समाचारं

अस्मिन् वर्षे सूचीकृतकम्पनीनां १२० तः अधिकाः कार्यकारीणां निवृत्ताः सन्ति, केचन ८ कोटियुआन्-अधिकं भागं धारयन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियान्यान् डिजाईन् इत्यनेन १० सितम्बर् दिनाङ्के सायं प्रकटितं यत् कम्पनीयाः निदेशकमण्डलाय १० सितम्बर् दिनाङ्के कार्यकारीमुख्यवास्तुकारस्य याओ माओजु इत्यस्य लिखित त्यागपत्रप्रतिवेदनं प्राप्तम्।याओ माओजुः कम्पनीयाः कार्यकारीमुख्यवास्तुकारस्य पदात् राजीनामा दातुं आवेदनं कृतवान् यतः सः कानूनीनिवृत्तिपर्यन्तं प्राप्तवान् वयः।

सूचीकृतकम्पनी उक्तवती यत् याओ माओजु इत्यस्य त्यागपत्रप्रतिवेदनं संचालकमण्डलाय प्रदत्तस्य तिथ्याः आरभ्य प्रभावी भविष्यति, तस्य त्यागपत्रेण कम्पनीयाः सामान्यसञ्चालनं न प्रभावितं भविष्यति

सिक्योरिटीज टाइम्स्·ई कम्पनी इत्यस्य एकः संवाददाता अवलोकितवान् यत् याओ माओजुः "विश्रामं विना निवृत्तः" इति स्थितिं प्राप्नुयात् । जियान्यान् डिजाईन् इत्यनेन उक्तं यत् सः याओ माओजु इत्यस्य पुनः नियुक्तिं करिष्यति यत् सः प्रासंगिकं तकनीकीकार्यं कर्तुं शक्नोति।

तस्य जीवनवृत्तानुसारं याओ माओजुः १९६४ तमे वर्षे जन्म प्राप्य अस्मिन् वर्षे ६० वर्षीयः अस्ति । सः वरिष्ठः अभियंता, राष्ट्रियप्रथमश्रेणीपञ्जीकृतवास्तुकारः, अनहुईप्रान्ते शैक्षणिकः तकनीकीः च नेता, अनहुईप्रान्ते अभियांत्रिकीसर्वक्षणस्य डिजाइनस्य च गुरुः च अस्ति सः जियान्यान् डिजाईन् इत्यस्य निदेशकः उपमहाप्रबन्धकः च दीर्घकालं यावत् कार्यं कृतवान् । २०२३ तमस्य वर्षस्य अगस्तमासस्य अनन्तरं सः जियान्यान् डिजाइनस्य कार्यकारी मुख्यवास्तुकाररूपेण कार्यं करिष्यति, यः कम्पनीयाः वास्तुनिर्माणस्य, विशेषस्य डिजाइनस्य, डिजाइनयोजनायाः बोलीयाः, निर्माणप्रौद्योगिक्याः गुणवत्तायाः इत्यादीनां उत्तरदायी भविष्यति

२०२३ तमे वर्षे याओ माओजु इत्यस्य निर्माणसंशोधनस्य डिजाइनस्य च करपूर्वं पारिश्रमिकं ७४४,५०० युआन् आसीत् । अधुना याओ माओजु इत्यस्य कम्पनीयाः २.१३३१ मिलियनं भागाः सन्ति, यस्य विपण्यमूल्यं प्रायः २३.६९८७ मिलियन युआन् अस्ति ।

सूचीकृतकम्पनीयाः कथनमस्ति यत् याओ माओजुः कम्पनीयाः कृते ३६ वर्षाणि यावत् कार्यं करोति सः सदैव स्वकर्तव्यं निर्वहति तथा च दशकैः परिश्रमपूर्वकं कार्यं कृतवान् सः कम्पनीयाः वास्तुनिर्माणव्यापारे एकः मूलप्रतिभा अस्ति तथा च कम्पनीयाः विकासे उत्कृष्टं योगदानं दत्तवान्।

रिपोर्टरस्य मोटा-मोटी आँकडानां मध्ये ज्ञातं यत् अस्मिन् वर्षे आरभ्य ए-शेयर-सूचीकृतकम्पनीनां १२० तः अधिकाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च (कोर-तकनीकी-कर्मचारिणः सह) सेवानिवृत्ताः (याओ माओजु-सहिताः) अभवन् तेषु अधिकांशः निवृत्तेः अनन्तरं सूचीकृतकम्पनीषु कार्यं न करोति, कतिपये पुनः नियोजिताः च ।

स्रोतः : टाइम्स् फाइनेंशियल गैलरी

३० अगस्त दिनाङ्के एजीसीओ टेक्नोलॉजी इत्यनेन प्रकटितं यत् कम्पनीयाः सेवानिवृत्ति-रिपोर्ट् प्राप्ता, उपमहाप्रबन्धकः, संचालकमण्डलस्य सचिवः च वाङ्ग पेङ्गः कानूनीनिवृत्ति-वयोः प्राप्तः इति कारणेन राजीनामा दत्तवान् वाङ्ग पेङ्गः पूर्वोक्तपदात् राजीनामा दत्त्वा कम्पनीयां सल्लाहकाररूपेण कार्यं कर्तुं योजनां करोति ।

सन्ते रोपवे इत्यनेन अपि कम्पनीयाः मुख्य अभियंता शु बेण्डाओ इत्यस्य सेवानिवृत्तेः अनन्तरं कार्यस्य एतादृशी व्यवस्था कृता अस्ति । कम्पनी इत्यनेन उक्तं यत् रोपवे उद्योगे शु बेण्डाओ इत्यस्य प्रभावं दृष्ट्वा तथा च कम्पनी सम्प्रति रोपवे व्यवसायस्य विकासस्य महत्त्वपूर्णकाले अस्ति इति दृष्ट्वा कम्पनी शु बेण्डाओ इत्यस्य कम्पनीयाः तकनीकीपरामर्शदातृरूपेण निरन्तरं नियोजयिष्यति।

शु बेण्डाओ वरिष्ठः अभियंता, चीनविशेषसाधनविशेषज्ञसमितेः सदस्यः, चीनरज्जुमार्गसङ्घस्य विशेषज्ञः च अस्ति । २०२३ तमे वर्षे सन्ते केबलवे इत्यस्मात् करपूर्वं वेतनं ८ लक्षं युआन् आसीत् ।

मेमासे होवेन् ऑटोमोटिव् एण्ड् इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः झाङ्ग जिओलिंग् इत्यनेन कम्पनीयाः उपमहाप्रबन्धकपदात् राजीनामा दातुं आवेदनं कृतम् यतः सः कानूनी सेवानिवृत्तिवयोः प्राप्तवान् राजीनामा दत्तस्य अनन्तरं अपि झाङ्ग क्षियाओलिंग् हॉर्न् ऑटोमोटिव् एण्ड् इलेक्ट्रिसिटी इत्यत्र अन्यपदानि धारयति स्म ।

हैओउ रेसिडेन्शियल ग्रुप् इत्यनेन फरवरीमासे अन्ते घोषितं यत् युआन् क्सुनपिङ्ग् इत्यनेन कम्पनीयाः उपमहाप्रबन्धकपदात् राजीनामा दातुं आवेदनं कृतम् यतः सः कानूनी सेवानिवृत्तिवयोः प्राप्तवान् निवृत्तेः अनन्तरं सः स्नानगृहस्य नवीनीकरणस्य कम्पनीयाः मुख्यपरामर्शदातारूपेण कार्यं करिष्यति ।

केषाञ्चन सेवानिवृत्तानां जनानां शेयरविपण्यमूल्यं पर्याप्तं भवति ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के टोङ्ग्डे केमिकल्-संस्थायाः प्रकटितं यत् कम्पनीयाः उपमहाप्रबन्धकः वु डन्वेइ इत्यनेन कानूनीनिवृत्ति-वयः प्राप्तः इति कारणेन राजीनामा दातुं आवेदनं कृतम् वू डन्वेइ इत्यस्य टोङ्गडे केमिकल इत्यस्य २.४११३ मिलियनं भागाः सन्ति, यस्य विपण्यमूल्यं प्रायः १०.१५१६ मिलियन युआन् अस्ति ।

zhongju high-tech इत्यस्य उपमहाप्रबन्धकः liu hong इत्ययं सितम्बरमासस्य आरम्भे निवृत्तः अभवत्, तस्य स्टॉक् होल्डिङ्ग्स् इत्यस्य मूल्यं प्रायः ६.४५७ मिलियन युआन् अस्ति ।

कैलोङ्ग् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः टेङ्ग हाङ्गः अगस्तमासे निवृत्तः अभवत् ।

शेङ्गी प्रौद्योगिक्याः (पूर्वं) अध्यक्षः लियू शुफेङ्गः जूनमासे आयुःकारणात् निवृत्तः अभवत् तस्य कम्पनीयाः ४.८२७७ मिलियनं भागाः सन्ति, यस्य विपण्यमूल्यं प्रायः ८४.०५०३ मिलियन युआन् अस्ति । शेङ्गी प्रौद्योगिक्याः कथनमस्ति यत् श्री लियू शुफेङ्गः १९९० तमे वर्षे जनवरीमासे कम्पनीं सम्मिलितवान्, ३४ वर्षाणि यावत् ताम्र-आच्छादित-टुकड़ी-उद्योगे कार्यं कृतवान्, येन कम्पनी ६,००,००० वर्गमीटर्-पर्यन्तं ताम्र-आच्छादित-टुकडानां वार्षिक-उत्पादनेन सह लघु-कारखानात् विकसितवती an annual output of 120 million square meters so far , 13.983 अरब युआन शुद्धसम्पत्त्याः, 400 मिलियन युआनतः अधिकस्य वार्षिकलाभस्य करस्य च, 10,000 कर्मचारिणां च समूहसूचीकृतकम्पनी, कम्पनीयाः विकासे अमिटं योगदानं कृतवती अस्ति।

रॉकचिप्, डालोङ्ग रियल एस्टेट् इत्येतयोः द्वयोः अपि वरिष्ठकार्यकारीद्वयं एकस्मिन् समये निवृत्तं दृश्यते । रॉकचिप् इत्यनेन ८ जुलै दिनाङ्के घोषितं यत् उपमहाप्रबन्धकौ हू किउपिङ्ग्, फाङ्ग किआङ्ग् च सेवानिवृत्तिकारणात् कम्पनीयाः निदेशकमण्डलात् इस्तीफां दत्तवन्तौ । दालोङ्ग रियल एस्टेट् इत्यनेन जूनमासस्य अन्ते घोषितं यत् कम्पनीयाः निदेशकमण्डलाय निदेशकः पेङ्ग जेहाई, निदेशकः, बोर्डस्य पारिश्रमिकमूल्यांकनसमितेः सदस्यः, वित्तीयनिदेशकः, मुख्यलेखाकारः च वेई कैहोङ्गः च लिखितरूपेण त्यागपत्रप्रतिवेदनानि प्राप्तवन्तः। सेवानिवृत्तेः समीपगमनस्य कारणात् पेङ्ग जेहाई, वी कैहोङ्ग च उपर्युक्तेभ्यः प्रासंगिकपदेभ्यः राजीनामा दातुं आवेदनं कृतवन्तौ ।

संवाददाता अवलोकितवान् यत् निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धनकर्मचारिणः च बहुसंख्यकाः वयः प्राप्ते निवृत्ताः सन्ति। तेषु रॉकचिप् इत्यस्य उपमहाप्रबन्धकः फाङ्ग किआङ्गः व्यक्तिगतकारणात् सेवानिवृत्त्यर्थं आवेदनं कृतवान् । तस्य जीवनवृत्तानुसारं फाङ्ग किआङ्ग् इत्यस्य जन्म १९६६ तमे वर्षे अभवत् ।