समाचारं

अनेके देशाः नाबालिकानां सामाजिकमाध्यमानां उपयोगं प्रतिबन्धयन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १२ (रिपोर्टरः पेङ्ग कियान्) अन्तर्जालयुगे बालकानां किशोराणां च सामाजिकमाध्यमानां समुचितरूपेण उपयोगं कथं मार्गदर्शनं करणीयम् इति मातापितृणां शिक्षाविदां च सर्वदा शिरोवेदना एव भवति। नूतनसत्रस्य आरम्भे केचन देशाः नाबालिगैः सामाजिकमाध्यमानां उपयोगे नियमाः प्रतिबन्धाः च योजनां कुर्वन्ति अथवा प्रवर्तयन्ति, ये आशां कुर्वन्ति यत् बालकाः "फुटबॉलक्षेत्रेषु, तरणकुण्डेषु, टेनिसक्रीडाङ्गणेषु च" पुनः आगमिष्यन्ति इति

सामाजिकमाध्यमानां दुरुपयोगः हानिकारकः भवति

नाबालिगानां कृते सामाजिकमाध्यमाः "द्विधारी खड्गः" इव सन्ति तथा मानसिकस्वास्थ्यं केचन शोधकर्तारः अपि मन्यन्ते यत् "सामाजिकमाध्यमानां दुरुपयोगः" "मद्यव्यसनम्" इव हानिकारकः अस्ति ।

बहुविध अध्ययनेन ज्ञातं यत् सामाजिकमाध्यमानां अनुचितप्रयोगेन नाबालिकानां मनोविज्ञानं, संज्ञानं, भावनाः, व्यवहारः च नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति । ऑस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयेन अद्यैव प्रकाशितं शोधं दर्शयति यत् सामाजिकमाध्यमानां नियमितप्रयोगेन उच्चविद्यालयस्य छात्राणां जीवनसन्तुष्टौ नकारात्मकः प्रभावः भवितुम् अर्हति। २०१९ तमे वर्षे ब्रिटिश-पत्रिकायां प्रकाशितेन "लान्सेट् चाइल्ड् एण्ड एडोलेसेण्ट् हेल्थ्" इति अध्ययनेन पुष्टिः कृता यत् सामाजिकमाध्यमानां अत्यधिकप्रयोगस्य किशोरवयस्कानाम् अवसादस्य च मध्ये सम्बन्धः अस्ति

अस्मिन् वर्षे एप्रिलमासे यूनेस्को-संस्थायाः एकं प्रतिवेदनं प्रकाशितम् यत् यद्यपि डिजिटल-प्रौद्योगिकी शिक्षणस्य गुणवत्तां सुधारयितुम्, शिक्षण-प्रभावं च वर्धयितुं शक्नोति तथापि गोपनीयतायाः आक्रमणं, शिक्षणात् विक्षेपः, साइबर-उत्पीडनम् इत्यादीनि जोखिमानि अपि आनयति प्रतिवेदने मीडिया, सूचनासाक्षरता च सहितं शिक्षायां निवेशं वर्धयितुं, तथैव डिजिटलमञ्चानां वैज्ञानिकपरिवेक्षणं सुदृढं कर्तुं च आह्वानं कृतम् अस्ति।

प्रतिवेदने इदमपि प्रकाशितं यत् सामाजिकमाध्यमाः कथं लैङ्गिकरूढिवादं प्रवर्धयन्ति, बालिकानां कल्याणं, शिक्षणं, करियरविकल्पं च नकारात्मकरूपेण प्रभावितं कुर्वन्ति। फेसबुक-सर्वक्षणस्य परिणामान् उद्धृत्य प्रतिवेदने उक्तं यत् सर्वेक्षणं कृतेषु ३२% बालिकाः अवदन् यत् यदा ते स्वशरीरेण असन्तुष्टाः भवन्ति तदा सामाजिक-माध्यम-मञ्चस्य "फोटो-भित्तिः" एतां भावनां अधिकं करिष्यति इति तदतिरिक्तं बालकानां अपेक्षया बालिकाः अधिकं साइबर-उत्पीडनस्य अनुभवं कुर्वन्ति ।