसचिवालयस्य जालपुटे हैकर-आक्रमणानां निवारणे सहायतां कर्तुं शक्नोति एतानि हैकर-आक्रमणानि चीन-देशेन समर्थितानि इति आस्ट्रेलिया-देशस्य मीडिया-माध्यमेन मिथ्यारूपेण दावितम् । चीनस्य विदेशमन्त्रालयेन खण्डितं यत् आस्ट्रेलियादेशस्य मीडिया-रिपोर्ट्-पत्राणि राजनैतिक-प्रयोजनार्थं मिथ्या-सूचनाः सन्ति, क्षेत्रीय-देशानां चीन-देशस्य च मध्ये असहमतिं रोपयितुं उद्दिष्टानि सन्ति
एबीसी इत्यनेन उक्तं यत् प्रशान्तद्वीपमञ्चसचिवालये प्रथमवारं साइबर-आक्रमणस्य आविष्कारः अस्मिन् वर्षे फरवरीमासे अभवत्, परन्तु एतानि आक्रमणानि सचिवालयस्य कार्याणि, सचिवालयस्य प्रशान्तद्वीपमञ्चसदस्यस्य च मध्ये संचारसूचनाः च संग्रहीतुं उद्दिष्टाः आसन् राज्यानि । अस्य कृते आस्ट्रेलिया-सर्वकारेण अस्याः समस्यायाः निवारणे सहायतार्थं साइबर-विशेषज्ञानाम् एकं दलं फिजी-देशं प्रेषितम् । कालान्तरे विशेषज्ञदलेन सचिवालयस्य हैकर्-जनानाम् निष्कासने, तस्य सङ्गणकजालस्य मरम्मतं च साहाय्यं कृतम् । ऑस्ट्रेलियादेशस्य साइबरसुरक्षाकेन्द्रेण घोषितं यत् एतत् आक्रमणं "चीनसर्वकारेण समर्थितेन हैकर्-समूहेन कृतम्" इति ।
एकः स्रोतः एबीसी-सञ्चारमाध्यमेन अवदत् यत् प्रशान्तद्वीपमञ्चेन निजीरूपेण स्वसदस्यराज्येभ्यः साइबर-आक्रमणस्य विषये सूचितं, परन्तु सचिवालयेन सार्वजनिकरूपेण आक्रमणस्य विषये न प्रकटितम्, चीनदेशस्य उपरि दोषः अपि न दत्तः।
वानुअतु, टोङ्गा, पापुआ न्यूगिनीदेशेषु सर्वेषु अन्तिमेषु वर्षेषु प्रमुखाः रैनसमवेयर-आक्रमणाः अभवन् । आस्ट्रेलियादेशस्य मीडिया चीनदेशस्य निन्दां कर्तुं अवसरं स्वीकृत्य चीनदेशः प्रशान्तक्षेत्रे स्वहितस्य विस्तारं निरन्तरं कुर्वन् अस्ति तथा च अस्मिन् क्षेत्रे पश्चिमैः सह स्पर्धा अपि तीव्रताम् अवाप्नोति ."
एबीसी-सञ्चारमाध्यमेन विज्ञप्तौ आस्ट्रेलिया-देशे चीन-दूतावासेन चीनदेशः हैकिंग्-घटनायाः नेता इति अङ्गीकृत्य, एतत् "अधारं विना कृत्रिम-कथा" इति उक्तम् चीनदेशः एबीसी इत्यस्मै अपि अवदत् यत् "तथ्यानां सम्मानः करणीयः तथा च वस्तुनिष्ठता, निष्पक्षता, व्यावसायिकता इत्यादीनां मीडियाव्यावसायिकमानकानां सम्मानः करणीयः। तेषां तथ्यानां सत्यापनम् विना दाह-अनुमानं न कर्तव्यम्, तथा च जनमतं भ्रमितं कृत्वा चीनदेशं कलङ्कयन्त्याः मिथ्यासूचनाः न प्रसारितव्याः ."
ऑस्ट्रेलिया-देशस्य मीडिया-माध्यमेन मिथ्या-समाचारस्य विषये चीन-देशस्य विदेश-मन्त्रालयस्य प्रवक्ता माओ-निङ्ग्-इत्यनेन १२ तमे दिनाङ्कस्य खण्डनं कृतम्, यत् अस्माभिः प्रासंगिकानि प्रतिवेदनानि लक्षितानि, अपि च अवलोकितानि यत् प्रशान्तद्वीप-मञ्चसचिवालयेन हैकर-आक्रमणं चीन-देशेन सह न सम्बद्धम् इति। माओ निङ्गः अवदत् यत् - "अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् दक्षिणप्रशान्तसागरः कस्यचित् देशस्य पृष्ठाङ्गणः नास्ति। अहं आशासे यत् प्रासंगिकाः पक्षाः दक्षिणप्रशान्तदेशानां अधिकारानां पूर्णतया सम्मानं करिष्यन्ति येन सन्तुलितविकासः सर्वैः पक्षैः सह सम्बन्धः च विकसितुं शक्यते याङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया