समाचारं

मम शिक्षकस्य एकं अद्वितीयं कौशलम् अस्ति : रेशायाः उपरि "नृत्यम्" सः इच्छति यत् कीटरोबोट् वास्तविकतायां "आरोहणं" करोतु।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सम्पादकस्य टिप्पणी] वर्धमानस्य मार्गे किं भवन्तः कदापि "अद्वितीयकौशलयुक्तस्य" शिक्षकस्य सम्मुखीभवन्ति यः नीरसवर्गान् सजीवं रोचकं च कर्तुं शक्नोति, छात्राणां सशक्तिकरणाय विशेषतां "जादूशस्त्रेषु" परिणमयितुं शक्नोति, छात्राणां रुचिं शौकं च विस्तारयितुं शक्नोति भविष्यस्य करियरस्य आकांक्षा? dahe.com इत्यनेन शिक्षकदिवसस्य कृते "my teacher has a unique skill" इति योजना कृता यत् एतत् द्रष्टुं शक्यते यत् शिक्षकाः अग्रिमपीढीयाः स्वप्नानां समर्थनार्थं स्वस्य "अद्वितीयकौशलस्य" उपयोगं कथं कुर्वन्ति।
दाहे नेट न्यूज (रिपोर्टरः लियू गाओया) सूक्ष्म-किरणेन "इलेक्ट्रॉन-बन्दूकेन" यत् इलेक्ट्रॉनान् फिलामेण्ट्-उपरि "नृत्यम्" कर्तुं शक्नोति, झेङ्ग-फङ्गुआङ्गः, सामग्रीविद्यालयस्य प्राध्यापकः, झेङ्गझौ-विमानन-उद्योग-प्रबन्धन-संस्थायाः, स्वस्य छात्रान् मार्गदर्शनं कृतवान् "चैलेन्ज कप" इति राष्ट्रियमहाविद्यालयस्य छात्रस्पर्धायां प्रथमस्थानं प्राप्तुं सम्प्रति विश्वे एतस्याः प्रौद्योगिक्याः सहायकसाधनानाञ्च अभावः अस्ति ।
सः युवावस्थायां भौतिकशास्त्रस्य अध्ययनं कृतवान्, परन्तु सः स्वछात्राणां नेतृत्वं कृत्वा सामग्रीविज्ञानस्य नूतनमार्गस्य अन्वेषणं कृतवान् । ६० तमे वर्षे प्रवेशं कर्तुं प्रवृत्तस्य ज़ेङ्ग फङ्गुआङ्गस्य अन्यत् इच्छा अस्ति यत् सः अवदत् यत् "सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकानां औद्योगिक-अनुप्रयोगं साकारं कर्तुं दलं बहिः आनयन्तु तथा च सामग्री-उपकरण-उपकरणस्य सम्पूर्णशृङ्खलायाः नवीनतां साकारं कुर्वन्तु यथा यथाशीघ्रम्” इति ।
अस्य बन्दुकस्य किं महत् प्रयोजनम् ?
ज़ेङ्ग फङ्गुआङ्ग् इत्यनेन उल्लिखितः इलेक्ट्रॉन् बन्दुकः "वास्तविकः बन्दुकः" नास्ति, अपितु इलेक्ट्रॉन्-उत्सर्जकः बन्दुकः अस्ति यः इलेक्ट्रॉनानां उपयोगं "गोलिकानां" रूपेण करोति । रेशा अस्य बन्दुकस्य "बैरलः" अस्ति । अतः, एतत् बन्दुकं कुत्र सम्यक् उपयुज्यते ?
"किं भवन्तः कीट-परिमाणस्य सूक्ष्म-रोबोट्-इत्यस्य विषये जानन्ति? एतत् मेसोस्कोपिक-परिमाणे (10^-4~10^-6m) अनेकैः जटिलधातु-सूक्ष्म-भागैः निर्मितम् अस्ति। किं 'सूक्ष्म-भागः' अतीव लघुः न ध्वन्यते? विशेषतः असहजम् अस्ति।
तस्य मते सम्प्रति मम देशः उच्चस्तरीयवैक्यूम-इलेक्ट्रॉनिक-उपकरणानाम् आयातेषु बहुधा अवलम्बते, यथा स्कैनिङ्ग-इलेक्ट्रॉन-सूक्ष्मदर्शिकाः, संचरण-इलेक्ट्रॉन्-सूक्ष्मदर्शिकाः अन्ये च रेशासामग्रीः, रेशा-यन्त्राणि च, अतः अटङ्कानां सम्भाव्यः जोखिमः अस्ति
असंरचित-अथवा सीमित-अन्तरिक्षेषु निरीक्षणाय, अन्वेषणाय, आपदा-उत्तर-अन्वेषणाय, उद्धाराय च वयं कथं सेन्टिमीटर्-परिमाणस्य अथवा स्थलीय-कीट-परिमाणस्य रोबोट्-निर्माणं कर्तुं शक्नुमः? ज़ेङ्ग फङ्गुआङ्ग् इत्यनेन उक्तं यत् सटीकधातुसूक्ष्मसंरचना अथवा सूक्ष्मभागाः पूर्वापेक्षासु अन्यतमाः सन्ति, विशेषतः स्थूलपरिमाणस्य सूक्ष्मपरिमाणस्य च मध्ये मेसोस्कोपिक् स्केल (उपमाइक्रोन-उपमिलिमीटर्) लघुधातुभागाः
वर्षाणां शोधस्य माध्यमेन ज़ेङ्ग फङ्गुआङ्ग इत्यनेन ज्ञातं यत् विद्यमानविनिर्माणप्रौद्योगिकीषु एतस्याः समस्यायाः समाधानार्थं सर्वाधिकं आशाजनकं प्रौद्योगिकी इलेक्ट्रॉनसूक्ष्मकिरणं 3d मुद्रणप्रौद्योगिकी अस्ति यत् संरचनात्मकस्लाइस् इत्यस्य आधारेण उच्च ऊर्जा-घनत्वयुक्तानां इलेक्ट्रॉनसूक्ष्मपुञ्जानां उपयोगं करोति सूक्ष्मभागानाम् चित्रात्मकदत्तांशः, उच्च-ऊर्जा-घनत्वयुक्तानां इलेक्ट्रॉनसूक्ष्म-पुञ्जानां उपयोगः धातुचूर्णस्य स्तर-स्तरस्य प्रतिरूपण-गलनार्थं भवति, अन्ततः जटिलधातुसूक्ष्मभागानाम् योजकसूक्ष्म-निर्माणं प्राप्तुं शक्यते
"उपर्युक्तविचारानाम् आधारेण पुनः पुनः प्रदर्शनानन्तरं च अस्माकं शिक्षकदलेन छात्राणां नेतृत्वं कृत्वा रेशासामग्रीषु सफलतां प्राप्तुं शक्यते, ततः प्रमुखसामग्रीनवाचारैः सह कोरयन्त्रनवाचारस्य प्रचारः कृतः, ततः ज़ेङ्ग फङ्गुआङ्गः प्रसन्नतया अवदत् यत् सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकः अन्तः आगतः स्थितवत्‌।
पुरस्कारं प्राप्य सः छात्रान् अश्रुपूर्णान् दृष्टवान्
१८ तमे "चुनौतीकप" राष्ट्रियमहाविद्यालयस्य छात्राणां पाठ्येतरशैक्षणिकविज्ञानं प्रौद्योगिकीकार्यप्रतियोगितायां ज़ेङ्ग फङ्गुआङ्गः तस्य दलेन सह छात्राणां मार्गदर्शनं कृत्वा स्वस्य कार्यस्य "microbeam electron gun for additive micromanufacturing applications of complex metal micro parts" इति प्रथमपुरस्कारं प्राप्तुं मार्गदर्शनं कृतम्
स्पर्धायाः समये द्वौ विषयौ आस्ताम् यत् ज़ेङ्ग फङ्गुआङ्ग् इत्यस्य स्मृतौ प्रभावितं कृतवान् ।
विद्यमानाः इलेक्ट्रॉनबन्दूकरेशाः मुख्यतया लैन्थेनम हेक्साबोराइड्, टङ्गस्टनरेशयोः उपयोगं कुर्वन्ति, परन्तु उत्सर्जकपृष्ठस्य बृहत् आकारस्य कारणात् लघु इलेक्ट्रॉनपुञ्जबिन्दवः प्राप्तुं न शक्यन्ते दलस्य सदस्याः कल्पितवन्तः यत् यदि ते तस्य स्थाने प्रयोगशालायां निर्मितस्य अर्ध-स्थूल-कार्बन-तन्तुस्य उपयोगं कुर्वन्ति तर्हि अस्य पदार्थस्य अर्ध-स्थूल-परिमाणेन सह अर्धगोलाकार-उत्सर्जक-पृष्ठं भविष्यति, वक्रतायाः सम्यक् त्रिज्या च भविष्यति, यत् योजक-सूक्ष्म- विनिर्माणम् ।
ज़ेङ्ग फङ्गुआङ्गः वैज्ञानिकसंशोधनस्य विशेषज्ञः अस्ति, विशेषतः इलेक्ट्रॉनिकस्रोतसामग्रीणां उपकरणानां च तस्य अनुप्रयोगस्य च क्षेत्रे । सः वैज्ञानिकसंशोधनप्रक्रियायाः कठिनतां, परिणामप्राप्तेः कठिनतां च सुविदितः अस्ति, स्वस्य बहुवर्षीयं अनुभवं च छात्रेभ्यः प्रयच्छति
ज़ेङ्ग फङ्गुआङ्गस्य धैर्यपूर्णमार्गदर्शने प्रयोगानां दौरद्वारा भागं गृहीतवन्तः दलाः अन्ततः भौतिक-अन्तरिक्ष-निरोध-प्रभावस्य नियन्त्रित-चर-पद्धतेः च उपयोगं कृत्वा परिपूर्ण-आकारैः सह अर्ध-स्थूल-कार्बन-तन्तुं सज्जीकृतवन्तः
ग्रीष्मकालस्य अवकाशे झेङ्गझौ-नगरे तापमानं ४० डिग्री सेल्सियसपर्यन्तं आसीत् तथा च तापतरङ्गः अस्मान् आहतवती, परन्तु दलस्य सदस्याः प्रयोगशालायां १००० डिग्री सेल्सियसपर्यन्तं रेशावृद्धिप्रयोगं कुर्वन्ति स्म अन्ते ते अर्ध-स्थूल-कार्बन-तन्तु-रेशा-सामग्रीणां नियन्त्रणीय-निर्माणं प्राप्तवन्तः, ततः सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकानां विकासं परीक्षणं च सम्पन्नवन्तः
ज़ेङ्ग फङ्गुआङ्ग् इत्यनेन उक्तं यत् सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकं निर्माय छात्राणां प्रथमं रेशा-सामग्रीम् रेशा-यन्त्रे परिणतुं आवश्यकं भवति, तेषां कृते मानवकेशात् बहु पतलं सामग्रीं केवलं ०.३ मि.मी , ततः रेशां रेशायन्त्रे स्थापयति ताम्रस्य नलिकां केवलं पर्याप्तं क्रिम्पं भवति यत् रेशासामग्रीणां सह विश्वसनीयं विद्युत्संयोजनं भवति ।
"यतो हि एतत् नूतनं यन्त्रम् अस्ति, तस्मात् विपण्यां विशेषसाधनं उपलब्धं नास्ति तथा च अस्य हस्तचलनस्य आवश्यकता वर्तते। वयं केवलं सूक्ष्मदर्शिकानां आवर्धकचक्षुषः च उपयोगं शल्यक्रियायाः सहायार्थं कर्तुं शक्नुमः। भवान् छात्राणां भयं कल्पयितुं शक्नोति अनुभवः, ज़ेङ्ग फङ्गुआङ्गः उत्साहेन परिपूर्णः आसीत् व्यथितः इति भावः।
ज़ेङ्ग फङ्गुआङ्ग इत्यादीनां दलशिक्षकाणां प्रोत्साहनेन प्रदर्शनेन च छात्रैः एकेन हस्तेन लघुवस्तूनि परिवर्तयितुं कौशलं विकसितम् । "अधुना अधिकांशः छात्राः स्वतन्त्रतया रेशायन्त्राणां उत्पादनं सम्पन्नं कर्तुं शक्नुवन्ति। एतेन तेषां उत्कृष्टतायाः शिल्पभावना, कठिनताः दूरीकर्तुं तेषां दृढः इच्छा च महती संवर्धितः। एषा प्रगतिः यस्य आदानप्रदानं बहुभिः वर्गैः कर्तुं न शक्यते .
महाविद्यालयस्य स्पर्धायाः आरभ्य राष्ट्रियस्पर्धापर्यन्तं, झेङ्ग् हाङ्गतः अन्तिमपर्यन्तं। स्पर्धायाः समाप्तेः अनन्तरं ज़ेङ्ग फङ्गुआङ्गः सहभागिनः छात्रान् गुइयाङ्गस्य समीपे अध्ययनार्थं नेष्यति स्म यदा प्रवेशः प्रथमं पुरस्कारं प्राप्तवान् इति वार्ता आगता “यदा अहं छात्राणां क्रन्दनं श्रुत्वा तान् नेत्रयोः अश्रुपातं कृत्वा जयजयकारं कुर्वन्तं दृष्टवान्, तदा अहं विद्धि शान्ततया परिणताः” इति ।
अयं "बन्दूकः" औद्योगिकप्रयोगस्य साक्षात्कारं करोतु
परियोजनायाः अनुसंधानविकासमूल्यानां विषये वदन् ज़ेङ्ग फङ्गुआङ्गः अवदत् यत्, "सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकस्य आधारेण जटिलधातु-सूक्ष्म-भागानाम् योजक-सूक्ष्म-निर्माणं प्राप्तुं इलेक्ट्रॉन-बीम-संयोजक-सूक्ष्म-निर्माण-प्रणालीं विकसितुं अपेक्षा अस्ति " " .
सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकानां भविष्यस्य विकासस्य विषये ज़ेङ्ग-फङ्गुआङ्गस्य अपि स्पष्टः दृष्टिकोणः अस्ति सः अवदत् यत् - "अनन्तरं वयं सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकानां अनुप्रयोग-संशोधनं प्रवर्धयितुं, सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकानां परिवर्तनं प्रवर्धयितुं च केन्द्रीक्रियमाणाः भविष्यामः।" प्रयोगशाला-उत्पादानाम् औद्योगिक-अनुप्रयोगानाम्, तथा च उत्पाद-गुणवत्तायाः, कार्यक्षमतायाः च अनुकूलनं, उन्नयनं च ।”
तत्सह, सः अपि आशास्ति यत् सूक्ष्म-किरण-इलेक्ट्रॉन-बन्दूकस्य आधारेण विशेष-इलेक्ट्रॉन-आप्टिकल-प्रणालीं विशेष-विद्युत्-आपूर्ति-प्रणालीं च विकसितुं, धातु-भागानाम् सूक्ष्म-नैनो-प्रक्रियाकरण-उपकरणानाम् कृते आवश्यकानां कोर-घटकानाम् विकासं यथाशीघ्रं सम्पूर्णं करिष्यति , तथा च सामग्रीभ्यः यन्त्रेभ्यः उपकरणेभ्यः यावत् कूर्दनं यथाशीघ्रं साक्षात्कर्तुं प्रयतन्ते।
छात्राणां संवर्धनम् अद्यापि सर्वोच्चप्राथमिकता अस्ति, तथा च ज़ेङ्ग फङ्गुआङ्ग् अधिकान् छात्रान् अनुसन्धानविकासमञ्चे एकीकृत्य स्थापयितुम् इच्छति। “सावधानप्रशिक्षणस्य माध्यमेन अधिकाः छात्राः अवश्यमेव यौगिक-नवीन-प्रतिभाः भविष्यन्ति ये भौतिक-विज्ञान-ज्ञानं तथा वैक्यूम-इलेक्ट्रॉनिक-प्रौद्योगिकीम् प्रयोक्तुं क्षमताम् अपि निपुणाः भविष्यन्ति, तथा च 1990 तमे वर्षे उन्नत-सामग्री-उच्च-स्तरीय-उपकरण-क्षेत्रेषु दुर्लभाः व्यावसायिकाः तकनीकी-प्रतिभाः च भविष्यन्ति | मम देशः ज़ेङ्ग फङ्गुआङ्गः आत्मविश्वासेन अवदत्।
सम्बन्धित प्रतिवेदन
मम शिक्षकस्य एकं अद्वितीयं कौशलम् अस्ति : श्वानानां कृते एक्यूपंक्चरं दत्त्वा बिडालस्य नाडीं अनुभवति... पालतूवैद्याः "पश्यन्, गन्धं, पृच्छन्, अनुभूय च" इति लोकप्रियाः अभवन् ।
मम शिक्षकस्य अद्वितीयं कौशलम् अस्ति丨मोर्टिसस्य टेननस्य च "लॉक" इत्यस्य चातुर्यं प्रत्येकं विस्तरेण द्रष्टुं शक्यते
मम शिक्षकस्य एकं अद्वितीयं कौशलम् अस्ति丨व्यावसायिकशिक्षायाः छात्रात् व्यावसायिकशिक्षाशिक्षकपर्यन्तं, पश्यन्तु सः छात्रान् कथं "नूडल्स" इत्यस्य जगतः सह क्रीडितुं नेति।
मम शिक्षकस्य एकं अद्वितीयं कौशलम् अस्ति यत् कक्षां कॉफीबारं वा स्टूडियो वा स्थापयित्वा सः छात्रान् "तारकाणां समुद्रस्य" अनुभवाय नेतुम् इच्छति।
मम शिक्षकस्य एकं अद्वितीयं कौशलम् अस्ति丨रुचिं इन्धनरूपेण उपयुज्य कथं सः छात्रान् "आकाशं आकाशं च" इति स्वप्नानां अनुसरणं कर्तुं नेति इति द्रष्टुं शक्नोति।
मम शिक्षकस्य अद्वितीयं कौशलम् अस्ति丨पारम्परिकचीनीचिकित्सायाः अमूर्तसांस्कृतिकविरासतां कौशलं अग्रस्थाने आनयन्त्याः ६० वर्षीयायाः महिलाप्रोफेसरस्य ४० वर्षाणाम् अधिकं कालः किमर्थं वर्तते?
प्रतिवेदन/प्रतिक्रिया