समाचारं

अस्मिन् समये अमेरिकीसैन्यं इराक्-देशं पूर्णतया त्यक्तुं शक्नोति वा ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराक्-देशस्य रक्षामन्त्री अद्यैव अवदत् यत् इराक्-देशः इराक्-देशात् बहुराष्ट्रीय-गठबन्धन-सैनिकानाम् समूहेषु निवृत्तेः विषये अमेरिका-देशेन सह सम्झौतां कृतवान्, अचिरेण भविष्ये च सम्झौते हस्ताक्षरं कर्तुं शक्यते |. २०२० तमे वर्षात् इराक्-अमेरिका-देशयोः सैन्यनिवृत्तेः विषये दीर्घकालं यावत् वार्तालापः अस्ति, परन्तु प्रगतिः मन्दः अभवत् ।
विश्लेषकाणां मते बहुराष्ट्रीयगठबन्धनसैनिकानाम् निवृत्त्या इराकस्य स्वातन्त्र्यं स्थिरतां च सुदृढं कर्तुं साहाय्यं भविष्यति, परन्तु अमेरिका इराक्-देशे स्वहितं सहजतया न त्यक्तुम् अर्हति। अमेरिका-इरान्-देशयोः प्रतिद्वन्द्वः, मध्यपूर्वस्य स्थितिः च बहुराष्ट्रीयगठबन्धनसैनिकानाम् निवृत्तौ प्रभावं जनयितुं शक्नोति
इराकस्य रक्षामन्त्री थाबिट् अब्बासी इत्यनेन उक्तं यत् इराक् इत्यनेन अमेरिकादेशेन सह सम्झौता कृता यत् अमेरिकीनेतृत्वेन बहुराष्ट्रीयसङ्घटनं इराकस्य राजधानी बगदादस्य सैन्यकेन्द्रेभ्यः अन्येभ्यः क्षेत्रेभ्यः च सेप्टेम्बर २०२५ यावत् निवृत्तं भविष्यति, तत्र स्थास्यति च उत्तरे इराक्-देशे कुर्द-स्वायत्तक्षेत्रं २०२६ तमस्य वर्षस्य सितम्बर-मासपर्यन्तं सैनिकाः निवृत्ताः भविष्यन्ति ।
अब्बासी इत्यनेन उक्तं यत् इराक्-अमेरिका-देशयोः “आगामिषु कतिपयेषु दिनेषु” सम्झौते हस्ताक्षरं कर्तुं शक्यते । सः अपि अवदत् यत् अमेरिकी रक्षासचिवः ऑस्टिन् एकदा प्रस्तावितवान् यत् "वर्षद्वयं पर्याप्तं नास्ति" इति निष्कासनं पूर्णं कर्तुं "सः अतिरिक्तवर्षं प्रस्तावितवान्, परन्तु वयं अङ्गीकृतवन्तः" इति ।
इराक-अधिकारिणः उद्धृत्य विदेशीय-माध्यमानां समाचारानुसारं इराकस्य बहुराष्ट्रीय-गठबन्धनस्य च सम्बन्धः नूतनपदे संक्रमणं करिष्यति, "सैन्य-सुरक्षा-आर्थिक-सांस्कृतिकक्षेत्रेषु द्विपक्षीयसम्बन्धानां विकासे केन्द्रितः" इति अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-इरान्-देशयोः नूतनः "परामर्श-सम्बन्धः" स्थापयितुं शक्यते ।
अमेरिकीनेतृत्वेन बहुराष्ट्रीयसङ्घटनं २०१४ तमे वर्षे इराक्-देशे प्रविष्टम् । तस्मिन् समये "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनम् इराक्-सीरिया-देशयोः नगराणि जित्वा आसीत्, अतः "इस्लामिक स्टेट्" इत्यनेन सह युद्धं कर्तुं अमेरिकी-नेतृत्वेन अन्तर्राष्ट्रीय-सङ्घटनेन इराक्-देशे स्वसैनिकाः वर्धिताः २०१७ तमस्य वर्षस्य अन्ते इराक्-सर्वकारेण "इस्लामिक-राज्यस्य" विरुद्धं युद्धे विजयस्य घोषणा कृता, परन्तु बहुराष्ट्रीय-गठबन्धनः अद्यापि आतङ्कवाद-विरोधी-प्रशिक्षण-आदिकारणानां कारणात् इराक्-देशे एव स्थितवान्
२०२० तमस्य वर्षस्य जनवरीमासे अमेरिकीसैन्येन बगदाद्-नगरे वायु-आक्रमणं कृत्वा इराणस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन सह सम्बद्धस्य "कुद्स्-सेना"-सेनापतिः सोलेमानी, "लोक-सङ्घटन-सङ्गठनस्य" उपसेनापतिः मुहन्दिस् इत्यादयः मृताः एतेन कदमेन इराक्-देशे असन्तुष्टिः उत्पन्ना, यत्र राष्ट्रियसभायाः विदेशीयसैनिकानाम् उपस्थितिः समाप्तुं प्रस्तावः पारितः । दबावेन अमेरिकादेशः २०२० तमस्य वर्षस्य अगस्तमासे इराक्-देशे अमेरिकीसैनिकानाम् संख्यां ५२०० तः प्रायः ३५०० यावत् न्यूनीकरिष्यामि इति अवदत् ।
२०२२ तमस्य वर्षस्य जनवरीमासे इराकसर्वकारेण अन्तर्राष्ट्रीयसङ्घस्य युद्धमिशनं समाप्तम् इति घोषितं, इराकसैन्येन सर्वाणि सैन्यकेन्द्राणि अपि स्वीकृतानि इति । परन्तु अमेरिकादेशः अद्यापि इराक्-देशे स्थितान् प्रायः २५०० सैनिकानाम् अवधारणं करोति, फ्रान्स्-देशः अन्ये च देशाः इराक्-देशे शतशः सैनिकाः अपि स्थापयन्ति
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भानन्तरं केचन इराकी-सैनिक-सशस्त्र-सैनिकाः इराक्-देशस्य अमेरिकी-सैन्य-अड्डेषु बहुवारं आक्रमणं कृतवन्तः, अमेरिकी-सैन्येन इराक्-देशस्य केषुचित् सैन्य-लक्ष्येषु वायु-आक्रमणं कृतम् फलतः इराक्-देशे अमेरिकीसैनिकानाम् निवृत्तेः आह्वानं पुनः वर्धितम्, प्रधानमन्त्रिणा सुदानी इत्यनेन अमेरिकीसैनिकानाम् "निष्कासन-आदेशाः" बहुवारं निर्गताः अस्मिन् वर्षे जनवरीमासे इराक्-अमेरिका-देशयोः इराक्-देशात् बहुराष्ट्रीय-गठबन्धन-सैनिकानाम् निवृत्तेः विषये वार्ता आरभ्य उच्चस्तरीय-सैन्य-समित्याः संवादः आरब्धः
केचन मीडियाविश्लेषकाः दर्शयन्ति यत् इराक्-देशेन अमेरिका-नेतृत्वेन बहुराष्ट्रीय-गठबन्धनस्य निवृत्तिः इति कारणं अस्ति यतोहि "इस्लामिक-राज्यम्" इदानीं खतरा न जनयति तथा च इराक-सुरक्षाबलानाम् स्थितिं नियन्त्रयितुं क्षमता अस्ति इराकदेशे लक्ष्यस्थानेषु अमेरिकीसैन्यस्य वायुप्रहारस्य कारणेन इराकपक्षस्य मतं यत् अमेरिकीसैन्यस्य उपस्थितिः व्यवहारश्च इराक् मध्ये अस्थिरीकरणकारकं जातम्, तस्य पुनर्निर्माणं विकासं च प्रभावितं करोति इराक् मध्ये स्पर्धायाः द्वन्द्वस्य च स्थानं न भवितुम् इच्छति वैरिणः देशाः ।
इराक्-देशेन सह सैनिकनिष्कासनवार्तालापं आरभ्य अमेरिकादेशः यस्मात् कारणात् सहमतः तस्य कारणं इराक्-देशे अमेरिकी-सैन्य-अड्डेषु बहुधा आक्रमणैः सह सम्बद्धम् अस्ति वार्तायां इराकसर्वकारे दबावः न्यूनीकर्तुं शक्यते, अमेरिकीसैनिकानाम् उपरि आक्रमणानि अपि न्यूनीकर्तुं शक्यन्ते ।
परन्तु इराक-रक्षामन्त्रिणा प्रकटितायाः चरणबद्ध-निवृत्ति-योजनायाः आधारेण बहुराष्ट्रीय-गठबन्धनस्य इराक-देशात् पूर्णतया निवृत्त्यर्थं किञ्चित् समयः स्यात्, पुनः "रिक्त-परीक्षा" इति भवितुं अपि सम्भावना वर्तते विशेषतः उत्तरे कुर्द् स्वायत्तक्षेत्रे स्थितिः जटिला अस्ति यत् तुर्कीदेशः अधुना एव उत्तरे इराक्-देशे वायुप्रहारं कृतवान्, अद्यापि केचन कुर्दाः आशां कुर्वन्ति यत् अमेरिकीसैन्यं तिष्ठति इति। केचन अमेरिकी-अधिकारिणः अवदन् यत् आधिकारिकनिवृत्तेः अनन्तरं अमेरिका-देशः इराक्-देशे निश्चितसङ्ख्यायां सैनिकाः धारयितुं शक्नोति ।
विश्लेषकाणां मते यद्यपि इराक्-देशे स्थितानां अमेरिकीसैनिकानाम् संख्या महती नास्ति तथापि इराक्-देशे मध्यपूर्वे च तस्य हस्तक्षेपस्य आरम्भबिन्दुः अस्ति स्थानीयसमये ११ तमे दिनाङ्के ईरानीराष्ट्रपतिः पेझिजियनः इराक्-देशं गतः । यदि अमेरिकादेशः इरान्-देशं मध्यपूर्वे नियन्त्रयितुम् इच्छति तर्हि इराक्-देशे स्वस्य हस्तक्षेपं त्यक्तुं न शक्नोति ।
तदतिरिक्तं अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् शीघ्रं निवृत्तिः रिपब्लिकन्-दलस्य राष्ट्रपति-जो बाइडेन्-इत्यस्य उपरि आक्रमणस्य कारणं जातम् अस्ति, नवम्बर-मासे राष्ट्रपति-निर्वाचनानन्तरं नूतन-अमेरिका-सर्वकारः अद्यापि सैनिक-निवृत्ति-विषये शर्ताः संलग्नं कर्तुं वा नीतयः परिवर्तयितुं वा शक्नोति
२००३ तमे वर्षे अमेरिकादेशेन इराक्-युद्धस्य आरम्भात् आरभ्य २० वर्षाणाम् अधिकं कालात् अमेरिका-देशः इराक्-देशे हस्तक्षेपं कुर्वन् अस्ति । इदानीं यदा इराक-सर्वकारः स्थिरः जातः तदा सूडान-सर्वकारः स्वातन्त्र्यं विकासं च प्राप्तुं आशास्ति । परन्तु अमेरिकीसैन्यस्य अतिरिक्तं अमेरिकादेशः इराक्-देशे वित्तीय-आदि-पक्षेषु अपि नियन्त्रणं करोति । इराक्-देशस्य कृते अमेरिकी-हस्तक्षेपात् पूर्णतया मुक्तिं प्राप्तुं अद्यापि दीर्घः मार्गः अस्ति ।
प्रतिवेदन/प्रतिक्रिया