समाचारं

अमेरिकीमाध्यमाः : किं iphone 16 चीनदेशे apple इत्यस्य पतनं परिवर्तयितुं शक्नोति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेवफल

मूलयुक्तयः : १.

1. iphone चीनदेशे 15 वर्षाणि यावत् अस्ति, तस्य स्थितिः परिवर्तिता अस्ति।

2. वर्षस्य आरम्भात् चीनदेशे iphone विक्रयः न्यूनः अभवत्, huawei इत्यादीनां घरेलुमोबाइलफोनानां विक्रयः वर्धितः अस्ति।

3. विश्लेषकाः अवदन् यत् एप्पल् इत्यस्य अद्यापि सशक्तं हार्डवेयर, प्लेटफॉर्म, सेवा पोर्टफोलियो च अस्ति तथा च तस्य प्रतियोगिनां अपेक्षया लाभः अस्ति।

यदा एप्पल्-सङ्घस्य मुख्याधिकारी टिम कुक् अस्मिन् वर्षे मार्चमासे चीनदेशं गतः तदा सः चीनदेशस्य यात्रायाः कृते स्वस्य आकर्षणस्य आक्रामकतायाः विषये कोऽपि रहस्यं न कृतवान् ।

सः चीनदेशे स्वस्य यात्रासूचनायाः परिचयं कृत्वा, स्थानीयप्रसिद्धैः सह मिलित्वा, स्वादिष्टभोजनस्य अनुभवं कृत्वा, चीनीयखुदराभण्डारकर्मचारिभिः सह शङ्घाईनगरे नूतनस्य भण्डारस्य उद्घाटनसमारोहं च कृत्वा वेइबो इत्यत्र विडियो स्थापितवान्

कुक् आशास्ति यत् आकर्षणं आक्रामकं फलं दास्यति। आगामिमङ्गलवासरे प्रातःकाले एप्पल् स्वस्य क्युपर्टिनो मुख्यालये नवीनतमं iphone 16 श्रृङ्खलायाः मोबाईलफोनानि विमोचयिष्यति। अस्मिन् क्षणे एप्पल्-संस्थायाः विक्रयः चीनदेशे न्यूनः भवति, यः तस्य महत्त्वपूर्णः अन्तर्राष्ट्रीयविपण्यः अस्ति, उपभोक्तृरुचिः न्यूनीभवति इति कारणेन कम्पनी आव्हानानां सामनां कुर्वती अस्ति

अनन्तं पतन्

२०२४ तमस्य वर्षस्य आरम्भमात्रेण चीनदेशे एप्पल्-संस्थायाः प्रबलं चेतावनीसंकेतं प्राप्तम् । शोधसंस्थायाः काउण्टरपॉइण्ट् इत्यस्य आँकडानि दर्शयन्ति यत् चीनदेशे अस्मिन् वर्षे प्रथमषड्सप्ताहेषु आईफोन्-विक्रये आश्चर्यजनकरूपेण २४% न्यूनता अभवत् । अग्रिमेषु कतिपयेषु मासेषु एषा अवनतिप्रवृत्तिः अचलत् ।

काउण्टरपॉइण्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासे चीनदेशे एप्पल्-कम्पन्योः स्मार्टफोनविक्रयः वर्षे वर्षे १९.१% न्यूनः अभवत्, द्वितीयत्रिमासे ५.७% न्यूनः अभवत्

चीनदेशे प्रथमत्रिमासे आईफोन्-विक्रयः १९% न्यूनः अभवत्

एप्पल्-संस्थायाः कृते एतत् चिन्ताजनकं चिह्नम् अस्ति । गतपूर्णवित्तवर्षे एव एप्पल् चीनदेशस्य उपभोक्तृभावनायां परिवर्तनं अनुभवितवान् अस्ति ।2२०२३ वित्तवर्षे एप्पल्-कम्पन्योः ग्रेटर-चीन-देशे शुद्धविक्रयः पूर्ववर्षे ७४.२ अमेरिकी-डॉलर्-रूप्यकाणां मध्ये दुर्लभतया एव ७२.६ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं न्यूनीभूतः ।

चीनदेशे १५ वर्षाणि

ज्ञातव्यं यत् चीनदेशे आईफोन्-इत्यस्य प्रवेशात् १५ वर्षेषु एप्पल्-कम्पनी स्मार्टफोन-विपण्ये प्रबलं बलं वर्तते । जनाः iphone इत्येतत् धनस्य प्रतीकं मन्यन्ते, तस्य धारणा च स्थितिं दर्शयति इव अनुभूयते । अपि च, iphone इत्यस्य कार्यक्षमता अपि स्थानीयप्रतियोगिनां अपेक्षया अधिका अस्ति ।

परन्तु गतवर्षे एषा स्थितिः परिवर्तिता, मुख्यतया स्वदेशीयनिर्मितानां उच्चस्तरीयमोबाइलफोनानां उदयात् ।स्थानीयफोननिर्मातारः सिद्धं कर्तुम् इच्छन्ति यत् तेषां उपकरणानि इदानीं iphone इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्ति। एप्पल्-कम्पन्योः चीन-देशस्य प्रतियोगिषु हुवावे-कम्पनी सर्वाधिकं विजेता अभवत् ।

हुवावे मेट 60

काउण्टरपॉइण्ट्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे हुवावे-कम्पन्योः स्मार्टफोन-विक्रयः प्रायः ७०% वर्धितः, द्वितीयत्रिमासे अतिरिक्तः ४४.५% च वर्धितः अस्मिन् काले ६१८ शॉपिङ्ग् महोत्सवे प्रदत्तानां छूटानाम् लाभः हुवावे-कम्पनी अभवत् ।

तथापि हुवावे-संस्थायाः सफलतायाः कुञ्जी गतवर्षे विमोचिताः नूतनाः फ़ोनाः सन्ति, यथा मेट् ६० प्रो, पुरा ७० अल्ट्रा च, येषु उन्नतप्रोसेसराः सन्ति

तदतिरिक्तं अन्ये स्थानीयस्मार्टफोननिर्मातृभिः सह honor, xiaomi, vivo च विगतवर्षे विक्रयवृद्धिः प्राप्ता अस्ति ।

एआइ उन्नयनस्य तरङ्गं प्रेरयितुं शक्नोति वा?

अधुना एप्पल्-कम्पनी नूतन-पीढीयाः iphone-इत्यस्य उपरि बैंकं कृत्वा ज्वारं परिवर्तयितुं साहाय्यं करोति ।

iphone 16 इत्यस्य विमोचनं भविष्यति, तत्र एप्पल् इत्यस्य नूतनं कृत्रिमबुद्धिप्रणाली apple intelligence इति उपयोक्तृभ्यः प्रदास्यति । अस्मिन् वर्षे जूनमासे एप्पल्-कम्पनी वर्ल्डवाइड् डेवलपर्स् सम्मेलने एप्पल् इन्टेलिजेन्स् इति संस्थां प्रदर्शितवती यत् केवलं iphone 15 pro तथा iphone 16 इत्यत्र उपलभ्यते ।

कुक् एप्पल् इन्टेलिजेन्स् इति संस्थां "यथार्थतया उपयोगी बुद्धिप्रौद्योगिकी" इति आह्वयत् । सः आशास्ति यत् उपभोक्तृणां प्रौद्योगिक्याः इच्छा iphone उन्नयनस्य तरङ्गं प्रेरयिष्यति।

एप्पल् इन्टेलिजेन्स

परन्तु चीनीय उपयोक्तारः एप्पल्-संस्थायाः नूतनस्य ai-विशेषतायाः प्रमुखभागस्य अनुभवं कर्तुं न शक्नुवन्ति: chatgpt, यतः openai इत्यनेन चीनदेशे अद्यापि एतत् chatbot न प्रारब्धम् एप्पल् एप्पल् इन्टेलिजेन्स् इत्यस्य चीनीयसंस्करणे अत्यन्तं उन्नतचैट्बोट् कार्याणि एकीकृत्य स्थानीयसाझेदारानाम् अन्वेषणं कुर्वन् अस्ति ।

शुक्रवासरे वेडबुश सिक्योरिटीजस्य विश्लेषकाः एकं शोधप्रतिवेदनं जारीकृतवन्तः यत् "एआइ-सञ्चालितस्य, बहुप्रतीक्षितस्य iphone 16" इति मोबाईलफोनस्य श्रृङ्खलायाः प्रक्षेपणेन ते अपेक्षन्ते यत् "एप्पल् कृते महत्त्वपूर्णं चीनीयविपण्यं पुनः एकवारं प्रवर्तयिष्यति" इति in a वृद्धेः सुधारः त्वरणं च” इति ।

इदानीं पीपी फोरसाइट् इत्यस्य शोधसंस्थायाः संस्थापकः पाओलो पेस्काटोरे इत्यनेन उल्लेखितम् यत्,"एप्पल् इत्यस्य अद्यापि हार्डवेयर, मञ्चानां, सेवानां च ईर्ष्याजनकरूपेण सशक्तं, कठिनतया एकीकृतं च पोर्टफोलियो अस्ति," येन चीनदेशे स्थानीयप्रतिद्वन्द्वीनां अपेक्षया तस्य लाभः प्राप्यते

अतः, उपभोक्तारः एआइ-प्रचारस्य अस्मिन् दौरे क्रीणन्ति वा? एप्पल् क्रेतुं इच्छति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।