समाचारं

किं राष्ट्रियपदकक्रीडादलस्य प्रशिक्षकः मुख्यतया हारस्य उत्तरदायी भवति ? football association, भवन्तः मुखं अपि नष्टुं न इच्छन्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदी अरबस्य कृते एषा हानिः जापानदेशस्य अन्तिमे महती हानिः अपेक्षया अपि अधिका विक्षोभजनकः अस्ति। डालियान्-नगरे वर्षायां ये व्यजनाः आसन् ते एतावन्तः दुःखिताः दृश्यन्ते स्म । तेषां असहायता, भ्रमः, निराशा च दृष्ट्वा हृदयविदारकं भवति।चीनीयपदकक्रीडा, भवान् एतादृशानां उत्तमप्रशंसकानां योग्यः अस्ति वा ?

किं त्वया अस्य लघुव्यजनस्य नेत्रयोः दृष्टिः दृष्टा? चीनीयपदकक्रीडायाः विकासे बाधां जनयन्तः कृष्णमेषाः किं भवतः हृदयं न पीडयति? त्वं चोदना अस्मान् प्रशंसकान् दशकैः पुनः पुनः पीडितवान्, किं त्वं अद्यापि मानवः?

अस्मिन् क्रीडने अहं प्रथमं एकेन गोलेन अग्रणीः आसम्, अस्मिन् समये अहं परिवर्त्य विजयं प्राप्तुं शक्नोमि इति चिन्तितम् आसीत् । परिणामः पुनः परिचितः लिपिः भवति। प्रथमं समीकरणं कृतम्, ततः विरामसमये स्कोरः कृतः । मूलतः अहं ६० अंकैः उत्तीर्णः भवितुम् अर्हति स्म, परन्तु कियत् अपि प्रयत्नः कृतः चेदपि ५९ अंकाः प्राप्तुं न शक्तवान् । चीनीदलस्य हानिप्रकारः दशकैः समानः अस्ति, भयङ्कररूपेण स्थिरः च अस्ति ।

यद्यपि चीनीयदलं एकं अधिकं क्रीडकं क्रीडति स्म तथापि दृश्यं पश्यन् प्रायः इदं प्रतीयते स्म यत् सऊदीदलमेव एकं अधिकं क्रीडकं क्रीडति स्म । चीनीयक्रीडकाः दुर्लभाः एव परस्परं त्रयाणाम् अधिकानि पासानि पारयन्ति, लघुक्षेत्रे उत्तमः समन्वयः नास्ति, येषां कन्दुकं वर्तते तेषां कृते अपि न भवति t जानन्ति यत् कस्मै पास कर्तव्यम्, येषां कन्दुकं नास्ति ते कथं धावन्ति इति न जानन्ति, ते दशविंशतिवर्षेभ्यः अधिकं यावत् फुटबॉलक्रीडां कुर्वन्ति इति कल्पयितुं कठिनम्। परन्तु भवन्तः तान् दोषयितुम् न शक्नुवन्ति। राष्ट्रियपदकक्रीडादले जनाः पूर्वमेव बौनानां अपेक्षया लम्बाः सन्ति फुटबॉलजनसंख्या केवलं एतावता अल्पा प्रतिभाचयनस्य व्याप्तिः च एतावत् विस्तृता अस्ति।

अस्मिन् क्रीडने पराजितस्य राष्ट्रियपदकक्रीडादलः क्रमशः द्वौ क्रीडौ हारितवान्, सः एकं अंकं प्राप्तुं असफलः भूत्वा समूहस्य अधः आसीत् अग्रिमे राष्ट्रियपदकक्रीडाक्रीडायां आस्ट्रेलियाविरुद्धे तेषां हारस्य महती सम्भावना वर्तते । इन्डोनेशिया अपि, यः समूहे दुर्बलतमः इति भासते, अस्मिन् वृत्ते आस्ट्रेलिया-देशस्य आकर्षणे तेषां प्रदर्शनात् न्याय्यं चेत्, राष्ट्रिय-फुटबॉल-दलस्य सम्मुखीकरणे तेषां हानिः भवितुम् अर्हति

यदि चमत्कारः न भवति तर्हि इतः परम् अस्य राष्ट्रियपदकक्रीडादलस्य अवसरः न भविष्यति।

राष्ट्रियपदकक्रीडादलस्य सदस्याः दुर्गुणाः सन्ति तथा च अवश्यमेव तेषां ताडनं भविष्यति, परन्तु ते बृहत्तमं दोषं न सहन्ते। यदि भवान् चीनीयपदकक्रीडा एतावता वर्षेभ्यः किमर्थं सुधारं कर्तुं असमर्थः इति दोषीम् अन्वेष्टुम् इच्छति तर्हि प्रथमः, अथवा यः ताडयितुं शक्यते, सः केवलं चीनीयपदकक्रीडासङ्घः एव भवितुम् अर्हति परन्तु इदं प्रतीयते यत् फुटबॉलसङ्घस्य आलोचनां कर्तुं न पुनः सुरक्षितम्, अतः अहं केवलं यथाशक्ति आलोचनां कर्तुं शक्नोमि तानि वचनानि अस्माकं हृदये गभीरं अनुभूयन्ते।

राष्ट्रियपदकक्रीडामुख्यप्रशिक्षकस्य वर्तमानस्तरः अत्यन्तं दुर्बलः इति न संशयः । अस्मिन् वर्षे ७० वर्षाणि पूर्णानि इवान्कोविच् इत्यस्य प्रशिक्षणवृत्तेः बृहत्तमं आकर्षणं २००६ तमे वर्षे ईरानी-दलस्य विश्वकप-क्रीडायाः नेतृत्वं, २०१० तमे वर्षे च शाण्डोङ्ग-लुनेङ्ग्-इत्यस्य चीनीय-सुपर-लीग्-विजयस्य नेतृत्वं च आसीत् परन्तु इरान् वा लुनेङ्गः वा, तत्कालीनानाम् क्रीडकानां बलेन विश्वकप-क्रीडायां प्रवेशः, लीग-विजयः वा अतीव कठिनः नासीत् । सः राष्ट्रियपदकक्रीडादलस्य नेतृत्वं कृतवान् कतिपयानां क्रीडाणां परिणामेभ्यः न्याय्यं चेत् अस्य व्यक्तिस्य स्तरः खलु अत्यन्तं सीमितः अस्ति । सः वृद्धः राष्ट्रियपदकक्रीडादलस्य प्रशिक्षकः आसीत् तथा च ६ क्रीडासु केवलं १ क्रीडासु विजयं प्राप्तवान् सः विश्वकपस्य प्रारम्भिकक्रीडायां पङ्क्तिबद्धरूपेण ३ क्रीडासु पराजितः अभवत् तथा च प्रतिद्वन्द्विनः स्वगोलः एव आसीत् । आक्रामकसमस्या न च रक्षात्मकसमस्यायाः समाधानं कर्तुं शक्यते मध्यक्षेत्रसङ्गठनं अव्यवस्थायां वर्तते, चयनं प्रतिस्थापनं च बहुवारं प्रश्नं कृतम् अस्ति।

यद्यपि इवान् इत्यस्य स्तरः उत्तमः नास्ति तथापि वेइबो इत्यत्र द्वितीयः लोकप्रियः अन्वेषणः "राष्ट्रीयपदकक्रीडादलस्य हानिः मुख्यतया इवान् एव उत्तरदायी अस्ति" इति । एतत् दृष्ट्वा अहं हसितवान्, लयः उत्तमः अस्ति।किं इदानीं सर्वाधिकं महत्त्वपूर्णं न पृच्छितव्यं यत् एतादृशः समानान्तर-आयात-प्रशिक्षकः किमर्थं राष्ट्रिय-फुटबॉल-दलस्य मुख्यप्रशिक्षकः भवितुम् अर्हति? केन निर्णयः कृतः ? football association, भवतः किमपि लज्जा नास्ति!

त्वरितम् वृद्धस्य स्थाने न्यूनातिन्यूनं भवन्तः राष्ट्रियपदकक्रीडादलस्य अग्रिमाणि कतिचन क्रीडाः द्रष्टुं शक्नुवन्ति। यदि अतीव विलम्बः जातः तर्हि प्रशंसकानां भावाः फुटबॉल-क्रीडा-व्यतिरिक्तेषु क्षेत्रेषु प्रसरिष्यन्ति वा इति न कथ्यते । स्थिरतां स्थापयितुं दृष्ट्या अपि फुटबॉलस्य सम्यक् प्रबन्धनं करणीयम् ।

फुटबॉलः अन्येषां उद्योगानां इव नास्ति, केचन उद्योगाः विश्वस्पर्धासु भागं न गृह्णन्ति, अथवा ते न्यूनपदवीं प्राप्तवन्तः अपि भागं गृह्णन्ति, परन्तु यतः तेषां प्रसारणं राष्ट्रियस्तरं न भविष्यति, तस्मात् बहवः जनाः तस्य विषये न जानन्ति, नकारात्मकः प्रभावः च महत् न भविष्यति . फुटबॉलः भिन्नः अस्ति। चीनदेशस्य न्यूनातिन्यूनं लक्षशः प्रशंसकाः सन्ति यदा भविष्ये फुटबॉल-क्रीडा नकारात्मक-भावनानां निकायः भवति तदा समाजे तस्य प्रभावः महती भविष्यति । सीसीटीवी इत्यनेन एतयोः वारयोः लाइव प्रसारणं न कृतम्, यत् एतत् विचारं विना न स्यात्।

चीनदेशः इच्छति यत् स्वस्य पुरुषपदकक्रीडादलं विश्वकप-क्रीडायां प्रवेशं करोतु तथापि चीनी-फुटबॉल-सङ्घस्य इव विचित्रस्य अस्तित्वं अनुमन्यते इति दुर्बोधम् |. एतत् किङ्ग्-वंशस्य उत्तरार्धे पाश्चात्यीकरण-आन्दोलनात् भिन्नं नास्ति एतत् विचारः विचारश्च ।

चीनदेशस्य फुटबॉलसुधारः मूलतः जापानदेशस्य सह युगपत् भवति । जापानी-फुटबॉल-क्रीडायाः आधुनिकीकरण-सुधारः १९९३ तमे वर्षे आरब्धः, यदा जे-लीग्-सङ्घस्य स्थापना अभवत् । चीनदेशः १९९४ तमे वर्षे लीग् ए इति संस्थां प्रारब्धवान्, आधिकारिकतया व्यावसायिकतां च प्रविष्टवान् । द्वयोः देशयोः व्यावसायिकतायां एकस्मिन् एव समये प्रवेशः अभवत्, परन्तु त्रिंशत् वर्षाणाम् अनन्तरं द्वयोः देशयोः फुटबॉलविकासस्य स्तरः बहु भिन्नः अस्ति ।

जापानदेशेन पादकन्दुकस्य विकासः कथं अभवत् ?

व्यावसायिकलीगव्यवस्थायाः स्थापना तस्य भागः एव, न तु महत्त्वपूर्णः भागः अपि । जापानदेशे सम्पूर्णा युवानां फुटबॉलविकासव्यवस्था अस्ति, यत्र विद्यालयानां क्लबानां च सहकार्यं भवति । प्राथमिकविद्यालयेषु, मध्यविद्यालयेषु, उच्चविद्यालयेषु, विश्वविद्यालयेषु च सर्वेषु फुटबॉलदलानि सन्ति, विद्यालयाः व्यावसायिकक्लबैः सह सहकार्यं कुर्वन्ति, क्रीडकाः विद्यालयानां क्लबानां च मध्ये द्वयं प्रशिक्षणं प्राप्नुवन्ति । १९१७ तमे वर्षे जापानदेशे उच्चविद्यालयस्य छात्राणां कृते राष्ट्रियमहाविद्यालयफुटबॉललीगः आसीत्, अधुना यावत् १०२ वारं अस्य आयोजनं कृतम् अस्ति ।

जापानदेशः स्थानीयप्रशिक्षकाणां प्रशिक्षणाय अपि महत् महत्त्वं ददाति अधिकांशः तृणमूलप्रशिक्षकाः व्यावसायिकप्रशिक्षणं प्राप्तवन्तः येन बालकाः अल्पवयस्कात् एव उच्चगुणवत्तायुक्तानि फुटबॉलशिक्षां प्राप्नुवन्ति। चीनदेशे यद्यपि युवानां प्रशिक्षणव्यवस्था अपि अस्ति तथापि संस्थागतसमस्याः स्पष्टाः सन्ति । चीनदेशस्य युवानां प्रशिक्षणं फुटबॉलविद्यालयेषु अथवा निजीसंस्थासु अतिशयेन अवलम्बते विद्यालयानां क्लबानां च मध्ये सहकार्यं न्यूनं भवति, युवानां विकासकाले निरन्तरं समर्थनस्य व्यवस्थितप्रशिक्षणस्य च अभावः भवति

२००५ तमे वर्षे एव जापानदेशेन "शताब्दीदृष्टिः" (शताब्दीसंकल्पना) प्रस्ताविता, यस्य उद्देश्यं २०५० तमे वर्षे विश्वस्य शीर्षस्थानेषु फुटबॉलदेशेषु अन्यतमः भवितुम् आसीत्, अस्य लक्ष्यस्य विस्तृतविकासयोजना च स्थापिता जापानस्य सुधारस्य दृढं निरन्तरता, निवेशः स्थिरः, नीतयः सुसंगताः, जापानदेशः च शीघ्रसफलतायै उत्सुकः नास्ति ।विगतकेषु वर्षेषु जापानदेशस्य विकासं दृष्ट्वा जापानीयानां विश्वकपविजेतुं २०५० तमवर्षपर्यन्तं प्रतीक्षा न कर्तव्या स्यात् ।

जापानी-सर्वकारः, फुटबॉल-सङ्घः च फुटबॉल-अन्तर्निर्मित-निर्माणे, प्रशिक्षक-प्रशिक्षणे, प्रतियोगिता-सङ्गठने इत्यादिषु पक्षेषु नीति-समर्थनं, वित्तीय-निवेशं च प्रदातुं निकटतया कार्यं कुर्वन्ति यद्यपि चीनस्य फुटबॉल-सुधारस्य उज्ज्वल-बिन्दुः अस्ति, विशेषतः महामारी-पूर्वं, तथापि योजनायाः निरन्तरतायां दीर्घकालीन-लक्ष्याणां च अभावः अस्ति, बहवः नीतयः कार्यान्वितुं शीघ्रमेव प्रतिस्थापिताः वा परिवर्तनं वा कुर्वन्ति, व्यवस्थिततायाः अभावः

जापानदेशः अपि क्रीडायाः शैक्षणिकस्य च सन्तुलनस्य महत्त्वं ददाति, अनेके उत्कृष्टाः व्यावसायिकक्रीडकाः औपचारिकशैक्षणिकशिक्षां प्राप्तवन्तः एतत् प्रतिरूपं न केवलं क्रीडकानां व्यापकविकासस्य अवसरान् सुनिश्चितं करोति, अपितु मातापितरौ स्वसन्ततिनां फुटबॉल-क्रीडायां समर्थनं कर्तुं अधिकं इच्छुकाः अपि कुर्वन्ति ।यथा, सम्प्रति प्रीमियरलीग्-क्रीडायां क्रीडन् सैन् तोमोहिरो महाविद्यालयात् स्नातकपदवीं प्राप्य व्यावसायिकः क्रीडकः अभवत् । तस्य महाविद्यालयस्य स्नातकप्रबन्धः ड्रिब्लिंग्, ड्रिब्लिंग् च विषये आसीत्, यद्यपि पश्चात् सः अवदत् यत् एषः शोधप्रबन्धः केवलं स्नातकस्य कृते एव अस्ति इति । परन्तु इदानीं असाधारणप्रदर्शनेन प्रसिद्धः काओरु मिटोमो महाविद्यालयवर्षेषु बहु किमपि ज्ञातवान् इति स्पष्टम् ।

चीनदेशे मातापितरः प्रायः स्वसन्ततिभ्यः शैक्षणिकक्रीडायाः मध्ये चयनं कर्तुं दबावस्य सामनां कुर्वन्ति, येन बहवः प्रतिभाशालिनः क्रीडकाः फुटबॉल-क्रीडां त्यक्तुं प्रवृत्ताः भवन्ति । बहवः चीनदेशीयाः बालकाः प्राथमिकविद्यालये वस्तुतः फुटबॉलक्रीडायां कुशलाः सन्ति, परन्तु कनिष्ठ उच्चविद्यालये प्रवेशमात्रेण ते फुटबॉलक्रीडां कर्तुं न शक्नुवन्ति, फुटबॉलक्रीडां कुर्वन्तः बालकाः न्यूनाः न्यूनाः भवन्ति, चयनस्य व्याप्तिः स्वाभाविकतया लघुतरं भवति अन्ते राष्ट्रियदलस्य स्तरः क्षीणः भवति ।

अहं गुआङ्गझौ-नगरे जापानी-दलानां विरुद्धं क्रीडन् आसीत् । यद्यपि एते जापानीजनाः केवलं केषाञ्चन विदेशेषु एजेन्सीनां कर्मचारीः एव आसन् तथापि तेषां अनुशासनं, सामूहिककार्यभावना च, या जापानीयानां राष्ट्रियदलस्य समाना आसीत्, अस्माकं मनसि गभीरं प्रभावं त्यक्तवती प्रायः ते प्रायः अर्धघण्टापूर्वं आगच्छन्ति, ततः दलनायकेन नेतृत्वे ते सुव्यवस्थिततया अन्तःकरणेन च उष्णतां प्राप्नुवन्ति । परन्तु वयं आलस्यं, विलम्बं कुर्वन्तः, असंगठिताः, अनुशासिताः च आसन्, ऊर्जायाः, भावनायाः च दृष्ट्या प्रथमं जापानीयानां कृते हारितवन्तः । क्षेत्रे जापानीक्रीडकानां परस्परसहकार्यं एकता च प्रायः अस्माकं कृते कन्दुकस्य स्पर्शं अपि कठिनं करोति ।एतेषां शौकियाक्रीडकानां माध्यमेन वयं द्रष्टुं शक्नुमः यत् जापानीयानां मध्ये केचन समानताः सन्ति, ये जापानीयानां शिक्षायाः सांस्कृतिकमूल्यानां च कारणेन तेभ्यः आनयन्ति।

तदतिरिक्तं जापानदेशेन विद्यालयशिक्षायाः, व्यावसायिकलीगस्य, सामुदायिकक्रियाकलापस्य च माध्यमेन फुटबॉलं राष्ट्रियक्रीडारूपेण कृतम् अस्ति । फुटबॉल-क्रीडायाः लोकप्रियता अधिका अस्ति, सामुदायिक-फुटबॉल-वातावरणं च प्रबलम् अस्ति । यूरोपे क्रीडन्तः बहवः जापानीतारकाः राष्ट्रियमूर्तयः अभवन्, प्रारम्भिकेषु दिनेषु हिदेतोशी नाकाटा इत्यस्मात् आरभ्य केइसुके होण्डा, शिन्जी कागावा, अधुना काओरु मिटोमो एण्डो इत्यादयः एताः फुटबॉल-मूर्तयः जापानी-युवानां कृते फुटबॉल-क्रीडायां भागं ग्रहीतुं अधिकं प्रेरिताः सन्ति ।

जापानीजनाः फुटबॉलक्रीडायां गम्भीराः व्यावसायिकाः च सन्ति । यः कोऽपि यथार्थतया देशभक्तः अस्ति, यः कोऽपि यथार्थतया चीनीयपदकक्रीडां प्रेम्णा पश्यति, सः अस्मात् भयंकरं प्रतिवेशिनः विनयेन शिक्षितुम् अर्हति।

परन्तु अस्माकं अपि अवमाननं न कुर्मः । विगतत्रिंशत् वर्षेषु चीनदेशः फुटबॉल-क्रीडायाः अतिरिक्तं अन्येषु क्षेत्रेषु जापानदेशात् पृष्ठतः पतितः वा ? येषु क्षेत्रेषु निजी अर्थव्यवस्था निजीशक्तिः च सम्पन्नतां प्राप्तुं शक्नोति, तत्र चीनदेशः जापानदेशात्, अली, हुवावे, dji, tiktok, xiaomi... इत्यस्मात् अपि दुष्टतरः नास्ति... एते विश्वस्तरीयाः ब्राण्ड्-संस्थाः सर्वे विगतत्रिंशत् वर्षेषु वर्धिताः सन्ति। यावत् अस्मान् शिथिलं स्वतन्त्रं च वातावरणं दीयते, यावत् च चीनीयजनाः चिन्तयितुं कार्यं कर्तुं च साहसं कुर्वन्ति तावत् चीनस्य वंशजाः अन्येभ्यः अपेक्षया दुष्टाः न भविष्यन्ति |.

यदि वयं चीनीयपदकक्रीडायाः व्यवहारं तथैव कुर्मः यथा निजी अर्थव्यवस्थायाः व्यवहारं कुर्मः तर्हि अद्यत्वे अपि जापानदेशेन सह ०:७ हारिष्यामः वा? यदि चीनीयपदकक्रीडा जनानां कृते प्रत्यागत्य विपण्यां समर्प्यते तर्हि चीनदेशस्य प्रशंसकानां कृते प्रतिदिनं एतादृशी दुरुपयोगः भविष्यति वा?

सर्वं स्पष्टम् अस्ति। न केवलं यूरोपीय-अमेरिकन-प्रौद्योगिकीम् अस्माभिः शिक्षितव्या, अपितु अन्येषां व्यवस्थाः अपि ज्ञातव्याः, दशकशः जापानीयानां इव फुटबॉल-क्रीडायाः नियमानाम् अनुसरणं कृत्वा एव चीनीय-फुटबॉल-क्रीडायाः आशा भवितुम् अर्हति |.

अस्य चमत्कारस्य प्राप्तेः पूर्वं व्यवस्थायाः पूर्णतया सुधारः करणीयः । व्यवस्थासुधारस्य महत्त्वपूर्णं प्रथमं सोपानं चीनीयपदकक्रीडासङ्घस्य महत्त्वपूर्णं सुधारं वा विघटनमपि भवति, यत् सर्वदा कुत्रापि न भवति, अग्रणीशक्तिं विपण्यं निजीक्षेत्रं च समर्पयितुं च।

६ क्रीडासु १ विजयं, विश्वकपप्रारम्भिकक्रीडायां च क्रमशः ३ पराजयः च राष्ट्रियपदकक्रीडादलस्य नेतृत्वं कृतवान् इवान् इदानीं राष्ट्रियपदकक्रीडाप्रशिक्षकपदार्थं उपयुक्तः नास्ति तथैव व्यावसायिकीकरणस्य त्रिंशत् वर्षेषु चीनीयपुरुषपदकक्रीडादलस्य विश्वकपस्य प्रवेशः एकवारं एव अभवत् (तत् विश्वकपं यतोहि जापानं दक्षिणकोरिया च आयोजकौ आस्ताम्, तस्मिन् विश्वकपक्रीडायां भागं न गृहीतवन्तौ)। , ते एकं गोलं न कृतवन्तः ९ गोलानि च निगलितवन्तः, येन चीनीयपदकक्रीडादलं विश्वे अपमानितः चीनीयपदकक्रीडासङ्घः चीनीयपदकक्रीडायाः विकासे प्रमुखः ठोकरः जातः। प्रायः भ्रष्टजनैः पूर्णा एषा नौकरशाही यावत् न निष्कासिता तावत् चीनीयपदकक्रीडायाः भविष्यं न भविष्यति।

न पुनः वचनं वक्तुं, तत् एव ।