समाचारं

राष्ट्रियपदकक्रीडादलस्य डालियान् क्रीडायाः सज्जतायै शीतलस्वागतं प्राप्तवान्, मुख्यरक्षकः च चोटकारणात् दलं त्यक्तवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर् दिनाङ्के सायं चीनीयपुरुषपदकक्रीडादलेन चीनदेशं प्रत्यागत्य डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रे द्वितीयं बहिः प्रशिक्षणं कृतम् परन्तु २९ वर्षीयस्य दलस्य मुख्यः वामपक्षीयः लियू याङ्गः प्रशिक्षणक्षेत्रे न दर्शितवान् । घरेलुमाध्यमानां समाचारानुसारं .वामगुल्फस्य पुरातनस्य चोटस्य पुनरावृत्तेः कारणेन लियू याङ्गः ७ दिनाङ्के राष्ट्रियपदकक्रीडादलं त्यक्तवान् ।, अग्रे चिकित्सायै जिनाननगरं प्रत्यागतवान् । तदतिरिक्तं मुख्यः केन्द्रीयरक्षकः झू चेन्जी अपि शारीरिक-असुविधायाः कारणात् ७ दिनाङ्के सायं राष्ट्रिय-फुटबॉल-दलस्य संयुक्त-प्रशिक्षणं त्यक्तवान् परन्तु तस्य चोटः नियन्त्रणीयः अस्ति तथापि १० दिनाङ्के सायं क्रीडायां आरम्भकरूपेण उपस्थितस्य सम्भावना अधिका भविष्यति।

शीर्ष १८ मध्ये प्रथमपरिक्रमे जापानीदलेन चीनीयदलं पराजितम् चित्रे विजुअल् चाइना इत्यस्य अनुसारं क्रीडायाः समये लियू याङ्गः दृश्यते

ज्ञायते यत् ५ दिनाङ्के चीन-जापान-युद्धे लियू याङ्ग् इत्यस्य भागं गृहीतस्य अनन्तरं तस्य पुरातनः नूपुरस्य चोटः पुनः अभवत्, तस्य दक्षिणपादः अपि चोटितः अभवत्, अतः सः सामान्यतया प्रशिक्षणं निरन्तरं कर्तुं असमर्थः अभवत् दलस्य चिकित्सादलस्य मूल्याङ्कनपरिणामानां आधारेण प्रशिक्षकदलेन अन्ततः लियू याङ्ग् इत्यस्य अग्रे उपचारार्थं क्लबं प्रति प्रत्यागन्तुं अनुमतिः इति निर्णयः कृतः

लियू याङ्गस्य अभावे .अन्यः वामपादः खिलाडी ली लेइ अग्रिमे क्रीडने राष्ट्रियपदकक्रीडादलस्य मुख्यवामपृष्ठस्य प्रथमपरिचयः भविष्यति ।. तदतिरिक्तं अन्यः शाण्डोङ्ग ताइशान् रक्षकः गाओ झुन्यी यः अस्मात् प्रशिक्षणशिबिरात् प्रत्यागतवान् सः क्लबदले राष्ट्रियदले च वामपक्षीयरूपेण कार्यं कृतवान् युवा खिलाडी हुआङ्ग झेङ्ग्यु अपि वामपक्षीयरूपेण क्रीडति स्म ।प्रशिक्षकदलः तावत्पर्यन्तं अन्येषां क्रीडकानां दलस्य नियुक्तिं न करिष्यति।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के राष्ट्रिय-फुटबॉल-दलः डालियान्-नगरे क्रीडायाः प्रशिक्षणं, सज्जतां च करिष्यति

ज्ञातव्यं यत् शीर्ष-१८ मध्ये द्वितीय-परिक्रमे स्वगृहे सऊदी-अरब-विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य प्रमुख-क्रीडायाः केवलं ३ दिवसाः पूर्वमेव सन्तिकेवलं २० तः न्यूनाः एव मीडिया संवाददातारः एव साक्षात्कारे उपस्थिताः आसन्, तथा च मूल्यादिकारणानां कारणात् चीन-सऊदी अरब-युद्धस्य विक्रयणार्थं बहवः टिकटाः सन्ति एतत् तस्य परिस्थितेः विपरीतम् अस्ति यत्र डालियान्-विभागे यिंगबो-दलस्य गृहक्रीडायाः टिकटं प्राप्तुं कठिनम् अस्ति चीनी लीग ए (बैराकुडा बे स्टेडियम इत्यत्र अपि स्थितम्) इत्यस्य । राष्ट्रियपदकक्रीडादलस्य शीतलस्वागतस्य प्रथमपरिक्रमे जापानीदलेन ७ गोलपराजयेन सह दलस्य किमपि सम्बन्धः भवितुम् अर्हति

रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक