समाचारं

मुखपरिचयानुप्रयोगपरिदृश्यानां वैज्ञानिकरूपेण मानकीकरणं कुर्वन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यदा मुखपरिचयप्रौद्योगिक्याः प्रयोगस्य विषयः आगच्छति तदा बहुविधरुचिसम्बन्धस्य सन्तुलनं करणीयम् । वर्तमान समये व्यक्तिगत-उपयोक्तृणां हितस्य विचारः व्यक्तिगत-अधिकार-हितयोः, विशेषतः व्यक्तिगत-सुरक्षा-गोपनीयता-संरक्षणयोः विषये केन्द्रितः भवति, तथा च अवश्यमेव उपयोक्तृणां सम्पत्ति-हितं अपि अन्तर्भवति ] .

अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सामान्यकार्यालयेन राज्यपरिषदः कार्यालयेन च "बाजारपरिवेषणव्यवस्थायाः उन्नयनविषये रायाः" इति प्रथमवारं केन्द्रसर्वकारेण विशेषतया नीतिदस्तावेजः जारीकृतः बाजारपरिवेषणव्यवस्थायाः निर्माणे सुधारः, यत् कृत्रिमबुद्धिः सूचनासुरक्षा इत्यादीनां नवीनव्यापारक्षेत्राणां स्पष्टीकरणं करोति नवीनतासाधनानां परिवर्तनार्थं तन्त्रस्य अनुकूलनं नवीनतासंसाधनानाम् समन्वयस्य अनुकूलनं च आवश्यकम्।

अस्य आधारेण मुखपरिचयप्रौद्योगिक्याः अनुप्रयोगानाञ्च स्थितिनिर्धारणं सारं च केन्द्रीक्रियितुं, नूतनप्रौद्योगिकीनां, नवीनव्यापारस्वरूपाणां, नूतनानां उद्योगानां च विकासे सुरक्षाविकासयोः गतिशीलसन्तुलनस्य विश्लेषणं च विशेषतया महत्त्वपूर्णं भवति, यतः शीर्षस्थाने -स्तरीयं डिजाइनं अन्ततः कार्यान्वितुं आवश्यकं भवति, तथा च लघुचीराः बृहत्समस्यानां अवलोकनं शोधस्य कार्यस्य च यथार्थः व्यवहार्यः च पद्धतिः अस्ति।

गतवर्षस्य अगस्तमासे चीनस्य साइबरस्पेस् प्रशासनेन "मुखपरिचयप्रौद्योगिकीअनुप्रयोगानाम् (परीक्षणस्य) सुरक्षाप्रबन्धनविनियमाः (टिप्पण्याः मसौदा)" (अतः परं "टिप्पण्याः मसौदा" इति उच्यन्ते), येन बहवः संस्थागतव्यवस्थाः कृताः "मुख-स्वाइपिंग"-प्रौद्योगिक्याः नियमनार्थं "टिप्पण्याः मसौदा" "अवश्यकता यावत् उपयोगं न कुर्वन्तु" इति सिद्धान्तं कार्यान्वितं करोति तथा च मुख-परिचय-प्रौद्योगिक्याः उपयोग-परिदृश्यानि विशिष्टानि आवश्यकतानि च निर्धारयति तथापि यतः टिप्पण्याः मसौदे अद्यापि न कृताः been officially released, the current requirements for "face recognition" to enter various scenarios are अद्यापि विभिन्नेषु क्षेत्रेषु भिन्नाः अभिव्यक्तयः सन्ति यथा मुखसूचनायाः अनियमितसङ्ग्रहः, अनियमितप्राधिकृतप्रयोगः, प्रेरितप्राधिकरणं च जनसमूहस्य चिन्ताः संशयश्च गभीराः अभवन् व्यक्तिगतसूचनायाः लीकेजस्य विषये, विशेषतः "मुखस्य" दत्तांशस्य लीकेजस्य विषये । नवीनप्रौद्योगिकीनां नूतनव्यापारस्वरूपाणां च विकासाय विकासस्य सुरक्षायाश्च सम्बन्धस्य सन्तुलनं करणीयम् ।