समाचारं

बण्ड् सम्मेलनस्य समाप्तिः अभवत् सम्मेलने प्रथमवारं ३० तः अधिकाः नूतनाः एआइ उपलब्धयः प्रकाशिताः, ५० तः अधिकाः कम्पनयः स्थले एव "भर्ती" कुर्वन्ति स्म ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ दान

७ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य समावेशबण्ड् सम्मेलनस्य समाप्तिः अभवत् । सम्मेलने त्रयः दिवसाः अन्तः ३० अधिकाः नूतनाः एआइ परिणामाः प्रकाशिताः । तदतिरिक्तं सम्मेलने १०० तः अधिकानि अत्याधुनिकप्रौद्योगिकीनि अपि प्रदर्शितानि, यत्र एआइ हार्डवेयर, एआइ-इञ्जिनीयरिङ्ग, डाटा, बृहत् भाषाप्रतिरूपाः, बहुविधा बृहत् मॉडल्, मूर्तबुद्धिः, ज्ञानलेखाः, एजेण्ट्, डिजिटल मानवाः, मस्तिष्क-कम्प्यूटर-अन्तरफलकाः, तथा ai security , graph computing, green computing, dense state computing इत्यादीनि बहवः क्षेत्राणि।

बण्ड् सम्मेलने प्रौद्योगिक्याः बृहत् चित्रम्

सम्मेलने ३० अधिकाः नूतनाः एआइ उपलब्धयः प्रकाशिताः

इदं ज्ञातं यत् 30 तः अधिकाः नवीनाः एआइ उपलब्धयः चींटी एआइ जीवन भण्डारी "zhi xiaobao", एआई वित्तीय भण्डारी "मा xiaocai", एआई स्वास्थ्य भण्डारी, alipay बुद्धिमान् विकास मञ्च "खजाना बॉक्स", ऑनलाइन बैंकिंग "कोकिल" प्रणाली, नवीनतम एआइ उपलब्धयः यथा xihu xinchen इत्यस्य अन्त्यतः अन्तः स्वरस्य बृहत् मॉडलः xinchen lingo, “scholar jishi” डिजिटल वित्तीय मञ्चः, ant digital ai data service products, तथा च “lingyu cloud” big data encryption platform, ant digital one stop data इति तत्व-उत्पादाः यथा datafab, एकः स्मार्ट-आँकडा-विकासः शासन-मञ्चः, तथा च fair, एकः ant digital-विश्वसनीयः आँकडा-सहकार्य-मञ्चः, तथा च डिजिटल-प्रौद्योगिकी-उत्पादाः यथा ant mpass, एकः मोबाईल-विकास-मञ्चः

एण्ट् ग्रुप् इत्यनेन एआइ जीवनबटलरः "झी जिओबाओ", एआइ वित्तीयबटलरः "मा जिओकाई", एआइ स्वास्थ्यबटलरः च विमोचितः तेषु "झी ज़ियाओबाओ" प्रथमः सेवा-उन्मुखः एआइ-देशीयः एप् अस्ति चीनदेशे सामान्यजनानाम् जीवनस्य सेवायै। अलिपे इत्यनेन बुद्धिमान् एजेण्टविकासमञ्चः "treasure box" इति अपि विमोचितम्, तथा च व्यावसायिकानां शून्यसङ्केतेन सह अनन्यसेवाएजेण्ट्-निर्माणे सहायतार्थं १ मिनिट्-पर्यन्तं शीघ्रं च एकां बुद्धिमान् एजेण्ट् पारिस्थितिकी-सह-निर्माणयोजनां प्रारब्धम् निगमसञ्चालनस्य कृते mybank इत्यनेन लघु-सूक्ष्म-उद्यमानां व्यापारिणां च कृते प्रथमा बुद्धिमान् समावेशी-वित्तीय-प्रबन्धन-प्रणाली विमोचिता - "कोकिल"-प्रणाल्याः "मानव-यन्त्र-संलयनम्" इति विशेषतां विद्यमानं ai उद्यम-सेवा-समाधानम् अपि आनयत्

बृहत् मॉडल स्टार्टअप xihu xinchen आधिकारिकतया bund सम्मेलने प्रारम्भं कृतवान् तथा च देशस्य प्रथमं अन्तः अन्तः भाषणं बृहत् मॉडलं “xinchen lingo” प्रारब्धवान् एतत् देशस्य प्रथमं अन्तः अन्तः भाषणं बृहत् मॉडलं यत् प्रत्यक्षतया भाषणं संसाधितुं शक्नोति तथा च output speech.मानव-सङ्गणक-अन्तर्क्रियायाः नूतनः मार्गः निर्मितः । टोंगजी विश्वविद्यालयः शङ्घाई कृत्रिमबुद्धिप्रयोगशाला च संयुक्तरूपेण "स्कॉलर जिशी" डिजिटलवित्तीयमञ्चं प्रारब्धवान्, यत् चीनीयवित्तीयक्षेत्रे मॉडलमूल्यांकनस्य, पाठप्रक्रियाकरणस्य, बाजारपूर्वसूचनायाः, जोखिमप्रबन्धनस्य च व्यापकसमर्थनं प्रदाति, तथा च डिजिटलरूपान्तरणस्य अभिनवविकासस्य च सहायतां करोति उद्योग। शेङ्गशु-प्रौद्योगिक्याः, सिङ्घुआ-विश्वविद्यालयेन च संयुक्तरूपेण विकसितं विशालं विडियो-प्रतिरूपं विडु-इत्यपि व्यापकं ध्यानं आकर्षितवान् अस्ति ।

बण्ड् सम्मेलने केचन एआइ-मानकाः, तान्त्रिकविनिर्देशाः च अपि प्रकाशिताः । बृहत् मॉडल आपूर्तिश्रृङ्खला सुरक्षायाः उद्योगस्य प्रथमः अन्तर्राष्ट्रीयः मानकः "बृहत् मॉडलः आपूर्तिश्रृङ्खला सुरक्षा आवश्यकताः", तथा च वित्तीयपरिदृश्यानां कृते देशस्य प्रथमः "ai face-changing" detection standard, "fake digital face detection financial application technical specifications" च समाविष्टम् इत्यादि उद्योगस्य दीर्घकालीनस्वस्थविकासस्य शासनस्य च आधारं मानदण्डं च प्रददाति ।

भविष्ये बृहत्तर-परिमाणस्य व्यावसायिक-आँकडा-सञ्चारस्य सामनां कुर्वन्, एण्ट्-समूहस्य सहायक-कम्पनी झेजियांग एण्ट् एन्क्रिप्शन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन उच्च-कृते पूर्णजीवनचक्रं सघन-राज्य-सञ्चारं एन्क्रिप्शनं च प्रदातुं "लिंग्यु क्लाउड्" बृहत्-आँकडा-एन्क्रिप्शन-मञ्चं विमोचितम् अस्ति -मूल्यं तथा अत्यन्तं संवेदनशीलदत्तांशं पूर्ण-लिङ्क-गारण्टीं प्राप्तुं अत्याधुनिकं शोधं विकासं च। एण्ट् डिजिटल् इत्यनेन datafab इति एक-स्थान-बुद्धिमान् आँकडा-विकासः शासन-मञ्चः, तथा च आँकडा-एनोटेशन-उत्पादानाम् एकः नूतनः पीढी विमोचितः यत् उद्यमानाम् आँकडा-सम्पत्त्याः कुशलतापूर्वकं प्रबन्धने सहायतां करोति तथा च आँकडा-बुद्धि-सहितं व्यावसायिक-नवीनीकरणं, विकासं च चालयति

एतेषां नवीनप्रौद्योगिकीनां मानकानां च प्रक्षेपणं न केवलं एआइ-प्रौद्योगिक्याः अनुप्रयोगं विकासं च प्रवर्धयितुं साहाय्यं करिष्यति, अपितु सम्बन्धित-उद्योगानाम् प्रगतिः परिवर्तनं च प्रवर्धयिष्यति, तथा च डिजिटल-अर्थव्यवस्थायां नूतनानि विकास-बिन्दून् आनयिष्यति इति अपेक्षा अस्ति

एआइ-उद्योगस्य विकासः अपि अस्मिन् बण्ड्-सम्मेलने उपस्थितानां विशेषज्ञानाम् उद्यमिनः च मध्ये उष्णचर्चा-विषयः अस्ति । भवेत् तत् निगमजगतः अभ्यासः वा विशेषज्ञानाम् विद्वानानां च शोधः, सर्वेषां पक्षानां मतं यत् एआइ उद्योगस्य अभ्यासः षट् प्रमुखप्रवृत्तयः दर्शयति, यत्र लघुमाडलं, एजेण्ट्, व्यावसायिक एआइ, मूर्तबुद्धिः इत्यादीनि आच्छादयन्ति, दर्शयन्ति प्रति बृहत् आदर्श उद्योगस्य विकासः।

५० तः अधिकाः कम्पनयः प्रतिभानां नियुक्तिं कुर्वन्ति, एआइ पदानाम् आग्रहः अपि महतीं वर्धितः अस्ति ।

सम्मेलनस्य समापनदिने प्रातःकाले बण्ड् इत्यनेन आयोजितस्य शङ्घाई-नगरपालिकायाः ​​मानवसंसाधन-सामाजिकसुरक्षा-ब्यूरो-इत्यस्य मार्गदर्शनेन हुआङ्गपु-विश्व-एक्सपो-उद्याने २०२४ तमस्य वर्षस्य समावेश·द बण्ड् सम्मेलन-प्रौद्योगिकी-प्रतिभा-नौकरी-मेला आयोजिता सम्मेलनस्य आयोजनसमितिः, तथा च शङ्घाई मानवसंसाधनलोकसेवाकेन्द्रेण सह-आयोजितः तथा च पिपीलिकासमूहः आयोजितः। एण्ट्, मेइटुआन्, टेनसेण्ट्, अलीबाबा क्लाउड्, ज़ियाओहोङ्गशु इत्यादीनां सहिताः ५० तः अधिकाः कम्पनयः १,००० तः अधिकानि सामाजिकानि विद्यालयानि च भर्तीपदानि प्रदास्यन्ति ते अभ्यर्थिभिः सह साक्षात्कारं करिष्यन्ति तथा च स्थले एव रिज्यूमे प्रस्तुतीकरणं स्वीकुर्वन्ति। दिनस्य प्रातःकाले अस्मिन् कार्यमेलायां ३००० तः अधिकाः कार्यान्विताः आकर्षिताः आसन् ।

नौकरी मेला स्थल

जिमु न्यूजस्य संवाददातारः कार्यमेलायां अवलोकितवन्तः यत् प्रौद्योगिक्याः प्रगतेः न केवलं कार्यस्य स्वरूपं पुनः आकारः प्राप्तः, अपितु कार्यान्वितानां कृते विविधाः रोजगारमार्गाः अपि उद्घाटिताः, विशेषतः कृत्रिमबुद्धिः इत्यादिषु उदयमानक्षेत्रेषु।

स्थले नियुक्तेः सर्वाधिकं माङ्गल्यं डिजिटलप्रौद्योगिकीपदानां भवति, यथा एआइ आर्किटेक्चर-इञ्जिनीयराः, एल्गोरिदम्-इञ्जिनीयराः, आईओएस-विकास-इञ्जिनीयराः इत्यादयः, येषां कुलपदानां ६०% अधिकं भागः भवति गतवर्षस्य तुलने एआइ-इञ्जिनीयरानाम् अन्येषां च कृत्रिमबुद्धिसम्बद्धानां पदानाम् आग्रहः महतीं वर्धितः अस्ति । स्थले स्थापितानां ५० तः अधिकानां कम्पनीनां मध्ये आर्धेन कृत्रिमबुद्धिसम्बद्धानां पदानाम् नियुक्तेः आवश्यकताः प्रकाशिताः, ये गतवर्षस्य तुलने १.५ गुणान् वर्धिताः सन्ति

शङ्घाई नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य स्तरद्वितीयनिरीक्षकः मानवसंसाधनबाजारप्रबन्धनविभागस्य निदेशकः च लिन् हुआ स्वभाषणे अवदत् यत् वर्तमानकार्यबाजारस्य विशेषता विविधीकरणं वैश्वीकरणं च अस्ति, प्रतिभाः च स्वं समर्पयितुं प्रोत्साहिताः सन्ति ए.आइ.

लीपिन् इत्यस्य वरिष्ठ उपाध्यक्षः ली क्षियाओफेङ्ग इत्यनेन परिचयः कृतः यत् कृत्रिमबुद्धिप्रतिभानां वर्तमानमागधा २०२१ तमे वर्षे ५.८६% तः २०२४ तमस्य वर्षस्य प्रथमार्धे ८.४९% यावत् वर्धिता अस्ति।कृत्रिमबुद्धि अभियंतानां प्रतिभाबाजारे अभावः अस्ति, तेषां लक्षणं च अस्ति of "four highs": high उच्चशिक्षायुक्ताः प्रतिभाः प्रायः 70% भागं गृह्णन्ति, यत्र स्नातकोत्तराणां पीएचडी च प्रायः 70% भागः भवति, 35 वर्षाणाम् अधः प्रतिभानां भागः प्रायः 90% भवति ये विदेशेषु अध्ययनं कृतवन्तः तेषां उच्चानुपातः अस्ति, प्रायः १०% वेतनस्तरः अधिकः अस्ति, यस्य औसतं वार्षिकं वेतनं प्रायः ४००,००० भवति ।

चीनीयकम्पनीनां वैश्वीकरणरणनीत्या विदेशेषु प्रतिभानां माङ्गल्याः अपि वृद्धिः अभवत् । intellipro group इत्यस्य विदेशव्यापाररेखायाः vp & group partner vera tang इत्यस्याः सुझावः अस्ति यत् कार्यान्वितानां विदेशेषु दृष्टिपातः करणीयः, विदेशेषु कम्पनीषु निवेशः करणीयः, यत् नूतनं करियरं आरभ्यतुं महत्त्वपूर्णः उपायः भवितुम् अर्हति।

एण्ट् ग्रुप् अस्य प्रौद्योगिकीप्रतिभाभर्तीमेलायाः आयोजकः अस्ति तथा च भर्तीकम्पनीषु अन्यतमः अस्ति, यः कुलम् ३०० तः अधिकानि तकनीकीकार्यस्य आवश्यकताः प्रदाति। एण्ट् ग्रुप् इत्यस्य वरिष्ठोपाध्यक्षः मुख्यप्रतिभापदाधिकारी च वु मिन्झी इत्यनेन दृश्ये परिचयः कृतः यत् एण्ट् ग्रुप् वैज्ञानिकप्रौद्योगिकीप्रतिभानां महत्त्वं ददाति तथा च सर्वतोमुखविकासं प्रवर्धयति इति पारिस्थितिकीतन्त्रं निर्माय कर्मचारिणां कम्पनीयाः च साधारणवृद्धिं प्राप्नोति कर्मचारिणां विविधं, समानं, समावेशी च कार्यस्थलवातावरणं च। सा प्रकटितवती यत् २०२३ तमे वर्षे नूतनानां एण्ट्-कर्मचारिणां संख्या गतवर्षस्य तुलने १७.१% वर्धते, येषु ६०.८% तकनीकीप्रतिभाः सन्ति

डिजिटल कौशलेन सह प्रतिभानां संवर्धनं आकर्षयितुं च अद्य एण्ट् ग्रुप् लर्निंग् एण्ड् ग्रोथ् सेण्टर् तथा च शङ्घाई मोटोङ्ग हुआकाई एजुकेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन संयुक्तरूपेण "बण्ड् सम्मेलन-डिजिटल टैलेण्ट् कल्टिवेशन एक्शन्" इत्यस्य आरम्भः कृतः कार्यक्रमः सर्वेषां कार्यान्वितानां, डिजिटल-अभ्यासकानां, महाविद्यालयस्य छात्राणां च कृते उद्घाटितः अस्ति ये कार्यं कर्तुं शङ्घाई-नगरम् आगच्छन्ति, अत्र 40 घण्टाभ्यः अधिकस्य निःशुल्क-डिजिटल-पाठ्यक्रमाः प्रदत्ताः सन्ति, येषु कृत्रिमबुद्धिः, वित्तीय-प्रतिरूपाः, डिजिटल-जनाः, इत्यादीनि अत्याधुनिक-डिजिटल-प्रौद्योगिकी-क्षेत्राणि सन्ति । तथा डिजिटल समाधानं, तेषां कौशलं वर्धयितुं प्रतिभानां विपण्यप्रतिस्पर्धां च।

बण्ड् सम्मेलनस्य प्रवक्ता अवदत् यत् गतवर्षस्य बण्ड् सम्मेलने प्रथमवारं प्रौद्योगिकीप्रतिभानियुक्तिमेला स्थापिता, यस्य व्यापकं स्वागतं प्रौद्योगिकीनवाचारकम्पनीभिः प्रौद्योगिकीप्रतिभाभिः च कृतम् अस्मिन् वर्षे वयं एतस्य मञ्चस्य उपयोगं कृत्वा मध्ये आदानप्रदानं निरन्तरं करिष्यामः कम्पनीनां प्रतिभानां च, तथा च पदानाम्, नौकरी-अन्वेषण-आवश्यकतानां च मेलनं कर्तुं “वयं बण्ड्-सम्मेलनस्य विज्ञान-प्रौद्योगिकी-प्रतिभा-नौकरी-मेला-इत्यस्य प्रतीक्षां कुर्मः यत् वैज्ञानिक-प्रौद्योगिकी-नवाचार-प्रतिभानां जीवनशक्तिं निरन्तरं उत्तेजितुं शङ्घाई-नगरस्य विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य विकासे सहायतां कर्तुं शक्नुमः | ” इति ।

पूर्वं बण्ड् सम्मेलनं "वर्षस्य उत्तरार्धे सर्वाधिकं प्रत्याशितवैश्विकनवाचारं प्रौद्योगिकीसम्मेलनं" इति मूल्याङ्कितम् आसीत् "एशिया विज्ञानं प्रौद्योगिकी च दैनिकं" यत् वैश्विकप्रौद्योगिकीप्रवृत्तिषु केन्द्रितं भवति ये दीर्घकालं यावत् भुक्तिं कुर्वन्ति चीनस्य स्थूल-अर्थशास्त्रे अपि ध्यानं दत्तवान् बण्ड्-सम्मेलनं "एआइ-उद्योगस्य अभ्यासस्य सर्वोत्तम-विण्डो" इति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया