समाचारं

दरकटनस्य अपेक्षाः तथा च विपण्य-अशान्तिः : विश्लेषकाः आर्थिक-अनिश्चिततायाः प्रभावस्य चर्चां कुर्वन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[मॉर्गन स्टैन्ले इक्विटी रणनीतिकारः माइकल विल्सनः अवलोकितवान् यत् विशेषतया, 2 वर्षीयकोषस्य उपजस्य संघीयनिधिदरस्य च मध्ये प्रसारः प्रायः 190 आधारबिन्दुपर्यन्तं प्राप्तवान्, यत् विगत 40 वर्षेषु सुसंगतरूपेण प्राप्तस्य व्यापकतमस्तरस्य तुलनीयम् अस्ति। "एतत् मूल्यनिर्धारणं सूचयति यत् बाण्ड् मार्केट् इत्यस्य मतं यत् फेडः वक्रस्य पृष्ठतः अस्ति।" ] .

अमेरिकी-समूहाः गतसप्ताहस्य विक्रयात् सोमवासरे श्वासं गृहीतवन्तः। यथा यथा फेडरल् रिजर्वः मौनस्य अवधिं प्रविशति तथा तथा अस्मिन् सप्ताहे आर्थिकदत्तांशस्य सङ्ख्यायाः प्रकाशनेन आगामिसप्ताहस्य सभायाः परिणामः स्पष्टः भविष्यति इति मार्केट् अपेक्षां करोति। केचन पर्यवेक्षकाः विश्लेषयन्ति यत् फेडरल् रिजर्वस्य मौद्रिकनीतिः आर्थिका अनिश्चितता च अद्यापि अल्पकालीनरूपेण अमेरिकी-शेयर-बजारे अशान्तिं जनयन्तः मुख्याः कारकाः सन्ति

“दुर्वार्ता दुर्वार्ता”?

यथा यथा व्याजदरेषु कटौतीः समीपं गच्छन्ति तथा तथा अर्थव्यवस्थायाः परीक्षानां सामना भवति चेत् "दुर्वार्ता शुभसमाचारः" इति शिथिलीकरणस्य कृते धक्कायन्ते सति विपण्यस्य अपेक्षाः गताः

अस्मिन् मासे आरभ्य मध्यम-दीर्घकालीन-अमेरिकीय-बाण्ड्-उत्पादने तीव्रं न्यूनता अभवत् तेषु, व्याजदर-अपेक्षया सह निकटतया सम्बद्धः २-वर्षीयः अमेरिकी-बन्धकः सितम्बर-मासस्य २०२२ तः नूतनं न्यूनतमं स्तरं प्राप्तवान् । बन्धकः ३.७१% यावत् पतितः, जून २०२३ तः सर्वोच्चस्तरः।low position. रोजगारदत्तांशैः अमेरिकी आर्थिकमन्दतायाः विषये निवेशकानां चिन्ता, आक्रामकव्याजदरे कटौतीयाः अपेक्षा च नवीनीकरणं कृतम् ।

अमेरिकीश्रमविभागेन गतसप्ताहे प्रकाशितेन नौकरी-उद्घाटन-श्रम-परिवर्तन-सर्वक्षणेन (jolts) ज्ञातं यत् श्रम-माङ्गस्य मापः नौकरी-उद्घाटनं ७६.७३ मिलियनं यावत् न्यूनीकृतम्, यत् २०२१ जनवरी-मासस्य अनन्तरं न्यूनतमं स्तरम् अस्ति निर्णायक-अ-कृषि-प्रतिवेदने अगस्त-मासे नूतनानां कार्याणां संख्या अपि अपेक्षितापेक्षया न्यूना आसीत्