समाचारं

मस्कः मंगलग्रहस्य योजनां घोषितवान् : मंगलग्रहं गन्तुं प्रथमं तारापोतं २ वर्षेभ्यः परं प्रक्षेपितं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के मस्कः सामाजिकमाध्यमेषु मंगलग्रहस्य योजनायाः घोषणां कृतवान् यत् मंगलग्रहे गन्तुं प्रथमं ताराजहाजं २ वर्षेभ्यः परं प्रक्षेपितं भविष्यति यत् मंगलग्रहे पूर्णारोहणस्य विश्वसनीयतायाः परीक्षणं करिष्यति यदि अवरोहणं सम्यक् भवति तर्हि... मानवयुक्ताः मानवाः प्रक्षेपिताः भविष्यन्ति।
प्रथमवारं मंगलग्रहे मानवयुक्तस्य अवरोहणात् आरभ्य तारापोतानां उड्डयनस्य गतिः घातीयरूपेण वर्धते, यत्र प्रायः २० वर्षेभ्यः अन्तः मंगलग्रहे स्वावलम्बीनगरं निर्मातुं लक्ष्यं भविष्यति
यदि साक्षात्कृतं स्यात् तर्हि एषा तारान्तरसभ्यतायाः आरम्भः स्यात् ।
मस्कस्य मतं यत् स्पेसएक्स् इत्यनेन पूर्णतया पुनः उपयोगयोग्यं रॉकेटं सफलतया विकसितं कृत्वा पुनर्प्रयोगः आर्थिकदृष्ट्या सम्भवः कृतः, येन मंगलग्रहस्य आप्रवासनयोजनायाः ठोसः आधारः स्थापितः
मंगलग्रहस्य आप्रवासस्य बृहत्तमा समस्या का अस्ति ?
मस्कः अवदत् यत् मंगलग्रहं प्रति मनुष्यान् प्रेषयितुं सर्वाधिकं महत्त्वपूर्णः विषयः प्रतिटनस्य पेलोड्-व्ययस्य न्यूनीकरणम् अस्ति ।
अधुना, मंगलग्रहस्य पृष्ठभागे एकं टनं पेलोड् प्रेषयितुं प्रायः १ अर्ब डॉलरं व्ययः भविष्यति! मंगलग्रहे स्वावलम्बीनगरं निर्मातुं व्ययः एकलक्षं अमेरिकीडॉलर्/टनपर्यन्तं न्यूनीकर्तुं आवश्यकं भवति, यस्य अर्थः अस्ति यत् प्रौद्योगिक्यां १०,००० गुणाधिकं सुधारः करणीयः!
इदं काल्पनिकं इव ध्वन्यते, परन्तु मस्कः वदति यत् एतत् असम्भवं नास्ति।
मंगलग्रहस्य आप्रवासनयोजनायाः समयसूची : १.
२ वर्षाणाम् अनन्तरं : स्टारशिपस्य मानवरहितस्य अन्तरिक्षयानस्य प्रथमः समूहः सुरक्षित-अवरोहणस्य व्यवहार्यतायाः परीक्षणार्थं मंगलग्रहे अवतरति ।
४ वर्षाणाम् अनन्तरं : यदि मानवरहितं अन्तरिक्षयानं सफलतया अवतरति तर्हि मानवयुक्तानां अन्तरिक्षयानानां प्रथमः समूहः मंगलग्रहं प्रति प्रस्थास्यति एषः महत्त्वपूर्णः नोडः अस्ति, यतः ततः परं ताराान्तर-अन्तरिक्षयानानां प्रक्षेपण-दरः घातीयरूपेण वर्धते
२० वर्षाणाम् अन्तः : मस्कस्य लक्ष्यं मंगलग्रहे स्वावलम्बी नगरस्य निर्माणम् अस्ति ।
मंगलग्रहं प्रति प्रवासः किमर्थम् ? मस्कस्य मतं यत् बहुग्रहजातिः भवितुं मानवचेतनायाः जीवितस्य सम्भावना महती वर्धते यतोहि वयं पुनः अस्माकं सर्वाणि चैतन्यस्य अण्डानि एकस्मिन् टोपले न स्थापयिष्यामः
प्रतिवेदन/प्रतिक्रिया