समाचारं

राष्ट्रिय ऊर्जाप्रशासनस्य प्रासंगिकाः सहचराः संवाददातृणां प्रश्नानाम् उत्तरं दत्तवन्तः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रिय ऊर्जाप्रशासनेन "नवीकरणीय ऊर्जा हरितविद्युत् प्रमाणपत्रनिर्गमनव्यापारनियमाः" (अतः परं "नियमाः" इति उच्यन्ते) जारीकृताः राष्ट्रिय ऊर्जाप्रशासनस्य प्रासंगिकसहचरानाम् साक्षात्कारः कृतः, संवाददातृणां प्रश्नानाम् उत्तरं च दत्तम्।

प्रश्नः- "नियमानाम्" निर्गमनस्य पृष्ठभूमिः महत्त्वं च किम् ?

उत्तरम् : महासचिवः शी जिनपिङ्गः सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य १२ तमे सामूहिकाध्ययनसत्रे अस्माभिः एतत् बोधितं यत् अस्माभिः प्रवृत्तिः अनुसृत्य तस्य लाभः ग्रहीतव्यः यत् अस्माकं देशे नूतन ऊर्जायाः उच्चगुणवत्तायुक्तं विकासं अधिकप्रयत्नेन प्रवर्धयितुं शक्नुमः तथा च चीनस्य आधुनिकीकरणस्य अभियानाय सुरक्षितं विश्वसनीयं च ऊर्जां प्रदातुं शक्नुवन्ति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे जलवायुपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं हरितस्य न्यूनकार्बनस्य च विकासतन्त्रस्य सुधारस्य प्रस्तावः कृतः
राष्ट्रीय ऊर्जा प्रशासनं प्रासंगिकविभागैः सह मिलित्वा दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च विवेकपूर्वकं कार्यान्वयति, हरितप्रमाणपत्राधारितस्य हरितविद्युत्उपभोगव्यवस्थायाः सुधारं सक्रियरूपेण प्रवर्धयति, हरितस्य न्यूनकार्बनस्य च निर्माणे सहायकं भवति उत्पादनविधिः जीवनशैली च। २०२३ तमस्य वर्षस्य जुलैमासे राष्ट्रिय ऊर्जा प्रशासनेन राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च मिलित्वा "नवीकरणीय ऊर्जा विद्युत् उपभोगं प्रवर्धयितुं नवीकरणीय ऊर्जा हरितविद्युत् प्रमाणपत्राणां पूर्णकवरेजविषये सूचना" (फगाई ऊर्जा [२०२३ सं.१०४४), नवीकरणीय ऊर्जाशक्तिः पर्यावरणीयगुणानां एकमात्रं प्रमाणं तथा नवीकरणीय ऊर्जाविद्युत् उत्पादनस्य उपभोगस्य च एकमात्रप्रमाणपत्रत्वेन हरितप्रमाणपत्राणां स्थितिं स्पष्टीकरोतु, हरितप्रमाणपत्राणां पूर्णकवरेजस्य आवश्यकतां च आवश्यकम्। दस्तावेजस्य निर्गमनात् आरभ्य हरितप्रमाणपत्रनिर्गमनस्य पूर्णकवरेजं सुचारुतया प्रगतिशीलं जातम्, हरितप्रमाणपत्रव्यवहारस्य परिमाणं निरन्तरं विस्तारितम्, हरितविद्युत्-उपभोगस्य विषये जनस्य जागरूकता महत्त्वपूर्णतया वर्धिता, तथा च हरित-विद्युत्-उपभोगस्य स्तरः समग्रः समाजः तीव्रगत्या वर्धितः अस्ति।
हरितप्रमाणपत्रस्य निर्गमनस्य व्यापारस्य च अधिकमानकीकरणार्थं वयं पूर्णप्रारम्भिकसंशोधनस्य, विस्तृतयाचनस्य, सम्बन्धितपक्षेभ्यः मतानाम् पूर्णतया अवशोषणस्य च आधारेण "नियमानाम्" संकलनं कृतवन्तः, तथा च उत्तरदायित्वविभाजनं, खाताप्रबन्धनं, हरितप्रमाणपत्रनिर्गमनं, green certificate transactions and transfers , हरित प्रमाणपत्रसत्यापनं, सूचनाप्रबन्धनं पर्यवेक्षणं च अन्यविशिष्टानि आवश्यकतानि। "नियमानाम्" निर्गमनं कार्यान्वयनञ्च नवीकरणीय ऊर्जा परियोजनानां हरितपर्यावरणमूल्यं पूर्णतया प्रतिबिम्बयितुं, हरितप्रमाणपत्रस्य हरितविद्युत्व्यापारबाजारस्य च उत्तमरीत्या संवर्धनं कर्तुं, समग्रसमाजस्य हरितविद्युत् उपभोगस्य वातावरणं अधिकं निर्मातुं, उच्च- नवीकरणीय ऊर्जायाः गुणवत्ताविकासः समर्थनं च ऊर्जायाः स्वच्छं न्यूनकार्बनरूपान्तरणं च अर्थव्यवस्थायाः समाजस्य च हरितविकासस्य महत् व्यावहारिकं महत्त्वम् अस्ति।

प्रश्नः- "नियमाः" स्पष्टयन्ति यत् हरितप्रमाणपत्रनिर्गमनस्य लेनदेनस्य च समग्रसिद्धान्ताः के सन्ति?

उत्तरम् : हरितप्रमाणपत्राणां निर्गमनं व्यापारश्च “एकीकृतनिर्गमनं, मुक्तव्यापारः, विपण्यप्रतिस्पर्धा, सूचनापारदर्शिता, पूर्णानुसन्धानक्षमता च” इति सिद्धान्तानां पालनम् करोति
प्रथमं राज्येन एकरूपरूपेण निर्गमनस्य आयोजनं भवति । हरितप्रमाणपत्राणि राष्ट्रिय ऊर्जाप्रशासनस्य विद्युत्शक्तिव्यापारयोग्यताप्रबन्धनकेन्द्रेण (अतः राष्ट्रिय ऊर्जाप्रशासनयोग्यताकेन्द्रं इति उच्यते) मासिकरूपेण समानरूपेण निर्गताः भवन्ति, तथा च राष्ट्रीयऊर्जाप्रशासनस्य विशेषहरिद्रप्रमाणपत्रमुद्रायाः मुद्रणं भवति
द्वितीयं, व्यवहारः समग्रसमाजस्य कृते मुक्तः भवति। लेनदेनस्य पक्षद्वयं स्वतन्त्रतया हरितप्रमाणपत्रव्यवहारे भागं गृह्णाति विक्रेता पञ्जीकृतः नवीकरणीय ऊर्जाविद्युत् उत्पादन उद्यमः अथवा परियोजनास्वामिः अस्ति, तथा च क्रेता कानूनी व्यक्तिः, अनिगमितसङ्गठनम्, प्राकृतिकव्यक्तिः अन्ये च नागरिकविषयाः सन्ति ये प्रावधानानाम् अनुपालनं कुर्वन्ति the civil code.
तृतीयम्, मूल्यानि विपणनद्वारा निर्मीयन्ते। कोऽपि इकाई हरितप्रमाणपत्रव्यवहारमूल्यनिर्माणतन्त्रे प्रत्यक्षतया परोक्षतया वा हस्तक्षेपं कर्तुं, हरितप्रमाणपत्रव्यापारक्षेत्रं प्रतिबन्धयितुं इत्यादिषु जबरदस्तीसाधनानाम् उपयोगं न कर्तुं शक्नोति।
चतुर्थं, हरितप्रमाणपत्रसम्बद्धानां सूचनानां प्रकटीकरणं समये एव समीचीनं च भवति। राष्ट्रीय ऊर्जाप्रशासनयोग्यताकेन्द्रं राष्ट्रियहरिद्रप्रमाणपत्रनिर्गमनस्य, लेनदेनस्य, लेखन-अति-सूचनाः शीघ्रमेव प्रकटयति, तथा च प्रत्येकं हरितप्रमाणपत्रव्यापारमञ्चः हरितप्रमाणपत्रव्यवहारस्य, लेखन-अतिसूचनायाः च स्वस्य मञ्चे प्रकटयति
पञ्चमम्, हरितप्रमाणपत्रस्य सम्पूर्णजीवनचक्रदत्तांशः अनुसन्धानीयः भवति । राष्ट्रीयहरितप्रमाणपत्रनिर्गमनं लेनदेनप्रणाली च प्रासंगिकराष्ट्रीयसूचनादत्तांशसुरक्षामानकानां अनुरूपं निर्मितं भवति, यत्र हरितस्य सम्पूर्णजीवनचक्रस्य सम्पूर्णं, सटीकं, सुरक्षितं, विश्वसनीयं च अभिलेखं संग्रहीतुं कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिंग्, ब्लॉकचेन् इत्यादीनां नवीनप्रौद्योगिकीनां उपयोगेन भवति प्रमाणपत्रस्य अनुप्रयोगः, निर्गमनं, लेनदेनं, लेखन-अवरोधः च आँकडा सुनिश्चितं करोति यत् हरितप्रमाणपत्रस्य सम्पूर्णप्रक्रियायां दत्तांशः छेड़छाड़-प्रूफः, अनुसन्धानीयः च अस्ति । राष्ट्रीय हरितप्रमाणपत्रनिर्गमनव्यापारप्रणाली हरितप्रमाणपत्रस्य अनुसन्धानक्षमता, नकलीविरोधी प्रश्नसेवा च प्रदाति ।

प्रश्नः- "नियमानाम्" अनुप्रयोगस्य व्याप्तिः मुख्यसामग्री च किम्?

उत्तरम् : मम देशे उत्पादितानां नवीकरणीय ऊर्जा-विद्युत्-उत्पादन-परियोजनानां कृते हरित-प्रमाणपत्राणां निर्गमने, व्यापारे, तत्सम्बद्ध-प्रबन्धने च "नियमाः" प्रवर्तन्ते अथवा हाङ्गकाङ्ग-मकाओ-देशयोः ऊर्जा-उपभोगकर्तानां व्यक्तिः आवश्यकतानुसारं हरित-प्रमाणपत्र-व्यवहारेषु स्वेच्छया भागं गृह्णाति। "नियमेषु" ८ अध्यायाः ३५ लेखाः च सन्ति, येषु मुख्यतया ५ पक्षाः सन्ति ।
प्रथमं हरितप्रमाणपत्रविपण्यप्रतिभागिनां सदस्यान् उत्तरदायित्वं च स्पष्टीकर्तुं भवति। राष्ट्रीय ऊर्जा प्रशासनं (नवीन ऊर्जाविभागः) हरितप्रमाणपत्राणां विशिष्टनीतिनिर्माणस्य उत्तरदायी भवति तथा च विशिष्टकार्यं कर्तुं निर्गमनसंस्थानां व्यापारसंस्थानां च मार्गदर्शनं करोति ग्रिड उद्यमाः, विद्युत् व्यापारसंस्थाः, तथा च राष्ट्रिय नवीकरणीय ऊर्जासूचनाप्रबन्धनं केन्द्रं हरितप्रमाणपत्रनिर्गमने सहकार्यं करोति तथा हरितप्रमाणपत्रनिर्गमनस्य, व्यापारस्य, स्थानान्तरणस्य, आवेदनस्य, रद्दीकरणस्य च सम्पूर्णप्रक्रियायाः कृते आँकडानां तकनीकीसमर्थनं च प्रदाति स्वस्वस्य हरितप्रमाणपत्रव्यापारमञ्चानां निर्माणाय संचालनाय च उत्तरदायी भवन्ति, तथा च हरितप्रमाणपत्रव्यवहारस्य आयोजनं कुर्वन्ति तथा च लेनदेनसूचना आवश्यकतानुसारं राष्ट्रियहरिद्राप्रमाणपत्रनिर्गमनव्यापारव्यवस्थायाः समन्वयिता भविष्यति तथा स्वतन्त्रतया अथवा न्यस्तसंस्थाभिः हरितप्रमाणपत्रस्य व्यवहारः।
द्वितीयं हरितप्रमाणपत्रलेखाप्रबन्धनस्य आवश्यकताः स्पष्टीकर्तुं। प्रत्येकं व्यापारिकं संस्था राष्ट्रियहरिद्रप्रमाणपत्रनिर्गमनव्यापारप्रणाल्याः माध्यमेन एकं अद्वितीयं वास्तविकनाम हरितप्रमाणपत्रलेखं उद्घाटयति प्रबन्धयति च, तथा च स्वस्य धारितानां हरितप्रमाणपत्राणां अभिलेखनं करोति विक्रेता नवीकरणीय ऊर्जाविद्युत् उत्पादनप्रबन्धनमञ्चे सञ्चिकानिर्माणं कार्डस्थापनं च सम्पन्नं कृत्वा, तत्सम्बद्धं हरितप्रमाणपत्रलेखं स्वयमेव राष्ट्रियहरिद्रप्रमाणपत्रनिर्गमनव्यापारप्रणाल्यां उत्पद्यते। क्रेता कस्यापि हरितप्रमाणपत्रव्यापारमञ्चस्य माध्यमेन हरितप्रमाणपत्रलेखापञ्जीकरणसम्बद्धसूचनाः प्रस्तौति, तथा च पञ्जीकरणसम्बद्धा सूचना स्वयमेव राष्ट्रियहरिद्राप्रमाणपत्रनिर्गमनव्यापारप्रणाल्यां धक्कायते तथा च हरितप्रमाणपत्रखातं उत्पद्यते राष्ट्रीयहरितप्रमाणपत्रनिर्गमनव्यापारव्यवस्थायाः माध्यमेन प्रत्यक्षतया पञ्जीकृतः। पूर्वं, ये क्रेतारः विक्रेतारश्च हरितप्रमाणपत्रव्यापारमञ्चे पञ्जीकरणं सम्पन्नवन्तः, ते आवश्यकतानुसारं प्रासंगिकसूचनाः पूरकं कृत्वा पूर्णं कृत्वा राष्ट्रियहरिद्रप्रमाणपत्रनिर्गमनव्यापारप्रणाल्यां स्वयमेव तत्सम्बद्धानि हरितप्रमाणपत्रलेखानि जनयिष्यन्ति। ग्रीन सर्टिफिकेट खातेः पञ्जीकरणं कुर्वन् क्रेतारः विक्रेतारश्च आवश्यकतानुसारं व्यावसायिकं अनुज्ञापत्रं वा प्रासंगिकपरिचयप्रमाणसामग्रीम् अपि प्रस्तूयन्ते, विक्रेतारः केवलं चीनीयहरितप्रमाणपत्रस्य कृते आवेदनं कर्तुं प्रतिबद्धतापत्रं अपि प्रस्तुतं कर्तव्यं तथा च अन्येषां प्रमाणपत्राणां कृते पुनः पुनः आवेदनं न कर्तुं समानस्वभावः ।
नवीकरणीय ऊर्जा-उपभोग-दायित्वस्य भारं संयोजयितुं, नवीकरणीय-ऊर्जा-विद्युत्-उपभोगस्य उत्तमं लेखानुरूपं, विद्यमान-परम्परागत-जलविद्युत्-हरित-प्रमाणपत्राणि प्राप्तुं च, देशेन प्रान्तीय-स्तरीय-हरित-प्रमाणपत्र-विशेष-लेखानां स्थापनां एकीकृतम् अस्ति प्रत्येकस्य प्रान्तस्य (क्षेत्रं, नगरं) विकासः सुधारश्च ऊर्जा प्राधिकारिणः प्रबन्धनस्य समन्वयं करिष्यन्ति। तस्मिन् एव काले गारण्टीकृत-अधिग्रहणेषु भागं गृह्णन्तः अनुदान-परियोजनानां कृते हरित-प्रमाणपत्रस्य हरित-विद्युत्-व्यवहारस्य च समर्थनार्थं विद्युत्-जाल-कम्पनीनां अथवा नवीकरणीय-ऊर्जा-विकास-निपटान-सेवा-एजेन्सीनां कृते हरित-प्रमाणपत्राणां विशेष-लेखाः समये एव स्थापिताः भवेयुः
तृतीयः हरितप्रमाणपत्रनिर्गमनस्य विशिष्टपद्धतीनां मानकीकरणं भवति । राष्ट्रीय ऊर्जाप्रशासनं स्वयमेव विद्युत्जालकम्पनीभिः विद्युत्व्यापारसंस्थाभिः च प्रदत्तविद्युत्दत्तांशस्य आधारेण मासिकरूपेण बैचरूपेण हरितप्रमाणपत्राणि निर्गच्छति। स्व-उपभोग-अन्य-विद्युत्-जाल-उद्यमानां कृते ये हरित-प्रमाणपत्र-निर्गमनाय आवश्यक-सूचनाः प्रदातुं असमर्थाः सन्ति, तेषां कृते विद्युत्-उत्पादन-उद्यमः अथवा परियोजना-स्वामिना प्रत्यक्षतया अथवा एजन्सी-इत्यस्य न्यासं कर्तुं शक्नोति यत् सः विद्युत्-मात्रा-सूचनाः, तत्सम्बद्धानि प्रमाणीकरण-सामग्री च प्रदातुं शक्नोति राष्ट्रीय नवीकरणीय ऊर्जा सूचना प्रबन्धन केन्द्र तथा राष्ट्रिय ऊर्जा प्रशासनात् योग्यता केन्द्र समीक्षा अनन्तरं तत्सम्बद्धं हरित प्रमाणपत्रं निर्गमिष्यति।
चतुर्थं हरितप्रमाणपत्रव्यवहारस्य विशिष्टानि आवश्यकतानि स्पष्टीकर्तुं भवति। "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः रायाः तथा च राष्ट्रिय एकीकृतबाजारस्य निर्माणं त्वरयितुं राज्यपरिषदः" इत्यस्य प्रासंगिकावश्यकतानां कार्यान्वयनम् तथा च राष्ट्रिय एकीकृतहरिद्रप्रमाणपत्रव्यापारबाजारस्य निर्माणे त्वरितता।
व्यापारिकमञ्चे हरितप्रमाणपत्राणां व्यक्तिगतव्यवहाराः चीनस्य हरितशक्तिप्रमाणपत्रव्यापारमञ्चस्य माध्यमेन क्रियते तथा च बीजिंग-ग्वाङ्गझौ-विद्युत्-व्यापारकेन्द्रयोः पार-प्रान्तीय-हरित-विद्युत्-व्यापारः बीजिंग-ग्वाङ्गझौ-आन्तरिक-मङ्गोलिया-विद्युत्-व्यापार-केन्द्रयोः माध्यमेन क्रियते, तथा च प्रत्येकस्मिन् प्रान्ते (स्वायत्तक्षेत्रं नगरं च) विद्युत्व्यापारः प्रान्तस्य अन्तः हरितविद्युत्व्यापारस्य विशेषतया उत्तरदायी केन्द्रम् अस्ति ।
लेनदेनविधिषु मुख्यतया त्रीणि पद्धतयः सन्ति : सूचीकृतव्यवहारः, द्विपक्षीयवार्तालापः, केन्द्रीकृतनिविदा च । तेषु, लेनदेनस्य सूचीकरणार्थं, क्रेता एकस्मिन् समये बहुषु व्यापारिकमञ्चेषु विक्रेतुं हरितप्रमाणपत्रसूचनाः सूचीबद्धुं शक्नोति, तथा च क्रेता द्विपक्षीयवार्तालापानां कृते सूचीविच्छेदनं कृत्वा लेनदेनं सम्पन्नं करोति, क्रेता विक्रेता च स्वतन्त्रतया वार्तालापं कुर्वन्ति हरितप्रमाणपत्रव्यवहारस्य परिमाणं मूल्यं च, तथा च हरितप्रमाणपत्रव्यवहारस्य स्वतन्त्रतया चयनं मञ्चः लेनदेनं निपटनं च सम्पन्नं करोति केन्द्रीकृतबोलीव्यवहाराः आवश्यकतानुसारं समये एव व्यवस्थिताः भवन्ति, क्रियन्ते च; राष्ट्रीयहरिद्रप्रमाणपत्रनिर्गमनव्यापारप्रणाली हरितप्रमाणपत्रसूचीं एकीकृतरीत्या प्रबन्धयति तथा च प्रत्येकं हरितप्रमाणपत्रव्यापारमञ्चेन सह वास्तविकसमये समन्वययति येन सुनिश्चितं भवति यत् समानस्य हरितप्रमाणपत्रस्य पुनः पुनः व्यापारः न भवति।
हरितप्रमाणपत्रस्य स्थानान्तरणस्य विषये राष्ट्रिय ऊर्जाप्रशासनस्य योग्यताकेन्द्रं हरितप्रमाणपत्रव्यवहारस्य हरितशक्तिव्यवहारसूचनायाश्च आधारेण हरितप्रमाणपत्रस्थापनं करोति। 1 जनवरी, 2023 (अनन्य) पूर्वं उत्पादनं कृत्वा विद्यमानस्य पारम्परिकजलविद्युत्सम्बद्धानां हरितप्रमाणपत्राणां कृते यदि विद्युत्-उत्पादन-कम्पनीभिः ऊर्जा-उपभोक्तृकम्पनीभिः च प्रत्यक्ष-व्यवहाराः निपटानानि च क्रियन्ते तर्हि ते प्रत्यक्षतया विक्रेतुः खातेः क्रेतुः खाते आधारितं स्थानान्तरिताः भविष्यन्ति विद्युत्लेनदेननिपटानपरिणामेषु एतत् विद्युत्जालस्य अस्ति ये एजन्सी-आधारेण विद्युत्क्रयणं कुर्वन्ति तेषां कृते विद्युत्व्यवहारनिपटानपरिणामाः स्वयमेव तत्सम्बद्धे प्रान्तीयहरिद्राप्रमाणपत्रविशेषलेखायां स्थानान्तरिताः भविष्यन्ति, तथा च प्रान्तीयऊर्जाप्राधिकारिणः प्रासंगिकसहितं कार्यं करिष्यन्ति विभागेषु उपयोक्तृभ्यः हरितप्रमाणपत्राणां आवंटनस्य विशिष्टपद्धतिं निर्धारयितुं।
हरितप्रमाणपत्रस्य वैधताकालस्य विषये "नियमाः" स्पष्टयन्ति यत् हरितप्रमाणपत्रं २ वर्षाणां कृते वैधं भवति, यस्य गणना विद्युत् उत्पादनस्य प्राकृतिकमासात् (समावेशी) भवति नवीकरणीय ऊर्जाविद्युत् उपभोगदायित्वस्य भारः इत्यादिषु तन्त्रेषु हरितप्रमाणपत्रस्य उपयोगः प्रासंगिकविनियमानाम् अनुसारं कार्यान्वितः भविष्यति। विभिन्नेषु कालखण्डेषु नवीकरणीय ऊर्जा-विद्युत्-उत्पादन-परियोजनानां वैध-अधिकारस्य हितस्य च पूर्ण-रक्षणार्थं "नियमाः" संक्रमणकालस्य स्थापनां कृतवन्तः, नवीकरणीय-ऊर्जा-विद्युत्-उत्पादन-परियोजनानां कृते 1 जनवरी, 2024 (अनन्य) इत्यस्मात् पूर्वं तत्सम्बद्धस्य हरितप्रमाणपत्रस्य वैधताकालः २०२५ तमस्य वर्षस्य अन्ते यावत् विस्तारितः भविष्यति।
हरितप्रमाणपत्रसत्यापनस्य दृष्ट्या यदि वैधताकालः समाप्तः अस्ति तर्हि राष्ट्रियहरिद्राप्रमाणपत्रनिर्गमनव्यापारव्यवस्थाद्वारा स्वयमेव समाप्तं भविष्यति;यदि हरितविद्युत्-उपभोगः घोषितः अस्ति तर्हि राष्ट्रीयऊर्जाप्रशासनयोग्यताकेन्द्रं तस्य आधारेण सत्यापनं करिष्यति उपयोक्त्रा प्रदत्तं हरितविद्युत् उपभोगप्रमाणपत्रं वा घोषणासामग्री तत्सम्बद्धं हरितप्रमाणपत्रं रद्दं भविष्यति।
पञ्चमः हरितप्रमाणपत्रनिर्गमनस्य लेनदेनसूचनायाश्च प्रबन्धनस्य मानकीकरणं भवति । सूचनाव्यवस्थायाः दृष्ट्या राष्ट्रियहरिद्राप्रमाणपत्रनिर्गमनलेनदेनप्रणाली हरितप्रमाणपत्रनिर्गमनस्य लेनदेनप्रबन्धनस्य च मूलभूतमञ्चः अस्ति प्रणालीनिर्माणं संचालनप्रबन्धनं च राष्ट्रिय ऊर्जाप्रशासनयोग्यताकेन्द्रेण आयोजितं कार्यान्वितं च भवति, राष्ट्रीयस्य सहकारेण नवीकरणीय ऊर्जा सूचना प्रबन्धन केन्द्र। हरितप्रमाणपत्रव्यापारसंस्थाः हरितप्रमाणपत्रव्यवहारस्य व्यवस्थितविकासस्य समर्थनार्थं प्रासंगिकनियामकआवश्यकतानां अनुरूपं स्वस्वहरिद्रप्रमाणपत्रव्यापारप्रणालीसुधारं करिष्यन्ति। सूचना-आँकडानां दृष्ट्या, राष्ट्रीय-ऊर्जा-प्रशासन-योग्यता-केन्द्रं आवश्यकतानुसारं राष्ट्रिय-हरित-प्रमाणपत्र-निर्गमन-व्यवहार-सूचनाः सारांशतः संकलनं च करोति, तथा च, हरित-प्रमाणपत्र-निर्गमन-व्यवहार-रिपोर्ट्-मासिक-आधारेण संकलनं प्रकाशयति च units to timely calculate green certificate transaction data , हरित प्रमाणपत्राणां तथा द्वय ऊर्जा उपभोगनियन्त्रणस्य, उपभोगदायित्वभारस्य, कार्बनबाजारस्य अन्यतन्त्राणां च मध्ये प्रभावीसंयोजनस्य समर्थनार्थं प्रयुक्तम्।

प्रश्नः- अग्रिमे चरणे नियमानाम् प्रभावी कार्यान्वयनस्य प्रवर्धनं कथं करणीयम्?

उत्तरम् : "नियमानाम्" आधिकारिकरूपेण निर्गमनस्य अनन्तरं निम्नलिखितत्रयपक्षेभ्यः कार्यान्वयनस्य प्रवर्धनस्य योजना अस्ति।
प्रथमं समर्थनात्मकं कार्यान्वयनविवरणं सज्जीकर्तुं भवति। राष्ट्रीय ऊर्जाप्रशासनस्य योग्यताकेन्द्रेण "नियमानाम्" अनुसारं हरितप्रमाणपत्रनिर्गमनस्य कार्यान्वयनविवरणं संकलितम् अस्ति प्रत्येकं हरितप्रमाणपत्रव्यापारमञ्चेन "नियमानाम्" अनुरूपं हरितप्रमाणपत्रव्यवहारस्य कार्यान्वयनविवरणं सुधारितम् हरितप्रमाणपत्रनिर्गमनेन व्यापारेण च सम्बद्धानि आवश्यकतानि, तथा च हरितप्रमाणपत्रस्य हरितविद्युत्व्यवहारस्य च रूपरेखा स्थापिता।
द्वितीयं हरितप्रमाणपत्रेषु व्यापकं प्रचारं कर्तुं। "नियमानाम्" निर्गमनानन्तरं, हरितप्रमाणपत्रव्यापारप्रशिक्षणस्य, क्षेत्रीयविषयप्रस्तुतानां, प्रचारात्मकलघुवीडियोनां, विशेषज्ञव्याख्यानां इत्यादीनां माध्यमेन अन्तर्राष्ट्रीयसंस्थानां, प्रासंगिकघरेलुप्रान्तीयप्राधिकारिणां, उद्यमानाम्, जनसमुदायः अन्ये च हरितप्रमाणपत्रनीतयः प्रचारयितुं नियमविनियमानाम् समर्थने च उत्तमं कार्यं कुर्वन्तु, तथा च समाजस्य सर्वेषां क्षेत्राणां हरितप्रमाणपत्राणां अधिकतया अवगमनाय, क्रयणाय, उपयोगाय च प्रचारं कुर्वन्तु।
तृतीयः हरितप्रमाणपत्रविपण्यस्य पर्यवेक्षणं सुदृढं कर्तुं। राष्ट्रीय ऊर्जाप्रशासनस्य सर्वे प्रेषिताः कार्यालयाः स्वक्षेत्रेषु हरितप्रमाणपत्रव्यवस्थायाः कार्यान्वयनस्य निरीक्षणार्थं प्रासंगिकस्थानीयविभागैः सह कार्यं करिष्यन्ति, तथा च राष्ट्रिय ऊर्जाप्रशासनं मार्गदर्शनार्थं प्रासंगिकविभागैः सह कार्यं करिष्यति। तत्सह, वयं प्रभावीरूपेण समानप्रकृतेः अन्येषां प्रमाणपत्राणां कृते पुनरावृत्ति-अनुरोधानाम् पर्यवेक्षणं, आँकडा-मिथ्याकरणं, हरित-प्रमाणपत्र-बाजारस्य सामान्य-व्यापार-क्रमस्य विघटनं च सुदृढं करिष्यामः |.

स्रोतः - राष्ट्रीय ऊर्जा प्रशासनम्

प्रतिवेदन/प्रतिक्रिया