समाचारं

जनानां दैनिकम् : चीनीयदलः उत्तमं क्रीडां हारितवान्, प्रशिक्षकः दोषात् पलायितुं न शक्नोति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर्-मासस्य सायंकाले अन्तिम-सीटी-ध्वनिः अभवत्, ततः डालियान्-बराकुडा-बे-फुटबॉल-क्रीडाङ्गणं प्रचण्ड-निःश्वासेन प्रतिक्रियाम् अददात् । २०२६ तमस्य वर्षस्य विश्वकप-एशिया-क्वालिफायर-क्रीडायाः १८ तमस्य द्वितीय-परिक्रमे चीन-देशस्य पुरुष-फुटबॉल-दलस्य सऊदी-दलात् विपर्ययः अभवत्, यतः सः क्रमशः १:२ इति स्कोरेन पराजितः अभवत्

प्रथमे १४ निमेषेषु अग्रतां स्वीकृत्य प्रतिद्वन्द्वी १९ तमे निमेषे अन्यं खिलाडीं प्रेषितवान् चीनीयदलेन विलक्षणः आरम्भः कृतः, परन्तु ते अद्यापि हारितपक्षः एव आसन् ।अस्मिन् क्रीडने यस्य परिणामः अंकाः भवितुम् अर्हति स्म, तस्मिन् क्रीडायां चीनीयदलस्य प्रशिक्षकस्य इवान्कोविच् इत्यस्य स्थले एव आदेशः दोषात् पलायितुं न शक्नोति ।

प्रथमे अर्धे चीनीयदलस्य ३०% तः न्यूनेन कब्जादरेण काश्चन समस्याः दर्शिताः सऊदीदलः, एकेन न्यूनेन खिलाडिना सह, अद्यापि क्षेत्रस्य लयं नियन्त्रयति स्म, धमकीकृतानां कन्दुकानाम्, पासानाम् अपि संख्या अपि उत्तमः आसीत् राष्ट्रियपदकक्रीडादलम् । पक्षद्वयस्य १:१ सममूल्यतायां समाप्तेः अनन्तरं चीनदलेन द्वितीयपर्यन्तं केवलमेकं निष्क्रियसमायोजनं कृतम्, प्रथमार्धे चोदितः वाङ्ग शाङ्गयुआन् इत्यस्य स्थाने जियाङ्ग गुआङ्गताई इत्यस्य स्थाने वाङ्ग शाङ्गयुआन् इत्यनेन सहसम्भवतः प्रथमार्धे गतिरोधः एव आसीत् यत् रूढिवादी इवान्कोविच् इत्यस्य विजयस्य महत्त्वाकांक्षायाः अभावः अभवत् द्वितीयपर्यन्तं चीनीयदलस्य अपराधः अद्यापि सरलः इव आसीत्, संरचनायाः अभावः च आसीत्, यत्र संख्यात्मकः लाभः सर्वथा नासीत्

उत्तरार्धस्य उत्तरार्धे चीनदेशस्य बहवः क्रीडकाः अस्थायि शारीरिकस्थितौ अभवताम्, तथापि इवान्कोविच् अद्यापि समायोजनं न कृतवान्, केवलं ज़ी वेनेङ्ग् इत्यस्य स्थाने हुआङ्ग झेङ्ग्यु इत्यनेन एव स्थापितः यः स्थातुं न शक्तवान्प्रशिक्षकदलेन संकेतानां समायोजनं विमोचनं च कर्तुं उपक्रमः न कृतः यत् ते एकं बिन्दुं रक्षितुं वा त्रयः अंकाः प्राप्तुं सर्वोत्तमप्रयत्नं कुर्वन्ति वा।यावत् सऊदी-दलेन ९० तमे मिनिट्-मध्ये गो-एहेड्-गोलं न कृतम् तावत् चीन-दलेन प्रशिक्षक-दलस्य भीरुतायाः, दुर्व्यवहारस्य च महत् मूल्यं दत्तम्

एकः सेनापतिः अक्षमः, त्रीणि सेनाः क्षीणाः।अस्मिन् क्रीडने चीनीयदलः मूलतः प्रथमपरिक्रमे विनाशकारीपराजयस्य छायाम् अतिक्रम्य क्षेत्रे उत्तमं भावनां दर्शितवान् परन्तु प्रशिक्षकस्य अनुचिताज्ञायाः कारणात् चीनीयदलः उत्तमस्थितौ एकं अंकं प्राप्तुं असफलम् अभवत् .समूहपदे १० क्रीडानां अनन्तरं क्रमशः द्वौ क्रीडौ पराजितः चीनदलः अधः अस्ति ।महती पराजयः वा दुःखदः विपर्ययः वा, अस्मिन् समये कश्चन उत्तिष्ठन् उत्तरदायित्वं गृह्णीयात् इति न अनिवार्यम्।