समाचारं

byd वार्षिकविक्रयलक्ष्यं ४० लक्षं वाहनानां कृते वर्धयति? कम्पनीकार्यकारी अफवाः खण्डयन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव मोर्गन स्टैन्ले इत्यस्य वाहन-उद्योगस्य विश्लेषकः टिम ह्सियाओ तस्य दलेन च नवीनतम-प्रतिवेदने प्रकाशितम् : byd प्रबन्धनेन अद्यतनभाषणे घोषितं यत् सः स्वस्य वार्षिकविक्रयलक्ष्यं ४० लक्षं वाहनं यावत् वर्धयिष्यति, पूर्वस्य लक्ष्यस्य तुलने प्रायः ३६ लक्षं वाहनम् वृद्ध।

मोर्गन स्टैन्ले इत्यस्य प्रतिवेदने इदमपि दर्शितं यत् byd इत्यस्य नूतनं विक्रयलक्ष्यं वर्षस्य उत्तरार्धे विक्रयस्य लाभमार्जिनस्य च अपेक्षितवृद्धिः कम्पनीयाः उत्तमसुसज्जितमाडलस्य प्रक्षेपणेन सह सम्बद्धा अस्ति।

उपर्युक्तसूचनायाः प्रतिक्रियारूपेण 11 सितम्बर् दिनाङ्के byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन अफवाः खण्डयित्वा उक्तं यत् वर्तमानस्य आदेशस्य विक्रयस्य च स्थितिः वास्तवमेव उत्तमः अस्ति, परन्तु सः वृद्धेः विषये न श्रुतवान्।

सार्वजनिकदत्तांशैः ज्ञायते यत् अगस्तमासे byd इत्यनेन ३७३,१०० नवीन ऊर्जावाहनानि विक्रीताः, यत् वर्षे वर्षे ३५.९७% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं byd इत्यनेन २३२८४ मिलियनं नवीनशक्तिवाहनानि विक्रीताः, येन वर्षे वर्षे २९.९२% वृद्धिः अभवत् । अगस्तमासे byd इत्यनेन विदेशेषु कुलम् ३१,४५१ नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,४५१ निर्यातिताः इति कथ्यते ।

अधुना byd इत्यनेन बहुधा विदेशेषु गमनम् अभवत् । ५ सितम्बर् दिनाङ्के byd इत्यनेन स्थानीयबाजारस्य कृते आधिकारिकतया त्रीणि शुद्धविद्युत्माडलं प्रक्षेपणार्थं लुसाकानगरे एकं आयोजनं कृतम् - युआन् plus, seal तथा dolphin इति प्रायः एकस्मिन् समये byd yuan up इत्यपि विमोचितम् ब्राजीलस्य विपण्यां ९ सितम्बर् दिनाङ्के byd इत्यनेन थाईलैण्ड्देशस्य बैंकॉक्-नगरे स्वस्य नवीनतमस्य बहुकार्यात्मकस्य mpv मॉडलस्य - byd m6 इत्यस्य आधिकारिकविमोचनस्य घोषणा कृता ।

उपर्युक्तानि आदर्शानि विदेशेषु विपण्येषु विक्रीयन्ते, यत् प्रतिबिम्बयति यत् byd विदेशेषु विपण्येषु स्वस्य विन्यासं त्वरयति। byd दक्षिण अफ्रीका महाप्रबन्धकः दक्षिणाफ्रिकाक्षेत्रीयनिदेशकः च झाङ्ग एन्की इत्यनेन प्रकटितं यत् जाम्बियादेशे त्रयाणां मॉडलानां परिचयः जाम्बियादेशस्य विपण्यां byd कृते महत्त्वपूर्णं कदमम् अस्ति।

byd इत्यस्य नूतनानि ऊर्जायात्रीवाहनानि आफ्रिकादेशस्य १० देशेषु क्षेत्रेषु च प्रविष्टानि इति कथ्यते । भविष्ये बीवाईडी अन्येषु आफ्रिकादेशेषु स्वव्यापारस्य विस्तारं करिष्यति, आउटलेट्-विन्यासस्य त्वरिततां च करिष्यति ।

ब्राजीलस्य विपण्यां byd इत्यस्य प्रभावः अपि तीव्रगत्या वर्धमानः अस्ति । सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे एप्रिलमासे byd ब्राजीलदेशस्य शीर्षदशसु वाहननिर्मातृषु अन्यतमः अभवत्, यत् स्थानीयब्राजीलविपण्ये विकासस्य प्रबलगतिं दर्शयति।

चाङ्गजियाङ्ग सिक्योरिटीज इत्यनेन विश्लेषितं यत् byd विदेशेषु प्रयत्नाः निरन्तरं करिष्यति, तस्य विदेशेषु चॅनलेषु मॉडल् मैट्रिक्सेषु च अधिकं सुधारः भविष्यति। स्केल इफेक्ट् इत्यस्य धन्यवादेन विदेशेषु विस्तारः उच्चस्तरीयाः उत्पादाः च वर्धन्ते इति कारणेन लाभप्रदता उच्चा एव तिष्ठति इति अपेक्षा अस्ति ।

अद्यतने byd इत्यस्य बहवः कार्यकारीणां कोरकर्मचारिणां च केन्द्रीकृतबोलीव्यवहारद्वारा १४२,००० भागानां धारणा वर्धिता, यत्र कुलवृद्धिः ३५.४५३६ मिलियन युआन् अभवत्

byd इत्यनेन उक्तं यत् कार्यकारीणां भागधारणे वृद्धिः नूतन ऊर्जा-उद्योगस्य सम्भावनासु विश्वासस्य आधारेण अस्ति तथा च देशस्य "द्वयकार्बन" लक्ष्याणां अन्तर्गतं कम्पनीयाः भविष्यस्य विकासस्य आधारेण अस्ति, तथा च घरेलुस्य दीर्घकालीननिवेशमूल्ये आशावादीः निरन्तरं भवन्ति पूंजीविपणनम्।