समाचारं

“आफ्रिका-चीन-सहकार्यस्य नवीनतमविकासान् पाठकानां कृते समये एव प्रदातुम्”

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गमिङ्ग् दैनिक संवाददाता लिन् वेइगुआङ्ग
"विगतषड्वर्षाणि यावत् सेनेगल-चीन-देशयोः चीन-आफ्रिका-सहकार-मञ्चस्य सह-अध्यक्षत्वेन कार्यं कृतम्, आफ्रिका-चीन-सहकार्ये तेषां उपलब्धयः सर्वेषां कृते स्पष्टाः सन्ति। सेनेगल-सर्वकारस्य आधिकारिक-दैनिकपत्रत्वेन प्राचीनतमस्य च रूपेण newspaper, we, the sun, attach great importance to this summit रिपोर्टिंग् कार्यम्, आफ्रिका-चीन-सहकार्यस्य नवीनतमविकासान् पाठकानां कृते समये एव प्रदातुं आशां कुर्वन्।”.
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलनस्य समये "द सन" इति विशेषसम्वादकः उमर न्डियाये इत्ययं संवाददातारं अवदत् ।
न्डियाये कृते चीनदेशः विचित्रः देशः नास्ति एषः चीनदेशे तस्य तृतीयः साक्षात्कारः। "प्रत्येकवारं यदा अहं साक्षात्काराय चीनदेशम् आगच्छामि तदा एषः एकः विमर्शात्मकः अनुभवः अस्ति यत् चीनस्य विकासस्य गतिं निकटतया अनुभवितुं शक्नोति। चीनदेशः समृद्धः अर्थयुक्तः महान् देशः अस्ति। केवलं व्यक्तिगत-अनुभवस्य माध्यमेन एव वयम् अस्य देशस्य अवगन्तुं शक्नुमः, तस्मिन् चीनस्य भूमिकां च अवगन्तुं शक्नुमः देशस्य शासनस्य, आर्थिकविकासस्य, प्रौद्योगिकीप्रगतेः अन्येषु च अनेकेषु पक्षेषु उपलब्धयः” इति ।
न्डियाये इत्यनेन उक्तं यत् सेनेगलदेशः विगतषड्वर्षेषु मञ्चस्य चतुर्थः आफ्रिकासह-अध्यक्षत्वेन कार्यं कर्तुं गौरवान्वितः अभवत्, यत् पूर्णतया दर्शयति यत् द्वयोः देशयोः सहकारीसम्बन्धः "बेन्चमार्किंग्" अस्ति "एषः परिपक्वः सहकार्यः प्रथमं आधारभूतसंरचनानिर्माणे प्रतिबिम्बितः भवति। यदि भवान् अस्माकं देशे आगच्छति तर्हि भवान् पश्यति यत् चीनदेशः अन्तिमेषु वर्षेषु आधारभूतसंरचनानिर्माणे सेनेगलदेशाय महत् समर्थनं कृतवान्। विगतदशवर्षेषु अस्माकं प्रायः सर्वाणि बृहत्परियोजनानि देशे आधारभूतसंरचनानिर्माणपरियोजनानि सर्वाणि चीनदेशस्य साहाय्येन कार्यान्विताः सन्ति।”
सः पत्रकारैः सह उक्तवान् यत् चीनीयकम्पनीभिः निर्मितः जेस्-तुबा-द्रुतमार्गः सर्बियादेशस्य द्वितीयं बृहत्तमं नगरं जेस्, महत्त्वपूर्णं तुबानगरं च सम्बध्दयति, यत् जनानां यात्रां सुलभं करोति, सर्बियादेशस्य विभिन्नप्रदेशानां मध्ये परस्परसम्पर्कं च प्रवर्धयति। चीनीयकम्पनीद्वारा अपि परिकल्पितः निर्मितः च फाङ्गजुनीसेतुः सेनेगलदेशस्य दीर्घतमः सेतुः अस्ति, यः सेनेगलदेशस्य दक्षिणोत्तरं च संयोजयति मुख्यमार्गेषु अन्यतमः अस्ति, समीपस्थदेशेभ्यः अपि महत्त्वपूर्णः परिवहनमार्गः अस्ति चीनदेशस्य साहाय्येन निर्मितं सेनेगलदेशस्य प्रतिस्पर्धात्मकं कुश्तीक्रीडाङ्गणं आफ्रिकादेशस्य प्रथमं प्रतिस्पर्धात्मकं कुश्तीक्रीडाङ्गणं अस्ति, सेनेगलदेशस्य क्रीडाउद्योगस्य विकासं च प्रवर्धितवान् चीनदेशेन सेनेगलदेशाय संग्रहालयादिसांस्कृतिकसंरचनानां निर्माणे अपि सहायता कृता, येन सेनेगलदेशस्य जनानां सांस्कृतिकजीवनं बहु समृद्धं जातम् "अहं द्वयोः देशयोः नेतारयोः मध्ये अस्याः द्विपक्षीयसमागमस्य विषये निकटतया ध्यानं ददामि, द्वयोः देशयोः मैत्री सहकार्यं च निरन्तरं सुदृढं सुदृढं च भविष्यति इति मन्ये।
शिखरसम्मेलनस्य विषये स्वस्य भावनानां विषये वदन् न्डियाये इत्यनेन उक्तं यत् आफ्रिकादेशे प्रौद्योगिकीप्रगतेः प्रवर्धनार्थं शिखरसम्मेलनस्य भूमिका अस्ति "आफ्रिकादेशः आशास्ति यत् चीनदेशः आफ्रिकादेशाय स्वस्य तकनीकीसहायतां सुदृढं करिष्यति, आफ्रिकादेशं च मार्गे अग्रे गन्तुं साहाय्यं करिष्यति।" आधुनिकीकरणाय।" प्रगतिः। आफ्रिका कच्चामालैः संसाधनैः च समृद्धः अस्ति, औद्योगिकीकरणद्वारा उत्तमः आर्थिकविकासः प्राप्तुं आवश्यकः अस्ति।" आफ्रिकादेशाः अपि चीनस्य विकासानुभवात् कृत्रिमबुद्धिः, अङ्कीकरणम्, ई-वाणिज्यम् इत्यादिषु शिक्षितुं प्रतीक्षन्ते “अस्माकं स्वकीयाः ताओबाओ, पिण्डुओडुओ च भवितुं अपि आशास्महे।”.
"अन्यत् केन्द्रबिन्दुः अस्ति यस्य विषये वयं ध्यानं दद्मः, तदेव च अस्य शिखरसम्मेलनस्य भूमिका आफ्रिकादेशे पर्यावरणसंरक्षणं, हरितविकासं, जलवायुपरिवर्तनस्य प्रतिक्रिया च प्रवर्तयितुं आफ्रिकादेशाः, " बीजिंगनगरे अहं यत् पश्यामि तत् हरितनगरं स्मार्टनगरं च। प्रत्येकं चीनदेशम् आगत्य अहं चीनदेशं अधिकं प्रेम करोमि। यदि मम अवसरः भवति तर्हि पुनः साक्षात्कारं कर्तुं प्रसन्नः भविष्यामि।
"गुआंगमिंग दैनिक" (पृष्ठ 07, सितम्बर 8, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया