समाचारं

वाङ्ग डालेई पुनः क्षमायाचनां करोति : अहं प्रशंसकान् असफलः अभवम्! विजयं प्राप्तुं शक्नोति स्म

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं समाप्तस्य विश्वक्वालिफाइंग राउण्ड् आफ् १८ इत्यस्य द्वितीयपरिक्रमे एकस्मिन् फोकस-क्रीडायां चीन-पुरुष-फुटबॉल-दलः अधिकांश-अर्धे एकं अधिकं खिलाडीं क्रीडित्वा अपि सऊदी-अरब-देशेन १-२ इति स्कोरेन पराजितः अभवत् एकं पङ्क्तिं कृत्वा 0 अंकैः अधः समाप्तम्। क्रीडायाः अनन्तरं राष्ट्रियगोलकीपरः वाङ्ग डालेई पुनः चीनदेशस्य प्रशंसकानां कृते साक्षात्कारे क्षमायाचनां कृतवान् ।

वाङ्ग डालेई दुःखेन क्षमायाचनां कृतवान् यत् "अहम् अद्यापि तान् (प्रशंसकान्) असफलः अभवम्, दलस्य विजये साहाय्यं कर्तुं च असफलः इति अनुभवामि।"अस्य क्रीडायाः कृते वाङ्ग डालेई अनिच्छया निष्कर्षं गतवान् यत् -"अहं न अपेक्षितवान् यत् द्वौ सेट् पीस् हारिष्यामि। अस्माकं आरम्भः उत्तमः दृश्यः च अभवत्, परन्तु परिणामः बहु उत्तमः नासीत् । अहं मन्ये अद्य अत्र प्रत्येकः क्रीडकः केवलं सममूल्यतायाः अपेक्षया अधिकं इच्छति स्म यतोहि वयं विजयं प्राप्तुं शक्नुमः स्म।

ज्ञातव्यं यत् वाङ्ग डालेइ इत्यनेन प्रथमपरिक्रमे जापानदेशेन सह ०-७ इति स्कोरेन पराजितः इति अद्यापि लज्जितः इति उक्तवान्। वाङ्ग डालेइ इत्यनेन अपि तदा व्यक्तं यत् सऊदी अरबविरुद्धं मेलनं चीनीयजनानाम् निराशां न करिष्यति इति सः आशास्ति यत् दुर्भाग्येन सः स्वसहयोगिभिः सह पुनः तत् कर्तुं असफलः अभवत् ।

अस्मिन् क्रीडने वाङ्ग डालेइ इत्यस्य प्रदर्शनं मध्यमम् आसीत्, केवलं १ सेव् कृत्वा सऊदी-दलेन लक्ष्ये ३ शॉट्-मध्ये २ गोलानि कृतानि, विशेषतः सऊदी-अरब-देशस्य विजय-लक्ष्यं वस्तुतः उत्तमं कर्तुं शक्नोति स्म ।

क्रीडायाः अनन्तरं सः केवलं ६.५ इति न्यूनं स्कोरं प्राप्तवान् । १८ तमस्य दौरस्य प्रथमयोः क्रीडायोः वाङ्ग डेलेइ इत्यस्य दुर्बलप्रदर्शनेन हाङ्गकाङ्ग-राष्ट्रीयगोलकीपरस्य यान् जुन्लिंग् इत्यस्य अग्रिमे क्रीडायां आस्ट्रेलिया-विरुद्धं प्रारम्भिकपङ्क्तौ पुनरागमनस्य आह्वानं पुनः वर्धितम् अस्ति