समाचारं

पश्चिमे एल फाशेर्-नगरे सूडान-देशस्य सशस्त्रसङ्घर्षे द्वयोः पक्षयोः मध्ये घोरयुद्धम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १२ तमे दिनाङ्के सूडानदेशे सशस्त्रसङ्घर्षस्य पक्षद्वयं——पश्चिमसूडानस्य उत्तरडार्फुरराज्यस्य राजधानी फाशेर्-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये भयंकरः युद्धः अभवत्. तस्मिन् दिने द्रुतसमर्थनबलेन पूर्वपश्चिमदक्षिणतः फाशर्-नगरे आक्रमणं कृतम्, अत्र स्थितैः सूडान-सशस्त्रसेनैः सह, तया सह मित्रतां कृत्वा स्थानीयसशस्त्रसेनैः सह च गोलीकाण्डस्य आदान-प्रदानं कृतम्

पश्चात् स्थानीयसशस्त्रसेनाः एकं वक्तव्यं प्रकाशितवन्तः यत्,तस्मिन् दिने द्रुतसमर्थनबलस्य आक्रमणं अद्यतन-इतिहासस्य बृहत्तमम् आसीत् ।. सूडानदेशस्य सशस्त्रसेनाभिः स्थानीयसशस्त्रसेनाभिः च प्रतिद्वन्द्वस्य आक्रमणं प्रतिहृत्य ८० तः अधिकाः जनाः मृताः, दर्जनशः जनाः घातिताः, २० तः अधिकाः प्रतिद्वन्द्वी सैन्यवाहनानि नष्टानि, १० वाहनानि च गृहीतवन्तः

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, ततः अन्येषु क्षेत्रेषु अपि प्रसृतः एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन २०,००० तः अधिकाः जनाः मृताः, एककोटिभ्यः अधिकाः जनाः विस्थापिताः च । पश्चिमे दारफुर्-प्रदेशः द्वयोः पक्षयोः संघर्षे तीव्रतमेषु युद्धक्षेत्रेषु अन्यतमः अस्ति । अस्य प्रदेशस्य अधिकारक्षेत्रे उत्तरदारफुरं विहाय पञ्चसु राज्येषु शेषचतुर्णां राज्यानां नियन्त्रणं द्रुतसमर्थनबलेन कृतम् अस्ति अस्मिन् वर्षे एप्रिलमासात् आरभ्य उत्तरदारफुरस्य नियन्त्रणार्थं परस्परविरोधिनः पक्षाः स्पर्धां कुर्वन्ति एव । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया