समाचारं

५-० ! एशियादेशस्य प्रथमक्रमाङ्कस्य खिलाडी उन्मत्तः अभवत्, द्वयोः क्रीडायोः १२ गोलानि कृतवान्, कोऽपि गोलः न कृतवान् च चीनीयपदकक्रीडाप्रशंसकाः अतीव ईर्ष्यालुः भवन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य द्वितीय-परिक्रमे पुनः "नरसंहारः" अभवत्, तस्य निर्माता अद्यापि एशिया-देशस्य प्रथम-नम्बर-जापानी-दलम् आसीत्!

जापानी-दलस्य विषये वदन् चीनीय-फुटबॉल-क्रीडायाः अनुसरणं कुर्वन्तः प्रशंसकाः तया परिचिताः भविष्यन्ति, दशकद्वयाधिकं निरन्तरं संवर्धनं कृत्वा जापानी-पुरुष-फुटबॉल-दलः विश्वस्तरीय-दलरूपेण वर्धितः अस्ति नवीनतम-फीफा-क्रमाङ्कने जापानी-दलस्य स्थानं १८ तमे स्थाने अस्ति, एशिया-देशे प्रथमस्थाने अस्ति । १८ तमस्य दौरस्य प्रथमपरिक्रमे गृहे क्रीडन् जापानीदलेन चीनदलस्य रक्तस्नानं ७-० इति कृत्वा फीफाविश्वकपस्य प्रारम्भिकक्रीडायां चीनदेशः सर्वाधिकं कष्टप्रदः पराजयः अभवत्

अल्पविश्रामानन्तरं जापानीदलं पश्चिम एशियादेशं प्रति अविरामं उड्डीय बहरीनदलेन सह समूहचरणस्य द्वितीयपरिक्रमस्य आरम्भं कृतवान् । बहरीन-दलम् अस्मिन् समूहे कृष्णाश्वः इति वक्तुं शक्यते तेन दूरस्थक्रीडायां आस्ट्रेलिया-दलं १-० इति स्कोरेन पराजितम्, येन अस्मिन् १८-परिक्रमे सर्वाधिकं दुःखं जातम् । अस्मिन् दौरे गृहकोर्टं प्रति प्रत्यागत्य बहरीनदलः स्वाभाविकतया स्वप्रयत्नाः निरन्तरं कर्तुम् इच्छति, जापानीदलस्य कृते चमत्कारं सृजितुं च इच्छति। परन्तु जापानी-दलः आस्ट्रेलिया-दलः नास्ति निरपेक्षशक्ति-अन्तरस्य सम्मुखे बहरीन-दलस्य दुःखस्य सम्भावना नास्ति ।

क्रीडायाः प्रथमार्धे यद्यपि बहरीन-दलेन रक्षणार्थं इस्पात-पिपासा-निर्माणं स्थापितं तथापि जापानी-दलेन अद्यापि एकं लूपहोल् प्राप्तम् । बहरीन-देशस्य पूर्णरक्षकः हलासीः पेनाल्टी-क्षेत्रे रक्षणं कुर्वन् अकस्मात् हस्तकन्दुक-दोषं कृतवान्, रेफरी च निर्णायकरूपेण सीटीं वादयित्वा पेनाल्टी-किक्-प्रदानं कृतवान् केयो उएडा पेनाल्टी-स्थानात् स्थिरं हिट् कृत्वा जापानी-दलस्य सहजतया १-० अग्रतां प्राप्तुं साहाय्यं कृतवान् ।

पुनः युद्धं कर्तुं सुलभं पक्षं, ४७ तमे मिनिट् मध्ये जापानीदलेन अग्रभागे इटो जुन्या इत्यस्मात् कन्दुकं प्राप्य वॉली कर्तुं गोलं कर्तुं च परिणतम् द्विवारं गोलं कृत्वा सः द्वौ गोलौ अपि कृतवान् । तदनन्तरं क्रीडासु बहरीन-दलः पश्चात् गन्तुं न इच्छन् क्रमेण स्वस्य अपराधं सुदृढं कृतवान्, परन्तु आक्रामक-अन्ते तेषां अत्यधिक-निवेशेन तेषां रक्षणे अधिकानि अन्तरालानि अपि उजागरितानि केवलं ३ मिनिट् मध्ये जापानस्य मध्यक्षेत्रस्य खिलाडी मोरिटा हिडेमासा द्वौ गोलौ कृत्वा तत्क्षणमेव स्कोरस्य विस्तारं कृत्वा ४-० इति स्कोरं कृत्वा पूर्वमेव क्रीडायाः सस्पेन्सं मारितवान्!

क्रीडायाः अन्तिमे क्षणे बेन्चतः आगतः हिरोकी ओगावा इत्यनेन केकस्य उपरि आइसिंग् कृत्वा अन्तिमः स्कोरः ५-० इति स्कोरः कृतः । अन्ते जापानीदलेन बहरीनदलं ५-० इति स्कोरेन पराजितम्, सफलतया द्वौ विजयौ प्राप्तौ, समूहस्य नेतृत्वं च निरन्तरं कृतम् । द्वयोः क्रीडायोः जापानीदलेन एकं गोलं न त्यक्त्वा १२ गोलानि कृतानि, अपराधे रक्षायां च तेषां प्रदर्शनं परिपूर्णम् आसीत् तेषां बलं एशियादेशस्य व्याप्तिम् सर्वथा अतिक्रान्तम् इति वक्तुं शक्यते, पुनः विश्वकप-क्रीडायां प्रवेशः कालस्य एव विषयः अस्ति

अस्मिन् विषये चीनीयप्रशंसकाः केवलं गुप्तरूपेण ईर्ष्याम् अनुभवितुं शक्नुवन्ति अन्ततः अस्माकं जापानी-फुटबॉल-क्रीडायाः च मध्ये पूर्वमेव महत् अन्तरं वर्तते आगामिषु दशसु वा विंशतिषु वा वर्षेषु वयं केवलं पर्दापृष्ठे एव गृह्णीमः |.