समाचारं

ली कियाङ्गः यूएई-उपराष्ट्रपतिः प्रधानमन्त्री च मोहम्मदः च सह वार्तालापं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १२ सितम्बर् दिनाङ्के अपराह्णे प्रधानमन्त्रिणा ली किआङ्ग् इत्यनेन संयुक्त अरब अमीरातस्य उपराष्ट्रपतिः प्रधानमन्त्री च मोहम्मद बिन् सलमान इत्यनेन सह दुबईनगरस्य जबील् पैलेस् इत्यत्र वार्ता कृता। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू बिन्
सिन्हुआ न्यूज एजेन्सी, दुबई, 12 सितम्बर (रिपोर्टर फू युनवेइयुआन) 12 सितम्बरस्य अपराह्णे स्थानीयसमये प्रधानमन्त्रिणा ली कियाङ्ग् इत्यनेन संयुक्त अरब अमीरातस्य उपराष्ट्रपतिः प्रधानमन्त्री च मोहम्मद बिन् सलमान इत्यनेन सह दुबईनगरस्य जबीलपैलेस् इत्यत्र वार्ता कृता।
ली किआङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-अफगानिस्तान-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षाणि पूर्णानि सन्ति। विगत 40 वर्षेषु द्वयोः देशयोः मध्ये विभिन्नक्षेत्रेषु सहकार्यं व्यापकरूपेण गहनतया च प्रवर्धितं सकारात्मकं च परिणामं प्राप्तम्। चीनदेशः चीनस्य मध्यपूर्वकूटनीतिक्षेत्रे यूएई-देशं दीर्घकालं यावत् प्राथमिकतारूपेण स्थापयति, तथा च यूएई-देशेन सह हस्तेन हस्तेन अग्रे गन्तुं, परस्परं दृढतया समर्थनं कर्तुं, द्विपक्षीयसम्बन्धानां कृते ठोसराजनैतिकमूलस्य निर्माणार्थं, सहकार्यं च अधिकं तीव्रं कर्तुं च निरन्तरं कार्यं कर्तुं इच्छति | विभिन्नक्षेत्रेषु, येन द्वयोः देशयोः सम्बन्धाः निरन्तरं कायाकल्पं कुर्वन्ति, अधिकां जीवनशक्तिं च प्राप्नुवन्ति।
ली किआङ्ग् इत्यनेन दर्शितं यत् चीनदेशः अफगानिस्तानश्च साधारणविकासस्य मार्गे उत्तमसाझेदारौ स्तः, तथा च सहकार्यं सुदृढं करणं परस्परं उपलब्धिः च द्वयोः पक्षयोः मौलिकहिते अस्ति। चीनदेशः अफगानिस्तानदेशेन सह विकासस्य अवसरान् साझां कर्तुं इच्छुकः अस्ति यत् उत्तमपरस्परलाभाय, विजय-विजय-परिणामान् च प्राप्नुयात्। पक्षद्वयेन सहकार्यस्य सम्भावनायाः अधिकं उपयोगः करणीयः, पूरकलाभानां पूर्णं क्रीडां दातव्यं, आर्थिकव्यापारसहकार्यस्य परिमाणं विस्तारितव्यं, आधारभूतसंरचना, नवीनऊर्जा, डिजिटल अर्थव्यवस्था, हरित अर्थव्यवस्था इत्यादिक्षेत्रेषु सहकार्यं सुदृढं कृत्वा स्वस्वस्य स्थायिविकासस्य प्रवर्धनं कर्तव्यम् . चीनदेशः चीनदेशे निवेशं वर्धयितुं अफगानिस्तानस्य स्वागतं करोति तथा च चीनीय उद्यमानाम् अफगानिस्तानदेशे निवेशं कर्तुं व्यापारं च स्थापयितुं प्रोत्साहयति।
मोहम्मदः चीनगणराज्यस्य स्थापनायाः आगामिनि ७५ वर्षाणि यावत् चीनदेशाय अभिनन्दनं कृतवान्, चीनस्य प्रचण्डविकाससाधनानां विषये च गहनप्रशंसाम् अकरोत्। मोहम्मदः अवदत् यत् द्वयोः देशयोः नेतारयोः परिचर्यायां मार्गदर्शने च अन्तिमेषु वर्षेषु अफगानिस्तान-चीन-सम्बन्धेषु तीव्रविकासः अभवत्। यूएई-सर्वकारः चीन-देशेन सह सम्बन्धानां विकासाय महत् महत्त्वं ददाति, एक-चीन-नीतेः च सदैव दृढतया पालनम् अकरोत्, यूएई-चीन-योः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षाणि स्वस्य अधिकं लाभं प्राप्तुं अवसररूपेण ग्रहीतुं इच्छति | लाभं, चीनेन सह गोदीं सुदृढं करोति, व्यापारपरिमाणं विस्तारयति, निवेशः, ऊर्जा, शिक्षा इत्यादिषु क्षेत्रेषु सहकार्यं गभीरं करोति, अफगानिस्तान-चीनयोः मध्ये व्यापक-रणनीतिक-साझेदारीयां निरन्तरं नवीन-प्रगतिः प्रवर्धयति च।
तस्मिन् दिने प्रातःकाले मोहम्मदः अबुधाबीनगरस्य फादरलैण्ड् पैलेस् इत्यत्र ली किआङ्ग इत्यस्य स्वागतसमारोहं कृतवान् ।
प्रतिवेदन/प्रतिक्रिया