समाचारं

"श्वः तारा" प्रशिक्षकाः स्वशैलीं दर्शयितुं एकस्मिन् एव मञ्चे स्पर्धां कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "श्वः तारा" प्रशिक्षकाः स्वशैलीं दर्शयितुं एकस्मिन् एव मञ्चे स्पर्धां कुर्वन्ति
श्रमिक दैनिक-चीन श्रमिक दैनिक संवाददाता झांग शी संवाददाता हान यानवेन चेंग मिंग वांग यान
९ सितम्बर् दिनाङ्के cnooc सुरक्षानिर्माणप्रशिक्षणकेन्द्रेन (अतः "प्रशिक्षणकेन्द्रम्" इति उच्यते) प्रायोजितवती द्वितीया "श्वः तारा" प्रशिक्षकशैलीप्रदर्शनप्रतियोगिता तियानजिन्-नगरे समाप्तवती
अस्मिन् स्पर्धायां तियानजिन्, शङ्घाई, शेन्झेन्, झान्जियाङ्ग इत्येतयोः कुलम् ९ प्रशिक्षकाः एकस्मिन् मञ्चे स्पर्धां कृतवन्तः । प्रतियोगितास्थले प्रशिक्षकाः उत्पादनसुरक्षा, आपत्कालीनप्रबन्धनम्, मानसिकस्वास्थ्यम् इत्यादिषु सामग्रीषु केन्द्रीकृतवन्तः "कोर्सवेयरप्रदर्शनम् + स्थले शिक्षणं + शिक्षणसहायता अनुकरणम्" इति पद्धत्या प्रशिक्षकाः स्वस्य कार्यानुभवस्य आधारेण शिक्षणं कृतवन्तः तथा च वास्तविक स्थिति।
भयंकरस्पर्धायाः अनन्तरं प्रशिक्षणकेन्द्रस्य यू टिङ्ग्टिङ्ग् इत्यनेन प्रथमं पुरस्कारं, जिन् लिवेइ इत्यनेन सह द्वौ जनाः द्वितीयं पुरस्कारं प्राप्तवन्तः, शङ्घाई शाखायाः झाङ्ग चेन्क्सिङ्ग् इत्यनेन सह त्रयः जनाः तृतीयं पुरस्कारं प्राप्तवन्तः, शेषाः प्रतियोगिनः विजयपुरस्कारं प्राप्तवन्तः
एषा स्पर्धा प्रशिक्षकाणां कृते "शिक्षणस्य माध्यमेन शिक्षणं प्रवर्धयितुं शिक्षणद्वारा च परस्परं शिक्षितुं" एकं संचारमञ्चं स्थापयति स्म
अस्मिन् वर्षे प्रशिक्षणकेन्द्रस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति ज्ञायते । वर्षेषु प्रशिक्षणकेन्द्रेण प्रशिक्षणप्रशिक्षकाणां कृते उत्तमप्रतिमानानाम् अन्वेषणं निरन्तरं कृतम्, सम्पूर्णं करियरविकासमार्गं, प्रोत्साहनव्यवस्थां प्रबन्धनावश्यकता च निर्मितवती, प्रतिवर्षं नियोजितरूपेण प्रशिक्षकाणां क्षमतासु सुधारं कर्तुं विशेषकार्यं व्यवस्थितं कृत्वा निर्वहति। अधुना अस्य २०० तः अधिकानां प्रशिक्षकाणां दलम् अस्ति । प्रशिक्षणकेन्द्रं "शिक्षकाणां नैतिकतां शिक्षितुं, शिक्षकानां क्षमतां सुदृढं कर्तुं, शिक्षकानां आत्मानां निर्माणं च" इति शिक्षणदलनिर्माणलक्ष्यस्य निकटतया पालनं करिष्यति, तथा च मूलप्रतिस्पर्धासु सुधारं, विकासं कर्तुं ठोससमर्थनं प्रदातुं प्रथमश्रेणीप्रशिक्षकदलस्य उपयोगं करिष्यति नवीनगुणवत्तायुक्ता उत्पादकता, चीनीयशैल्या आधुनिकराज्यस्वामित्वयुक्तानां उद्यमानाम् नूतनप्रतिरूपस्य निर्माणं च।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया