समाचारं

स्वक्रयणं कथं विपणनसाधनं यावत् न्यूनीकर्तुं शक्यते ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

◎रिपोर्टर झाओ मिंगचाओ निधिप्रबन्धकः अथवा निधिप्रबन्धकः स्वस्य कृते क्रयणं कृत्वा बाजारस्य दृष्टिकोणे तेजीः भवितुं वास्तविकधनस्य उपयोगं कृत्वा समाप्तवान् एतेन निवेशकानां विश्वासः निःसंदेहः भविष्यति। परन्तु केचन निधिकम्पनयः स्वक्रयणस्य प्रचारं महता धूमधामेन कुर्वन्ति, परन्तु तस्य मोचनकाले कोऽपि कोलाहलः न कुर्वन्ति । उच्चस्तरीयाः स्वक्रयणनिधिः वस्तुतः पुरातननिधिभ्यः मोचिताः निधिः सन्ति । एषा गुप्त "पुराणं मोचयित्वा नूतनं क्रेतुं" शैल्याः स्वक्रयणं निधिकम्पनीनां विपणनसाधनरूपेण परिणतम् अस्ति । मुख्यतया प्रबन्धनशुल्कस्य आयस्य उपरि अवलम्बितानां निधिकम्पनीनां कृते, यतः प्रबन्धनशुल्कं प्रत्यक्षतया स्केल इत्यनेन सह सम्बद्धं भवति, निधिकम्पनीनां कृते स्केलविस्तारार्थं स्वाभाविकं प्रोत्साहनं भवति विपण्यदृष्टिकोणे वृषभरूपेण वास्तविकधनस्य उपयोगस्य अतिरिक्तं, निधिकम्पनीनां स्वक्रयणव्यवहारः स्केलस्य स्थिरीकरणस्य अपि विचारं करोति सामान्यतया यदा विपण्यस्य धननिर्माणप्रभावः अपर्याप्तः भवति तदा निवेशकाः धनस्य मोचनं निरन्तरं करिष्यन्ति तथा च निधिस्य आकारः निरन्तरं संकुचितः भविष्यति। निधिकम्पनीनां स्वक्रयणं निवेशकानां कृते विपण्यदृष्टिकोणे तेषां विश्वासं प्रसारयितुं शक्नोति, यत् न केवलं नूतननिवेशकान् क्रयणार्थं आकर्षयितुं शक्नोति, अपितु धारकान् निधिमोचनं कर्तुं अपि निवारयितुं शक्नोति। अतः निधिकम्पनयः प्रायः महता धूमधामेन स्वक्रयणस्य प्रचारं कुर्वन्ति । तदनुरूपं ते प्रायः धनं मोचयन्ते सति मौनं कुर्वन्ति । केचन निधिकम्पनयः अद्यापि मोचनं कुर्वन्तः विपण्यदृष्टिकोणस्य विषये तेजीसंकेतान् विमोचयन्ति। यदा कश्चन निधिकम्पनी स्वनिधिषु निवेशं करोति, तदा नूतनानि निधिउत्पादाः विहाय, भवेत् तत् क्रयणं वा मोचनं वा, तदा तत्कालं प्रकटीकरणस्य अनिवार्यः आवश्यकता नास्ति निवेशकाः केवलं निधिस्य नियमितप्रतिवेदनेषु एव तत् द्रष्टुं शक्नुवन्ति। सामान्यतया निधिकम्पनयः प्रायः स्वक्रयणस्य सक्रियरूपेण प्रचारं कुर्वन्ति परन्तु मोचनविषये कठिनओष्ठाः भवन्ति । सूचनाप्रकाशने एषा विषमता “पुराणं मोचयित्वा नूतनं क्रीत्वा” हेरफेरस्य स्थानं त्यजति । शङ्घाईनगरस्य एकं निधिकम्पनीं उदाहरणरूपेण गृह्यताम् यदा कम्पनी नूतनानि निधिं प्रारभते तदा सा सर्वदा स्वक्रयणस्य उपयोगं विपणनबिन्दुरूपेण करोति तथापि कोषस्य नियमितप्रतिवेदनेषु प्रकटिता सूचना दर्शयति यत् एते स्वक्रयणनिधिः मूलतः पुरातननिधिमोचन . ऐतिहासिकविपण्यस्थितेः आधारेण निवेशकानां कृते प्रायः क्रयणं कृत्वा प्रतिफलं प्राप्तुं सुकरं भवति यदा विपण्यं अस्थिरं भवति । निधिकम्पनीनां स्वक्रयणव्यवहारः प्रायः अस्मिन् समये भवति यत् निधिकम्पनयः विपण्यदृष्टिकोणस्य विषये आशावादीः सन्ति इति अनिर्वचनीयम्। परन्तु व्यक्तिगतनिधिकम्पनीनां व्यवहारात् न्याय्यं चेत्, “पुराणं मोचनं नूतनं च क्रयणं” इति शैल्यां स्वक्रयणं वा, स्वक्रयणस्य विज्ञापनं किन्तु अधिकं मोचनं वा, निवेशकानां आधारेण आकर्षयितुं विशुद्धरूपेण दुर्भावनापूर्णविपणनम् अस्ति स्वहितम् । "स्वयं क्रयम्" इत्यस्य निधिविपणनसाधनरूपेण उपयोगः सम्पत्तिप्रबन्धन-उद्योगस्य सिद्धान्तेभ्यः विचलितः अस्ति । निवेशकविश्वासस्य आधारेण निधिकम्पनीनां कृते निवेशकानां, प्रबन्धकानां, निधिकम्पनीनां च हितं उत्तमरीत्या बद्धं भवितुमर्हति यदा उपर्युक्तहितं विग्रहं करोति तदा स्थायित्वं प्राप्तुं निवेशकानां हितं प्रथमं भवितव्यम्। यद्यपि निधिकम्पनीभिः एतादृशः व्यवहारः अल्पकालीनरूपेण स्केलवृद्धिं आनेतुं शक्नोति तथापि दीर्घकालं यावत् निवेशकानां विश्वासं निश्चितरूपेण नाशयिष्यति। विशेषतः सम्पत्तिप्रबन्धन-उद्योगे विश्वासस्य निर्माणं सुलभं नास्ति । कथं वयं निवेशकानां विश्वासं यावत् जीवितुं शक्नुमः, स्वक्रयणं च विपणनसाधनं भवितुम् अर्हति?