समाचारं

झोङ्गशान जिला नम्बर ३ प्रयोगात्मकबालवाड़ीयाः दाई लीना : बालकानां कृते उत्तमं जीवनं निर्मातुं प्रेम्णः उपयोगं कुर्वन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९५ तः २०२४ पर्यन्तं प्रायः ३० वर्षाणि यावत् दाई लीना प्रारम्भिकबाल्यकालस्य परिचर्याशिक्षणस्य अग्रपङ्क्तौ सर्वदा अस्ति । यदा संवाददाता कारणं पृष्टवान् तदा दाई लीना अवदत् यत् - "बालानां स्वस्थतया सुखेन च वर्धमानं द्रष्टुं अतीव सुखदं कार्यम् अस्ति।"
दाई लीना लियूपान्शुई-नगरस्य झोङ्गशान्-मण्डले तृतीय-प्रयोगात्मक-बालवाटिका-प्रधानाध्यापिका अस्ति । प्रारम्भिकशिक्षणे स्वस्य कार्यक्षेत्रं पश्चाद् पश्यन्ती डेलिना स्पष्टतया अवदत् यत्, “परिश्रमः सुखेन सह भवति” इति ।
१९९५ तमे वर्षे प्राविधिकमाध्यमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा दाईलीना तस्मिन् समये रेलवे बालवाड़ीयां नियुक्ता पूर्वस्कूलीशिक्षिका अभवत् । यदा अहं प्रथमवारं कार्यं आरब्धवान् तदा अहं तान् दृष्ट्वा निर्दोषान् प्रियान् च बालकान् प्रेम्णा अभवम्। परन्तु यदा अहं यथार्थतया प्रारम्भिकशिक्षणक्षेत्रे प्रविष्टवान् तदा मम स्कन्धेषु उत्तरदायित्वस्य भारं गभीरं अनुभूतवान् ।
डेलिना बालकैः सह क्रीडां क्रीडति। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
"बालकाः श्वेतपत्रवत् शुद्धाः सन्ति। तेषां जीवनं कीदृशं चित्रं दर्शयिष्यति तस्य शिक्षकैः सह बहु सम्बन्धः अस्ति।" "पूर्वस्कूलीशिक्षकाः न केवलं पाठयन्ति, अपितु तस्य अभ्यासमपि कुर्वन्ति।"
असङ्गतप्रमुखस्य कारणात् दाई लीना चिन्तिता आसीत् यत् सा सक्षमा न भविष्यति, अतः सा प्रतिदिनं कार्यात् अवतरित्वा प्रायः सर्वं समयं अध्ययनार्थं यापयति स्म । पियानोवादनस्य तथा चित्रकला कौशलस्य अभ्यासं कुर्वन्तु, बहु पुस्तकानि पठन्तु, पूर्वस्कूलीशिक्षासम्बद्धे ज्ञाने च गहनतां कुर्वन्तु...
परिश्रमः फलं ददाति, डेलिनायाः धैर्यं च फलं ददाति। विषयशिक्षकात् मुख्याध्यापकपर्यन्तं, ग्रेडशिक्षणस्य शोधदलनायकस्य च बालसंरक्षणनिदेशकपर्यन्तं पदपरिवर्तनं निरन्तरं आत्मसुधारस्य सजीवं प्रतिबिम्बं भवति। स्वस्य शिक्षण-संशोधन-कार्य्ये दाई-लीना "क्षेत्रीयक्रियाकलापानाम् प्रभावी-एकीकरणे आधारित-लघु-बालानां सर्वतोमुख-विकासस्य प्रवर्धनस्य व्यावहारिक-संशोधनम्" इत्यादीनि परियोजनानि अपि सम्पन्नवती मार्गदर्शनस्य भूमिकायां दाई लीना क्रमशः १ प्रान्तीयस्तरीयं प्रमुखशिक्षकं तथा १५ प्रान्तीय, नगरपालिका, जिलास्तरीयं उत्कृष्टशिक्षकान् च प्रशिक्षितवती अस्ति।
दाई लीना इत्यनेन उक्तं यत् "सामान्यजनः" इत्यस्मात् "अन्तःस्थः" इति संक्रमणं तस्याः करियरस्य प्रथमः महत्त्वपूर्णः नोडः आसीत्, तथा च ७ वर्षपूर्वं झोङ्गशान्-मण्डले ३ क्रमाङ्कस्य प्रयोगात्मकबालवाटिकायाः ​​स्थापना द्वितीया आसीत्
"कठिनम् अस्ति!" २०१७ तमस्य वर्षस्य जुलैमासे सा सहकारिभिः त्रयैः सह झोङ्गशान्-मण्डलस्य तृतीयक्रमाङ्कस्य प्रयोगात्मकबालवाटिके सज्जताकार्यं कर्तुं नियुक्ता ।
"तदा बालवाड़ी परियोजनायाः भागः अद्यापि न सम्पन्नः आसीत्, शिक्षकाः उपकरणानि च पूर्णतया सुसज्जितानि न आसन्। वयं केवलं मासद्वयं यावत् बालवाड़ीतः दूरं आसन्, अस्माभिः च किमपि प्रासंगिकं सज्जताकार्यं न कृतम् आसीत्। यदा वयं विद्यालयं गन्तुं प्रतीक्षमाणानां बालकानां विषये चिन्तितवान्, वयं चिन्तिताः आसन्, परन्तु अग्रे गन्तुं कठिनं इति वयं अनुभवामः।"
कालबाधायाः कारणात् मार्गः कियत् अपि कठिनः भवेत् तथापि अस्माभिः तत्क्षणमेव आरम्भः करणीयः । दाई लीना तस्याः सहकारिभिः च स्वस्य ग्रीष्मकालीनविरामस्य उपयोगः प्रासंगिकनीतिषु अध्ययनार्थं कृतः तथा च परियोजनायाः व्यवस्थित उन्नतिः, सुचारुरूपेण उपकरणक्रयणं, कर्मचारिणां समये नियुक्तिः च सुनिश्चित्य निधिस्वीकृतिं पूर्णं कर्तुं शीघ्रमेव प्रासंगिक-इकायैः सम्पर्कं कृतम्
"धनस्य रक्षणार्थं वयं बालवाड़ीयाः स्वच्छता, पर्यावरणस्य परिकल्पना इत्यादीनि स्वयमेव सम्पन्नवन्तः। सर्वेषां कृते अतीव कठिनः समयः आसीत्। बहुवारं शिक्षकाः रात्रौ विलम्बेन गृहं प्रत्यागच्छन्ति स्म, गृहे बालकाः च पूर्वमेव सुप्ताः आसन्" इति अवदत् दै लीना।
मासद्वयानन्तरं बालवाड़ी यथानिर्धारितं उद्घाटितम् । आरामदायकं व्यवस्थितं च बालवाड़ीं बालकानां मुखयोः स्मितं च दृष्ट्वा डेलिना शिक्षकाः च पूर्वं कृतं सर्वं परिश्रमं सार्थकम् इति मन्यन्ते स्म
नगरपालिका प्राथमिकचिकित्साशिक्षा पायलट् विद्यालयः, नगरपालिका आदर्शबालवाड़ी, राष्ट्रीयफुटबॉलविशेषता बालवाड़ी, प्रान्तीयः "बालवाड़ी-तः प्राथमिकविद्यालयपर्यन्तं संक्रमणम्" पायलटपार्कः, शिक्षायां नगरव्यापी उन्नत-इकाई... बालवाड़ीयाः प्रवेशद्वारं परं प्राप्तैः सम्मानैः पूरितम् अस्ति वर्षाणि । परन्तु डेलिना इत्यस्याः दृष्ट्या केवलं पुष्पं प्रफुल्लितं वसन्तं न भवति । ग्रामीणबालानां उच्चगुणवत्तायुक्तशैक्षिकसम्पदां कथं भोक्तुं शक्यते इति प्रश्नः सा प्रायः चिन्तयति।
"आगत्य आगत्य वाहनयानं कर्तुं प्रायः ४ घण्टाः भवन्ति, परन्तु कोऽपि श्रान्तः नास्ति। सर्वेषां मनसि एतत् अतीव सार्थकं वस्तु अस्ति।" दाई लीना १० तः अधिकान् शिक्षकान् मार्गदर्शनं सहायतां च कर्तुं बहुवारं जिन्पेन् टाउनशिपं गन्तुं संगठितवती। उद्यानस्य समग्रनियोजनं वा व्यावसायिककौशलप्रशिक्षणं वा, दाईलीना शिक्षकाः च विद्यालयान् चालयितुं आरक्षणं विना अध्यापनं च कर्तुं स्वस्य अनुभवं साझां कुर्वन्ति। अद्यतनस्य जिन्पेन् टाउनशिप् केन्द्रीयबालवाड़ीयाः न केवलं तस्य शैक्षिकस्तरः उच्चतरः अस्ति, तस्य अभिप्रायः, लक्षणं च अधिकं प्रमुखम् अस्ति।
दाई लीना समर्थनं मार्गदर्शनं च दातुं जिन्पेन् टाउनशिप् केन्द्रीयबालवाड़ीं गता (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
उल्लेखनीयं यत् दाई लीना बहुवारं शिक्षणविशेषज्ञः मूल्याङ्कनविशेषज्ञः च रूपेण अपि कार्यं कृतवती अस्ति, प्रायः विशेषव्याख्यानानि मूल्याङ्कनमार्गदर्शनं च दातुं लिउझी, पान्झौ, शुइचेन् इत्यादिषु स्थानेषु गच्छति। तस्मिन् एव काले प्रसिद्धानां शिक्षक-स्टूडियो-आदि-मञ्चानां माध्यमेन विकिरण-नेतृत्व-कार्यं अपि करोति, तथा च क्षेत्रे सार्वजनिक-निजी-बालवाटिकानां कृते बालवाड़ी-प्रवेश-मार्गदर्शनं विशेष-प्रशिक्षणं च प्रदाति अनुसन्धानस्य प्रशिक्षणस्य च शिक्षणस्य माध्यमेन वयं निजीबालवाटिकानां "प्राथमिकविद्यालयाः" इति प्रवृत्तिं परिवर्तयिष्यामः, निजीबालवाटिकानां व्यवहारं मानकीकृत्य, निजीबालवाटिकानां विद्यालयसञ्चालनमानकानां सुधारणे सहायतां करिष्यामः, लोकप्रियीकरणे सहायतार्थं व्यावहारिकक्रियाणां उपयोगं करिष्यामः, सार्वत्रिकं, सुरक्षितं च उच्चं च -पूर्वस्कूलीशिक्षायाः गुणवत्ताविकासः।
प्रायः ३० वर्षाणां प्रारम्भिकबाल्यशिक्षायाः पश्चात् पश्यन्ती दाईलीना सर्वदा मन्यते यत् शिक्षा विशेषतया प्रारम्भिकबाल्यशिक्षां कर्तव्यनिष्ठा कार्या अस्ति सा अवदत् यत् तृतीयप्रयोगात्मकबालवाटिकायाः ​​संचालनस्तरस्य निरन्तरं सुधारः, तस्य लाभानाम् उपयोगं निरन्तरं कर्तुं, क्षेत्रे दुर्बलबालवाटिकानां गुणवत्तां सुधारयितुम् अपि साहाय्यं कर्तुं आवश्यकम्, "यथा अधिकाः बालकाः उच्चगुणवत्तायुक्तं पूर्वस्कूलीशिक्षणं आनन्दयितुं आरभुं च शक्नुवन्ति सुखेन" इति ।
गुओ ली, गुइझोउ दैनिकस्य तियान्यान न्यूज संवाददाता
सम्पादक गुइरोङ्ग
द्वितीयः परीक्षणः लियू डिंगहुई
सूर्य किन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया