समाचारं

सैन्यशिबिरस्य अवलोकनम्|तेजः मन्दः च : सैनिकानाम् विकासस्य "विविधतायाः" व्याख्या

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तरे नाट्यगृहे सेनायाः एकस्य ब्रिगेडस्य अनुरक्षणपदाधिकारिणः सैनिकाः च हेलिकॉप्टरस्य निरीक्षणं कुर्वन्ति, परिपालनं च कुर्वन्ति । फोटो qi dong द्वारा

पूर्व "तारक" नवयुवकाः किमर्थं "अधः चक्रस्य" सम्मुखीभवन्ति स्म।

रात्रौ उत्तरे नाट्यगृहे सेनायाः कस्यचित् ब्रिगेडस्य कस्यचित् कम्पनीतः प्रशिक्षकः ली एजन्सीभवनं प्रति आगत्य प्रशिक्षणविभागस्य मुख्यकर्मचारिणः कृते अद्यतनप्रशिक्षणार्थं कार्यसूचीं समर्पितवान्

"शेन ज़िंग् इत्यस्य नाम किमर्थं नास्ति?", कार्यसूचीं द्विवारं पठन् कर्मचारी वाङ्गः भ्रूभङ्गं कृतवान् । सः अस्य नूतनभर्तीनां समूहस्य प्रशिक्षणस्य उत्तरदायी आसीत्

"शेन ज़िङ्ग्?"

न, न केवलं औसतसैन्यगुणवत्तायाः विषये । प्रशिक्षकः ली शीघ्रमेव तस्य मनसि गतः seedling" वर्णित कर्मचारी अधिकारी वांग। .

शेन् ज़िंग् इत्यस्य व्यक्तिगतसूचनायाः पुनः पुनः तुलनां कृत्वा यत् स्टाफ वाङ्गः न चिन्तयितुं शक्नोति स्म तत् आसीत् यत् शारीरिकसुष्ठुतावर्गे अतीव द्रुतगत्या धावन् नूतनप्रशिक्षणकाले सर्वेषु क्रियाकलापेषु अग्रे आसीत् सः भर्ती कथं कम्पनीयाः "मध्यसमूहः" अभवत् ?

गतदिनानि चिन्तयन् शेन् क्षिंग् स्वयं किञ्चित् मूर्च्छितः अभवत् ।

कम्पनीयां सम्मिलितस्य शेन् क्षिङ्ग् इत्यस्य मनसि आसीत् यत् सः शिथिलः न अभवत् इति, सः सर्वदा इव प्रशिक्षणं, कार्यं, परिश्रमं च अध्ययनं च कुर्वन् आसीत् । परन्तु सैन्यजीवनस्य नूतनयात्रा यथा कल्पिता तथा मुक्ता नास्ति, स्वप्नजन्यतरङ्गाः च शीघ्रमेव मृताः ।

"सेनायाः आरम्भस्य" दीप्तिमत् क्षणः अपेक्षितरूपेण द्वितीयसङ्घपर्यन्तं स्थातुं असफलः अभवत् । अहं स्मर्तुं न शक्नोमि यत् कदा आरब्धम्।

कार्पोरल् लियू सेन् अस्य विकासस्य अन्तरस्य विषये सहानुभूतिम् अनुभवति यत् "यदा अहं भर्ती आसीत् तदा अहं ऊर्जायाः पूर्णः इव आसीत्। अधुना मम विद्युत् नास्ति इव अनुभूयते।"

लियू सेन् "सैन्यप्रशंसकः" अस्ति

यदा लियू सेन् हेलिकॉप्टरस्य समीपस्थे अनुरक्षणकम्पनीयां हेलिकॉप्टरेषु पूर्णप्रेमेण आगतः तदा सः यथार्थतया वास्तविकतायाः कल्पनायाश्च अन्तरं अनुभवति स्म——

विद्युत् द्वारं, स्विचः, बटनं च चक्करम् अयच्छन्ति, पाइपलाइनाः, तैलपरिपथाः च रक्तवाहिनीः, तंत्रिकाः च इव सघनाः सन्ति

प्रथमवारं हेलिकॉप्टरस्य परिपालने भागं गृहीतवान् तदा लियू सेन् इत्यस्य आलोचनं दलनायकेन कृतम् यतः सः भागगणने पर्याप्तं सावधानः नासीत् ।

योजनानां आकर्षणं, विविधदत्तांशस्य निपुणता, विविधप्रक्रियाणां अध्ययनं च व्यावसायिकशिक्षणयात्रायाः प्रत्येकं पदं अधिकं कठिनं भवति, प्रत्येकं बाधकं च कठिनं दृश्यते एकस्मिन् एव समूहे स्वसहचराः एकैकं "मुक्ताः" इति दृष्ट्वा लियू सेन् "'मन्दमार्गे' स्खलितः" इति अनुभूतवान्

शेन् ज़िंग्, लियू सेन् च अनुभवितवन्तः "वृद्धिपरिवर्तनानि" कम्पनीयां नियुक्तेः अनन्तरं अनेकेषां भर्तीकृतानां प्रशिक्षणस्य कार्यजीवनस्य च प्रतिरूपम् अस्ति

"भर्तीपदे प्रशिक्षणं तुल्यकालिकरूपेण सरलं भवति तथा च मूल्याङ्कनं तुल्यकालिकरूपेण एकलम् अस्ति। कम्पनीयाः विविधप्रशिक्षणविषयाणां तीव्रकार्यतालस्य च कारणेन भर्तीजनानाम् विकासस्य 'अटङ्कस्य' सामना कर्तुं शक्यते a leader of the brigade, those recruits in the company यदा उत्कृष्टप्रदर्शनयुक्ताः प्रायः प्रशंसिताः च भर्तीकृताः कम्पनीयां नियुक्तेः अनन्तरं उच्चतरस्तरस्य कठिनतरकार्यस्य च सम्मुखीभवन्ति तदा पूर्वं तेषां गर्वः कृतः लाभाः पुनः प्रमुखाः न भवन्ति, तथा च ते "द्विधातुः खड्गः" भवितुम् अर्हन्ति यः तेषां आत्मविश्वासं पराजयति .

एकदा अवसादः, हानिः इत्यादयः भावाः प्रसृताः भवन्ति तदा प्रायः भर्तॄणां मानसिक असन्तुलनं जनयति । सकारात्मकदृष्टिकोणं संवर्धयितुं कठिनसमस्यानां निवारणस्य आदतं च विकसितुं नवयुवकानां कृते महत्त्वपूर्णः कालः इति कल्पितः अयं कालः "अधः चक्रः" अपि भवितुम् अर्हति यस्य विपर्ययः कठिनः भवति

पूर्व "तारक" नवयुवकाः "अधः चक्रं" किमर्थं सम्मुखीकृतवन्तः ? मौनस्य उद्भवस्य च कथं व्यवहारः करणीयः, तथा च वृद्धेः मार्गे "द्रुत" "मन्द" च कथं अवगन्तुं शक्यते इति न केवलं "मानसिक" परिवर्तनं यत् नूतनसहचराः ज्ञातव्याः, अपितु "मानसिक" विषयाः अपि सन्ति येषां दातव्यं सैन्यनेतृभिः करणीयम् | ध्यानं प्रति ।

केवलं कालविरुद्धं दौडं कृत्वा, ग्रहणं कृत्वा एव वयं क्रीडितुं योग्यतां प्राप्तुं शक्नुमः।

सूर्योदयेन विमानस्थानके जिन् हुइ इत्यनेन अनेकाः हेलिकॉप्टराः समाहिताः सन्ति, यथा गरुडाः उच्चशिरः धारिताः, टार्माक्-मार्गे गन्तुं सज्जाः सन्ति

"प्रथमं इञ्जिनस्य त्वचां उद्घाटयन्तु, ततः तस्य परिपालनं कुर्वन्तु, प्रत्येकं घटकं प्रत्येकं सुरक्षां च सावधानीपूर्वकं पश्यन्तु..." युद्धविमानस्य पार्श्वे उच्चैः व्याख्यानं ध्वनितम्। एषः यन्त्रकारः सन सियुः नूतनानां सहचरानाम् कार्ये निर्देशं ददाति।

स्वस्य नूतनसहचरानाम् किञ्चित् अपरिपक्वं मुखं पश्यन् सूर्यः सियुः प्रायः चिन्तयति यत् सः एकः नवयुवकः इति कीदृशः आसीत् ।

२०१६ तमे वर्षे नवीनवर्षं सम्पन्नः सन सियुः सेनायाः सदस्यः भूत्वा सशस्त्रः पुलिससैनिकः अभवत् । अनिवार्यसैन्यसेवां समाप्य सः अध्ययनं निरन्तरं कर्तुं विद्यालयं प्रत्यागतवान् । २०१९ तमे वर्षे सः उष्णसैन्यशिबिरं त्यक्त्वा द्वितीयवारं सेनायाः सदस्यतां प्राप्तवान् ।

"एकः भर्तीतः निम्नकम्पनीपर्यन्तं, भवन्तः वस्तुतः भिन्नमार्गे प्रविशन्ति।"

यदा सः प्रथमवारं सेनायाम् आगतः तदा सन सियुः स्वस्य उत्कृष्टशारीरिकसुष्ठुतायाः कारणात् सर्वदा भर्तीकम्पन्योः "प्रशिक्षणवेगनिर्धारकः" आसीत्

परन्तु अग्रिमपाठ्यक्रमं स्वीकृत्य सन सियुः स्पष्टतया सर्वथा अपरिचितविषयाणां जटिलप्रमुखविषयाणां च सम्मुखे श्रमं अनुभवति स्म ।

एकदा हेलिकॉप्टरस्य स्थलपरीक्षणं भवति स्म, तत्रैव अनेके यान्त्रिकाः सहकार्यं कर्तुं प्रवृत्ताः आसन् । एतत् कार्यं कठिनं नासीत्, परन्तु सन सियुः अद्यापि नूतनः भर्ती आसीत् इति विचार्य कम्पनीसेनापतिः अन्ये अपि अनेके यान्त्रिकाः कार्यं कर्तुं नियुक्तवान् ।

सः क्षणः यथा कठिनः आसीत् तथापि अविस्मरणीयः आसीत् । "दर्शनपीठे" स्थितः सन सियुः स्वसहचरानाम् व्यस्तान् आकृतयः पश्यन् अवगच्छत् यत् इदानीं यदा सः हेलिकॉप्टरस्य परिपालनस्य समर्थनस्य च नूतने "पट्टिकायां" स्थितवान् तदा तस्य सर्वेऽपि पूर्वानुभवाः उपलब्धयः च निर्मूलिताः भविष्यन्ति कालविरुद्धं दौडं कृत्वा क्रीडितुं योग्यतां जितुम्।

लक्ष्यं स्पष्टीकृत्य सन सियुः स्वस्य व्यावसायिककौशलस्य उन्नयनार्थं शारीरिकसुष्ठुतायाः अभ्यासार्थं यत्किमपि ऊर्जां प्रयुक्तवान् तस्य उपयोगं कृतवान्

परिश्रमस्य अध्ययनस्य च अनन्तरं सूर्यः सियुः न केवलं प्रवीणतया कार्यं कर्तुं समर्थः अभवत्, अपितु तान्त्रिकमापदण्डान्, घटकप्रदर्शनं, परिपथचित्रं च "स्पष्टतया अवगच्छति स्म" सः योग्यः यन्त्रकारः अभवत्, पुनः विकासस्य "द्रुतमार्गे" आसीत् तथा प्रगति।

सूर्यचन्द्रौ परिवर्तते, युद्धगरुडः उदयति पतति च।

भूमौ नीलवर्णीयं कार्यवर्दीधारी सार्जन्ट् २ बाई वेन्बो स्वस्य रूक्षं, स्थूलं, दागयुक्तं दक्षिणहस्तं उत्थाप्य दूरं लहरति स्म, यत् सः मुक्तं युद्धविमानं श्रद्धांजलिम् अर्पयति स्म

सेनायाः सदस्यतायाः पूर्वं बाई वेन्बो वाहनमरम्मतस्य विशेषज्ञः आसीत् सः यांत्रिकसिद्धान्तेषु प्रवीणः आसीत्, तस्य हस्तगतकौशलं च दृढम् आसीत् । परन्तु अग्रिमस्य कम्पनीयाः आरम्भे अपि सः "विघ्नः" अनुभवति स्म ।

युद्धविमानस्य अनुरक्षणप्रौद्योगिकी अधिका कठिना भवति तथा च मानकानि कठोरतराणि सन्ति कार्यस्य समये किञ्चित् त्रुटिः वा लोपः वा विशालसुरक्षाखतराः जनयितुं शक्नोति। प्रत्येकं शल्यक्रियायां बाई वेन्बो अतीव घबराहटः आसीत्, किमपि त्रुटिं कर्तुं भयात् ।

"पूर्वं अहं कार-इञ्जिनैः सह क्रीडितुं शक्नोमि स्म, यत् भर्ती-कम्पनीयां उच्च-'गतिः' इति मन्यते स्म । अधुना मया हेलिकॉप्टर-इञ्जिनस्य विषये चिन्तनीयं भवति, पूर्वस्य 'गतिः' च निश्चितरूपेण तालमेलं न स्थापयितुं शक्नोति स्म। बै वेन्बो अवदत्।

तस्य मानसिकतां सम्यक् कृत्वा पूर्वं यः कार-अनुरक्षणस्य अनुभवः "निष्प्रयोजनः" इव भासते स्म, सः बाई वेन्बो इत्यस्य क्षमतासुधारार्थं "नवीनचालकशक्तिः" अभवत् अचिरेण सः सहसैनिकेभ्यः भिन्नः भूत्वा अत्यन्तं उन्नतयोद्धासु अन्यतमः अभवत् ।

एकस्मिन् यन्त्रदिने यदा बाई वेन्बो हेलिकॉप्टरस्य पुच्छरोटरस्य निरीक्षणं कृतवान् तदा सः कस्मिन्चित् घटके भेदकं दरारं प्राप्नोत् । सः तत्क्षणमेव स्थितिं निवेदितवान्, सम्भाव्यसुरक्षासंकटान् च प्रभावीरूपेण निवारितवान् । उत्कृष्टकार्यप्रदर्शनस्य कारणात् बै वेन्बो सैन्यजीवने प्रथमतृतीयश्रेणीयाः योग्यतायाः पुरस्कारं प्राप्तवान् ।

"द्रुत" "मन्द" च सापेक्षिकौ स्तः सञ्चयेन प्रगत्या च वयं स्थिरं दीर्घकालीनं च प्रगतिम् प्राप्तुं शक्नुमः।

रात्रौ एव सार्जन्ट् द्वितीयश्रेणी जू यिकुन् सम्पूर्णे ब्रिगेड्-मध्ये "सेलिब्रिटी" अभवत् - एकं व्यावसायिकं पाठ्यपुस्तकं यस्य क्रमणं संकलनं च सः अग्रणीः आसीत्, तत् आधिकारिकतया प्रकाशितम् अभवत् तथा च ब्रिगेडस्य अधिकारिणां सैनिकानाञ्च व्यावसायिकशिक्षणस्य कार्यप्रशिक्षणस्य च सन्दर्भपुस्तकं जातम्

एतादृशेन ध्यानेन जू यिकुन् किञ्चित्कालं यावत् किञ्चित् असहजं जातम् ।

१० वर्षीयसैन्यजीवने अयं दिग्गजः प्रायः अस्पष्टे एव जीवितवान् । तस्य अन्तिमः प्रकाशमानः क्षणः तदा आरभ्यते यदा सः एकः नवयुवकः आसीत् - प्रशिक्षणकाले एकः निश्चितः उपकरणव्यवस्था सहसा विफलः अभवत् सः तस्य जाँचस्य, दोषनिवारणस्य च उपक्रमं कृतवान्, कतिपयेषु निमेषेषु समस्यायाः समाधानं च कृतवान्

ततः परं जू यिकुन् समुद्रे शनैः शनैः प्रवहन्त्याः धारा इव अस्ति, महतीं तरङ्गं न कृत्वा ।

यदि एषः "नीलतः बहिः" व्यावसायिकशिक्षणसामग्रीसमूहः न स्यात् तर्हि अद्यापि सहचराः अस्य दिग्गजस्य विषये ध्यानं न दास्यन्ति यः भोजनं कुर्वन् सर्वदा कोणे उपविष्टुं रोचते।

परन्तु अस्य दिग्गजस्य परिचितस्य प्रशिक्षकस्य क्षिया इत्यस्य मतेन जू यिकुन् "कृष्णाश्वः" नास्ति यः सहसा विस्फोटयति यत् "सः गच्छन् अपि स्वव्यापारस्य विषये चिन्तयति। खड्गं तीक्ष्णं कर्तुं दशवर्षं यावत् समयः भवति, यत् प्रमाणं श्रेष्ठम्” इति ।

वर्षेषु प्रशिक्षणं अधिकाधिकं तीव्रं जातम्, कार्याणि च अधिकाधिकं कठिनं जातम्, परन्तु जू यिकुन् कदापि चिन्तनं अन्वेषणं च न त्यक्तवान् । व्यक्तिगतवृद्धेः "द्रुत" "मन्द" च पक्षेषु तस्य स्वकीयाः अद्वितीयाः अन्वेषणाः सन्ति : तस्य दीर्घसैन्यजीवने "द्रुत" "मन्द" च सापेक्षिकौ स्तः, सञ्चयेन एव स्थिरं दीर्घकालीनप्रगतिः प्राप्तुं शक्यते

"अहं यदा नवयुवकः आसम् तदा अतीव उत्तमः आसम्, परन्तु इदानीं किमर्थं कोऽपि आन्दोलनः नास्ति?"... केषाञ्चन भिन्नानां स्वराणां सम्मुखे जू यिकुन् प्रतीक्षां कर्तुं न संकोचम् अकरोत् . सः विविधव्यावसायिकपुस्तकानां पठनस्य आग्रहं कुर्वन् तान्त्रिकमेरुदण्डानां टिप्पण्याः अपि अध्ययनं कृत्वा व्यवस्थितवान् । अन्ते सः अस्मिन् प्रमुखे अधिकांशपदानि आच्छादयन् शिक्षणसामग्रीसमूहं कल्पितवान् ।

वृद्धिः तन्तुव्यजनवत् भवति, कालान्तरेण क्रमेण विवृता भवति । कदाचित् यदि भवन्तः बहिः उत्प्लुत्य दूरं तिष्ठन्ति तर्हि भवन्तः अधिकं स्पष्टतया द्रष्टुं शक्नुवन्ति ।

"सप्त बिन्दवः उत्थापयितुं, त्रीणि बिन्दवः कठिनं कर्तुं।"

"न दुष्टं, ऑपरेशनं सटीकं भवति, आन्दोलनानां आवश्यकवस्तूनि च सम्यक् निपुणाः सन्ति।"

"अधुना नूतनप्रशिक्षणं 'प्रथमं प्रशिक्षणं ततः मेकअप' प्रशिक्षणप्रतिरूपं स्वीकुर्वति। कतिपयेषु मासेषु 'एकस्थानम्' प्रशिक्षणस्य अनन्तरं भर्तीकृतानां न केवलं मूलभूतविषयेषु निपुणता भवितुमर्हति, अपितु प्रारम्भिकव्यावसायिकप्रशिक्षणमपि भवितुमर्हति। today's recruits तेषां प्रशिक्षणस्य आधारः अधिकं ठोसः अस्ति "२० वर्षाणाम् अधिककालपूर्वं एते सर्वे 'लघुव्याघ्राः' आसन्।"

प्रारम्भिकपदे "त्वरणम्" अस्ति, परन्तु तस्य अर्थः न भवति यत् अनुवर्तनं "सुचारु नौकायानम्" भविष्यति । २७ वर्षाणां सैन्यअनुभवं विद्यमानः वाङ्ग ज़ुएसोङ्गः स्पष्टतया स्मर्यते यत् एकदा जनान् प्रभावितं कृतवन्तः केचन नवयुवकाः प्रायः सहनशक्तिहीनतायाः कारणात् पश्चातापेन, अनिच्छया च सैन्यशिबिरं त्यक्तुं अन्यः विकल्पः नासीत्

"तद्विपरीतम्, ये तान्त्रिकमेरुदण्डाः पृष्ठतः तिष्ठन्ति स्म, ते नूतनानां भर्तॄणां समये स्पष्टाः न आसन्, तथा च ते कम्पनीयां नियुक्तेः अनन्तरं किञ्चित्कालं यावत् अपि न दर्शितवन्तः, "मम अवलोकनानुसारम् , एते सैनिकाः दुर्लभाः लाभहानिविषये चिन्तां कुर्वन्ति अहं शीघ्रं प्रगतिम् अकरोमि इति कारणेन अहं तुष्टः न भविष्यामि, अहं च दुर्लभतया निरुत्साहितः भविष्यामि यतोहि अहं उपेक्षितः अस्मि” इति ।

एकः व्यावसायिकः प्रशिक्षकः इति नाम्ना वाङ्ग ज़्यूएसोङ्गः दर्जनशः मेरुदण्डस्य सार्जन्ट्-इत्येतत् पाठितवान् अस्ति । तेषु २५ जनाः बटालियनस्य कम्पनीयाः च व्यावसायिक-तकनीकी-मेरुदण्डरूपेण वर्धिताः, ४ जनाः च उन्नत-कौशल-प्रमाणपत्राणि वा ततः अधिकं वा प्राप्तवन्तः । एतेषां "प्रशिक्षुणां" विषये वदन् वाङ्ग ज़्यूएसोङ्गः स्पष्टतया अवदत् यत् "ते 'स्प्रिन्टर्' न, अपितु अथकाः 'मैराथन् धावकाः' सन्ति" इति ।

प्रशिक्षणस्य अनन्तरं वाङ्ग ज़्यूएसोङ्गः अनेकेषां भर्तॄणां कृते अनेकाः अनुरक्षणकार्यस्य टिप्पण्याः समर्पितवान् यत् "नवीनप्रशिक्षणमूल्यांकने भवान् उच्चस्थानं प्राप्तवान्। भविष्ये आवश्यकतासु शिथिलतां न दातव्यम्।

क्षीणं आवरणं, असंलग्नधाराः, रूक्षधाराः अन्तः पृष्ठाः च एतेषां स्वराणां "वयः" प्रकाशयन्ति । एतत् वाङ्ग ज़्यूएसोङ्गस्य वर्षाणां अध्ययनस्य परिणामः, तस्य २७ वर्षाणां वृद्धेः सञ्चयस्य च साक्ष्यम् अस्ति ।

एकस्य पुस्तिकायाः ​​शीर्षकपृष्ठे कतिपयानि बृहत्शब्दानि सुव्यवस्थितरूपेण लिखितानि सन्ति- कठिनं अध्ययनं कुरुत, कठिनं अभ्यासं कुरु, धैर्यं धारयतु। (याङ्ग xinliu, गुओ xiaohang, हे xuyang)

(साक्षात्कारिणां अनुरोधेन अस्मिन् संस्करणे केचन नामानि छद्मनामानि सन्ति)

(china military network) ९.

प्रतिवेदन/प्रतिक्रिया