समाचारं

शतशः कारस्वामिनः नूतनानां कारानाम् समीक्षां कुर्वन्ति: 2024 geely galaxy e8

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे प्रमुखतृतीयपक्षस्य कारगुणवत्तामूल्यांकनमञ्चरूपेण chezhi.com इत्यनेन अगस्त २०१० तः "शतकारस्वामिनः नवीनकारानाम् समीक्षा" इति सर्वेक्षणक्रियाकलापं प्रारब्धम् अस्ति ।प्रतिमासे, सः अनेकानाम् उच्च-प्रोफाइलकारानाम् विशेषसर्वक्षणं करिष्यति ये अभवन् न्यूनातिन्यूनम् षड्मासान् यावत् विपण्यां कृते, चीनीयविपण्ये विक्रयणार्थं नूतनानां कारानाम् विश्वसनीयतां उपभोक्तृसन्तुष्टिं च पूर्णतया अवगन्तुं, अधिकग्राहकानाम् विश्वसनीयं स्थायित्वं च वाहन-उत्पादं चयनं कर्तुं सहायतां कर्तुं च। एतावता "१०० कारस्वामिनः नवीनकारस्य समीक्षा" इति सर्वेक्षणक्रियाकलापेन ३०० तः अधिकानां नूतनकारमाडलानाम् अन्वेषणं कृतम् अस्ति तथा च ५०,००० तः अधिकानि वैधकारस्वामिनः नमूनानि एकत्रितानि सन्ति

सर्वेक्षणकालः १ अगस्त-३१ अगस्त २०२४

वैध प्रश्नावली : 110

अन्तिमेषु वर्षेषु चीनस्य नूतन ऊर्जावाहनस्य विपण्यं अशांतं जातम्, स्वतन्त्रब्राण्ड्-समूहानां प्रबल-उदयेन च मूल-प्रतिमानं प्रत्यक्षतया विध्वस्तं जातम् । सक्रियरूपेण स्वस्य उत्पादक्षमतासु सुधारं कुर्वन्तः स्वतन्त्राः ब्राण्ड्-संस्थाः अपि "मूल्ययुद्धानां" माध्यमेन उपयोक्तृणां अनुग्रहं प्राप्तुं अतीव इच्छुकाः सन्ति, येन "आवृत्तेः" स्थितिः अधिकाधिकं गम्भीरा भवति geely galaxy e8 sea इत्यस्य विशालवास्तुकलायां आधारितं भवति तथा च शुद्धविद्युत्मध्य-बृहत्-सेडानरूपेण स्थितम् अस्ति अस्य न केवलं "उच्च-अन्त"रूपं विन्यासः च अस्ति, अपितु मूल्यस्य दृष्ट्या अपि अत्यन्तं निश्छलः अस्ति अस्मिन् "शतकारस्वामिनः नवीनकारस्य समीक्षां कुर्वन्ति" इति सर्वेक्षणे भागं गृहीतवन्तः कारस्वामिनः प्रतिक्रियानुसारं २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य विन्यासस्तरस्य मूल्यप्रदर्शनस्य च दृष्ट्या व्यापकतया प्रशंसा कृता अस्ति, परन्तु केचन उपभोक्तारः किञ्चित् अधिकाः समस्याः सन्ति इति निवेदितवन्तः तस्य शरीरस्य उपसाधनैः, विद्युत्-उपकरणैः च सह ।

एकत्रितेषु 110 वैधप्रश्नावलीषु, अस्मिन् सर्वेक्षणे, 2024 geely galaxy e8 इत्यस्य कारस्वामिभिः दत्तानां वास्तविकमूल्यांकनानां आधारेण, मॉडलमूलभूतानाम्, वाहनचालनस्य अनुभवस्य, उपयोगस्य मूल्यस्य, गुणवत्ताविश्वसनीयतायाः, तथा च विक्रयपूर्व/विक्रयपश्चात् सेवानां दृष्ट्या २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य समग्रः स्कोरः ८६ अंकाः सन्ति, यत् car quality network इत्यस्य अनुशंसितमानकान् पूरयति ।

1. कारस्वामिनः चित्राणि : अधिकांशः उपयोक्तारः पुरुषाः सन्ति, प्रथमवारं कारक्रेतृणां च उच्चः अनुपातः

अस्य सर्वेक्षणस्य परिणामेभ्यः न्याय्यं चेत्, सर्वेक्षणे भागं गृहीतवन्तः २०२४ तमे वर्षे geely galaxy e8 स्वामिनः ८७.३% पुरुषाः आसन्, केवलं १२.७% महिलास्वामिनः आसन् तदतिरिक्तं आयुःविभाजनस्य दृष्ट्या ३१ तः ३५ वयसः मध्ये कारस्वामिनः सर्वाधिकं अनुपातं कृतवन्तः, ३६.५% यावत् आयुः २५.४% यावत्; तेषु प्रथमवारं कारक्रेतारः प्रायः ८०% भागं गृह्णन्ति । अस्मात् द्रष्टुं न कठिनं यत् २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य क्रयणं कुर्वन्तः अधिकांशः उपभोक्तारः ३१ तः ४० वर्षाणां मध्ये आयुषः मध्यमवयस्काः च पुरुषाः सन्ति, तेषु अधिकांशः प्रथमवारं कारक्रेतारः सन्ति

2. वाहनमाडलस्य मूलभूताः : रूपस्य डिजाइनं बुद्धिमान् विन्यासः च व्यापकरूपेण स्वीकृताः सन्ति

रूपस्य दृष्ट्या geely galaxy e8 नूतनं परिवारशैल्यां डिजाइनभाषां स्वीकुर्वति, यत्र गतिशीलं फैशनयुक्तं च दृश्यप्रभावं प्रौद्योगिक्याः भावः च अस्ति । इदं आधिकारिकतया "ripples of light·rhythmic grille" इति कथ्यमानेन सुसज्जितम् अस्ति तथा च विश्वस्य प्रथमेन सामूहिक-उत्पादितेन एकीकृतेन प्रकाशमानेन अग्रमुखेन सुसज्जितम् अस्ति अस्मिन् १५८ खिडकैः निर्मितं प्रकाशमानं आकृतिः अस्ति, यत् स्वागतं विदां च दर्शयितुं शक्नोति, वामभागे तथा सम्यक् प्रवाहितं जलं, तथा कूर्दनं प्रवाहितं जलं , संगीतप्रदर्शनम् इत्यादयः समृद्धाः प्रकाशप्रभावाः। सर्वेक्षणे भागं गृहीतवन्तः कारस्वामिनः मध्ये ४१.८% जनाः २०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ८ इत्यस्य "रूपस्य डिजाइनेन" आकृष्टाः इति अवदन्, ३०.९% कारस्वामिनः च "बाह्यप्रकाशस्य" अनुमोदनं कृतवन्तः

२०२४ तमे वर्षे geely galaxy e8 इत्यस्य आन्तरिकस्थितेः सर्वेक्षणे ५३.६% कारस्वामिनः मन्यन्ते यत् "बुद्धिमान् विन्यासः" उत्तमं प्रदर्शनं करोति इति । तदतिरिक्तं "सवारीस्थानं" "आन्तरिकविन्यासः" च अनेकेषां कारस्वामिभिः स्वीकृताः सन्ति । आन्तरिकं न्यूनतमं डिजाइनं स्वीकुर्वति यत् निःसंदेहं 45-इञ्च् 8k स्क्रीनः अस्ति, यत् पूर्ण-परिदृश्यस्य ai बुद्धिमान् स्वर-अन्तर्क्रियायाः समर्थनं करोति p मोड् इत्यस्मिन्, एतत् मोबाईल-फोनैः अथवा नियन्त्रकैः सह क्रीडां कर्तुं प्रत्यक्ष-सम्बद्धतां अपि समर्थयति क्वालकॉम स्नैपड्रैगन 8295 चिप् गैलेक्सी एन ओएस-अनबाउण्ड् एडिशन कार सिस्टम् इत्यनेन सह युग्मितम् अस्ति समग्रं प्रदर्शनं कार्यक्षमतायाः दैनिकप्रयोगस्य च सुचारुतायाः दृष्ट्या उल्लेखनीयम् अस्ति ।

समग्रतया २०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ८ इत्यस्य व्यापकं बाह्यम् आन्तरिकं च प्रदर्शनं कारस्वामिनः अपेक्षां पूरितवान् अस्ति ४६.४%, "सरासरी" " मूल्याङ्कनं दत्त्वा २९.१%, साक्षात्कारं कृतेषु कारस्वामिषु ये अनुपातः स्पष्टतया "असन्तुष्टिं" प्रकटितवान्, तेषां अनुपातः केवलं ५.४% आसीत्

3. वाहनचालनस्य अनुभवः : संतोषजनकं त्वरणप्रदर्शनम्

कार-माडलस्य चालन-अनुभवस्य मापने सर्वे भिन्न-भिन्न-पक्षेषु मूल्यं ददति । अस्मिन् सर्वेक्षणे कारस्वामिनः तुल्यकालिकरूपेण उच्चाः अनुपाताः "वाहनचालनस्य सवारीयानस्य च अनुभवस्य" मूल्यं ददति । द्रष्टुं शक्यते यत् एतादृशानां मध्यमबृहत्कारानाम् कृते उपभोक्तारः न केवलं वाहनचालनस्य अनुभवस्य मूल्यं ददति, अपितु उत्तमसवारीनुभवस्य अपि आवश्यकतां अनुभवन्ति

शक्तिस्य दृष्ट्या पृष्ठीयचक्रचालकस्य मॉडलः 400v आर्किटेक्चरस्य आधारेण निर्मितः अस्ति, यस्य कुलमोटरशक्तिः 200kw अस्ति तथा च कुलटोर्क् 343n·m अस्ति कुलमोटरशक्तिः ४७५किलोवाट्, कुलटोर्क् ७१०१n·m च अस्ति । विन्यासानुसारं भिन्नक्षमतायुक्तानां बैटरीपैक्-समूहानां मेलनं भवति, तदनुरूपं बैटरी-जीवनं क्रमशः ५५०कि.मी., ६२०कि.मी., ६६५कि.मी.

अग्रे अन्वेषणेषु २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य सप्तपक्षेषु चालन-अनुभव-सन्तुष्टि-सर्वक्षणं क्रियते : त्वरण-प्रदर्शनम्, सुगति-प्रदर्शनम्, ब्रेक-प्रदर्शनम्, शांतता, आरामः, कार्यक्षमता, सुरक्षा च सर्वेक्षणे भागं गृहीतवन्तः अधिकांशः कारस्वामिनः "त्वरणप्रदर्शनस्य" उच्चमूल्यांकनं दत्तवन्तः, परन्तु केचन कारस्वामिनः अवदन् यत् "शांततायाः" अद्यापि सुधारस्य आवश्यकता वर्तते

२०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य चालन-अनुभवस्य व्यापक-मूल्यांकने २२.७% कार-स्वामिनः मन्यन्ते यत् ते "अति-सन्तुष्टाः" सन्ति, कार-स्वामिनः सर्वाधिकः अनुपातः "सन्तुष्टः" इति मन्यते, ४१.८% यावत् भवति, अनुपातः च "सरासरी" इति चिन्तयन्तः कारस्वामिनः २७.३%, साक्षात्कारं कृतेषु कारस्वामिषु ८.२% स्पष्टतया असन्तुष्टिं प्रकटितवन्तः ।

4. उपयोगस्य व्ययः : संतोषजनकं बैटरीजीवनं तथा च उचितं अनुरक्षणव्ययः

२०२४ तमस्य वर्षस्य geely galaxy e8 मॉडलस्य मूल्यनिर्धारणस्य विषये बहवः कारस्वामिनः मन्यन्ते यत् एतत् तुल्यकालिकरूपेण उचितं भवति, समुचितैः छूटैः, अनुरक्षणव्ययैः च सह मिलित्वा समग्रव्ययस्य प्रदर्शनं तु अत्यन्तं उत्तमम् अस्ति सर्वेक्षणस्य समये ८१.८% कारस्वामिनः मन्यन्ते यत् तेषां कारक्रयणमूल्यं तेषां मनोवैज्ञानिकप्रत्याशानां पूर्तिं करोति इति । वाहनक्रयणानन्तरं तदनन्तरं उपयोगस्य व्ययः एव विषयः अभवत् यस्य विषये कारस्वामिनः सर्वाधिकं चिन्तिताः भवन्ति ।

२०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ८ इत्यस्य क्रूजिंग् रेन्जस्य विषये अस्मिन् सर्वेक्षणे प्रायः ९०% कारस्वामिनः क्रूजिंग् रेन्ज् ५००-६५० कि.मी. भिन्न-भिन्न-वाहन-विन्यासानां कारणात् तथा च शुद्ध-विद्युत्-वाहनानां क्रूजिंग्-परिधिः वास्तविक-उपयोगे महतीं उतार-चढावं करिष्यति इति तथ्यस्य कारणात्, मौसम-कारकाणां अतिरिक्तं, केचन उपयोक्तारः यावत् बैटरी-क्षयः न भवति तावत् चार्जं कर्तुं न चयनं करिष्यन्ति, अतः दत्तांशस्य एषः भागः केवलं भवति used for refer to इति । समग्रतया बहुसंख्यककारस्वामिनः मन्यन्ते यत् कारस्य बैटरी आयुः अपेक्षायाः अनुरूपः अस्ति । तदतिरिक्तं सर्वेक्षणे भागं गृहीतवन्तः ११० प्रश्नावलीषु ९५ जनाः मन्यन्ते यत् २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य मरम्मत/रक्षणव्ययः अपेक्षायाः अनुरूपं उचितपरिधिमध्ये च अस्ति।

२०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ८ इत्यस्य उपयोगस्य व्ययस्य समग्रमूल्यांकने सर्वेक्षणे भागं गृहीतवन्तः कारस्वामिनः तुल्यकालिकं वस्तुनिष्ठं मूल्याङ्कनं कृतवन्तः ये कारस्वामिनः "अतिसन्तुष्टाः" "सन्तुष्टाः" च चयनं कृतवन्तः तेषां योगः प्रायः ७० आसीत् %, तथा च ये कारस्वामिनः "सरासरी" इति चिन्तयन्ति स्म, तेषां अनुपातः २६.४% आसीत्, तथा च ये कारस्वामिनः “असन्तुष्टाः” आसन् तेषां अनुपातः केवलं ४.५% आसीत्

5. गुणवत्ताविश्वसनीयता : शरीरस्य उपसाधनानाम् विद्युत् उपकरणानां च किञ्चित् अधिकानि समस्यानि सन्ति

सर्वेक्षणस्य परिणामानुसारं प्राप्तेषु ११० वैधप्रश्नावलीषु २१ प्रश्नावलीषु ज्ञातं यत् वाहनेषु अमानवीयदोषाः अथवा गुणवत्तासमस्याः अभवन्, येन १९.१% भागः अस्ति

एतेषु अमानवीयदोषयुक्तेषु वाहनेषु प्रथमवारं चालितानां दोषाणां अनुपातः कुलस्य ७०% अधिकं भवति, ५०० किलोमीटर् अन्तः शिकायतां सर्वाधिकं भवति, ३८.१% यावत् प्रथमा विफलता यदा अभवत् तस्य समयस्य सर्वेक्षणस्य परिणामेषु ज्ञातं यत् ८०% अधिकाः कारस्वामिनः अवदन् यत् कारक्रयणस्य ३ मासानां अन्तः एव वाहनस्य भग्नता अभवत्

कारस्वामिनः अग्रे अन्वेषणे अस्माभिः ज्ञातं यत् शरीरस्य उपसाधनानाम् विद्युत् उपकरणानां च अमानवीयदोषाः तुल्यकालिकरूपेण अधिकं अनुपातं कुर्वन्ति, यत् "अस्य कारस्य गम्भीरतमगुणवत्तासमस्यानां दोषाणां वा" सर्वेक्षणपरिणामेषु अपि प्रतिबिम्बितम् अस्ति सर्वेक्षणे ज्ञातं यत् कारस्वामिनः २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य "श्रव्य-वीडियो-प्रणाल्याः विफलतायाः" विषये अधिकं शिकायतुं प्रवृत्ताः, यत्र ४७.६% भागः अस्ति ।

यद्यपि केचन कारस्वामिनः २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य केषाञ्चन समस्यानां विषये शिकायतुं प्रवृत्ताः सन्ति तथापि सर्वेक्षणे भागं गृहीतवन्तः अधिकांशः कारस्वामिनः अद्यापि तस्य गुणवत्तायाः विश्वसनीयतायाः च तुल्यकालिकं वस्तुनिष्ठं मूल्याङ्कनं दत्तवन्तः तेषु "अतिसन्तुष्टाः" "सन्तुष्टाः" इति चिन्तयन्तः कारस्वामिनः अनुपातः क्रमशः १४.५%, ५१.८% च सन्ति; " इति ८.२% । एकत्र गृहीत्वा २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य गुणवत्ता विश्वसनीयता च प्रदर्शनं मूलतः उपभोक्तृणां अपेक्षायाः अनुरूपम् अस्ति ।

6. विक्रयपूर्व/विक्रयोत्तरसेवाः : सेवाशुल्कस्य विषये बहवः विषयाः सन्ति

वाहनविक्रयणस्य अनुवर्तनरक्षणप्रक्रियायाः कालखण्डे उपभोक्तृणां भूमिका अपि सम्भाव्यकारस्वामिभ्यः कारस्वामिभ्यः परिवर्तते अस्मिन् काले कारविक्रेतृभिः सह सम्पर्कः सर्वाधिकं भवति अतः उपभोक्तृणां वाहनक्रयणे तदनन्तरं वाहनरक्षणे च कारविक्रेतृणां विक्रयपूर्व/विक्रयपश्च सेवानां गुणवत्ता व्यावसायिकता च महत्त्वपूर्णां भूमिकां निर्वहति

२०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य विक्रयपूर्व/विक्रयपश्च सेवाविषये अस्मिन् सर्वेक्षणे सर्वे साक्षात्कारं कृतवन्तः कारस्वामिनः "अधिकृताः 4s भण्डाराः" स्वस्य अनुरक्षणचैनलरूपेण चयनं कृतवन्तः तदतिरिक्तं प्राप्तेषु ११० प्रश्नावलीषु १९ प्रश्नावलीषु ज्ञातं यत् कारस्वामिनः विक्रयपूर्व/विक्रयपश्च सेवासमस्यायाः सामनां कृतवन्तः, येषु १७.३% भागः अस्ति

अग्रे अन्वेषणस्य माध्यमेन ज्ञातं यत् २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य विक्रयपूर्व/विक्रयपश्चात् सेवायाः विषये कारस्वामिनः शिकायतां मुख्यतया सेवाशुल्केषु केन्द्रीभवन्ति एतत् “वाहनस्य पूर्वविक्रये विद्यमानविशिष्टसमस्यासु अपि प्रतिबिम्बितम् अस्ति /after-sales services” इति केचन कारस्वामिनः मन्यन्ते यत् २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यस्य "निक्षेपविवादः" अस्ति ।

परन्तु विक्रयपूर्व/विक्रयानन्तरं सेवानां समग्रमूल्यांकने सर्वेक्षणं कृतेषु कारस्वामिनः अद्यापि वस्तुनिष्ठमूल्यांकनानि दत्तवन्तः, येषु १७.३% कारस्वामिनः “अतिसन्तुष्टाः” इति चिन्तयन्ति स्म, ४७.३% जनाः “सन्तुष्टाः” इति मन्यन्ते स्म "सरासरी" इति मन्यमानानां कारस्वामिनः अनुपातः २७.३% अस्ति, ये कारस्वामिनः स्पष्टतया "असन्तुष्टिं" प्रकटयन्ति, तेषां अनुपातः ८.१% अस्ति ।

सारांशः - १.

एकत्र गृहीत्वा २०२४ तमस्य वर्षस्य geely galaxy e8 इत्यनेन प्रौद्योगिक्याः समृद्धस्य डिजाइनस्य, समृद्धस्य बुद्धिमान् विन्यासस्य, उच्चलाभप्रदर्शनस्य च कारणेन अनेकेषां उपभोक्तृणां ध्यानं मान्यतां च आकर्षितम् अस्ति २०२४ तमे वर्षे geely galaxy e8 इत्यस्य विषये अस्य "सर्वतोऽपि संतोषजनकस्य" सर्वेक्षणस्य परिणामेभ्यः न्याय्यं चेत्, विन्यासस्तरः, मूल्यप्रदर्शनं, रूपं च सर्वाधिकसन्तुष्टियुक्ताः त्रयः विकल्पाः अभवन् तेषु सर्वेक्षणं कृतेषु ४७% कारस्वामिनः २०२४ तमस्य वर्षस्य जीली गैलेक्सी ई ८ इत्यस्य विन्यासस्तरस्य अनुमोदनं कृतवन्तः । "अल्पतम असन्तुष्ट" सर्वेक्षणविकल्पेषु १९.१% कारस्वामिनः "वाहनचालनस्य अनुभवस्य" विषये शिकायतुं प्रवृत्ताः, मुख्यतया दुर्बलशान्तिकारणात् । समग्रतया, 2024 geely galaxy e8 इत्यस्य समग्रं प्रदर्शनं बहुसंख्यकं कारस्वामिनः सन्तुष्टुं शक्नोति अतः सर्वेक्षणं कृतेषु 60% तः अधिकाः कारस्वामिनः अवदन् यत् ते परिवर्तनकाले geely galaxy ब्राण्ड् इत्यस्य विषये विचारं करिष्यन्ति भविष्ये काराः।