समाचारं

९०,००० युआन् इत्यस्य आकाशगतमूल्येन उत्पादानाम् विक्रयणार्थं ४० लक्षाधिकाः जनाः आरक्षणं कृतवन्तः।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के अपराह्णे एप्पल् इत्यनेन नूतनं iphone 16 श्रृङ्खलां प्रदर्शितस्य अनन्तरं huawei इत्यस्य विश्वस्य प्रथमः त्रिगुणा स्क्रीनः मोबाईल-फोनः अन्ततः अनावरणः अभवत् : mate xt इति विश्वस्य प्रथमः त्रिगुण-स्क्रीन्-मोबाईल-फोनः आधिकारिकतया प्रक्षेपितः, यस्य मूल्यं १९,९९९ तः आरभ्य अभवत् युआन् ।

प्रौद्योगिकी-दिग्गजद्वयं एकस्मिन् दिने नूतन-उत्पाद-प्रक्षेपण-सम्मेलनानि आयोजयितुं चयनं कृतवन्तौ, यत् केचन जनाः "मोबाईल-फोन-उद्योगे पृथिव्यां मङ्गलग्रहः मारयति" इति आह्वयन्ति स्म । न केवलं, द्वयोः नूतनयोः मोबाईलफोन-उत्पादयोः आधिकारिक-विमोचन-तिथिः २० सेप्टेम्बर्-दिनाङ्के निर्धारिता अस्ति ।

"अद्य हुवावे इत्यनेन पुनः उद्योगस्य इतिहासः पुनः लिखितः, विज्ञानकथां च वास्तविकतायां परिणमितम्।" १०.२ इञ्च् अस्ति । यदा विवृतं भवति तदा तस्य स्थूलता ३.६ मि.मी., अतः विश्वस्य कृशतमः तन्तुयुक्तः स्क्रीन-फोनः भवति ।

ऑनलाइन हुवावे मॉल् इत्यत्र अस्य दूरभाषस्य आरक्षणस्य संख्या ४०६ लक्षं यावत् अभवत् । चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् सेकेण्ड हैण्ड् मञ्चे xianyu इत्यत्र त्रिगुणा स्क्रीन् मोबाईलफोनस्य मूल्यं mate .

सिग्मेन्टेलस्य उपमहाप्रबन्धकः मुख्यविश्लेषकः च चेन् जुन् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्तमानस्य उपजदरस्य आपूर्तिश्रृङ्खलायाः स्टॉकिंग् इत्यस्य स्थितिः च इति आधारेण हुवावे इत्यनेन उद्योगे प्रथमः ३०% छूटयुक्तः मोबाईलफोनः प्रकाशितः global 30% discount mobile phone market will be in 2024. विक्रयस्य मात्रा प्रायः 200,000 यूनिट् अस्ति।

आकाश-उच्चमूल्यानां पृष्ठतः : सामूहिक-उत्पादने अद्यापि समयः भवति