समाचारं

समानविचारधारिणः जनाः हस्तेन हस्तेन गच्छन्ति - चीनदेशः आफ्रिका च आधुनिकीकरणप्रक्रियाम् अग्रे सारयन्ति, उज्ज्वलं भविष्यं च उद्घाटयन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिका प्राचीनभूमिः, विशालभूमिः भव्यदृश्यानि च सन्ति, स्वप्नानां अनुसरणं कुर्वन् आधुनिकीकरणस्य मार्गे अग्रे प्रयतमाना च युवाभूमिः अस्ति कष्टानि, विघ्नानि च अनुभवित्वा आफ्रिका-देशस्य जनाः स्वस्य वास्तविक-आवश्यकतानां, स्व-लक्षणानाम् च पूर्ति-विकास-योजनानां अन्वेषणं, अन्वेषणं च कुर्वन्ति
आफ्रिकादेशेभ्यः किं अधिकतया आवश्यकम् ? युगाण्डायाः न्यू विजन न्यूजपेपरस्य संवाददाता बुबाले एड्रियन ब्वानिका, यः बीजिंगनगरे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य कवरं कुर्वन् अस्ति, सः अवदत् यत् आफ्रिका-जनाः यत् सर्वाधिकं इच्छन्ति तत् आधुनिकीकरणं प्राप्तुं, तथा च अस्य विशाल-क्षमतायाः अनलॉक्-करणस्य कुञ्जी this continent is विकासस्य सम्यक् दिशां अन्वेष्टुं निहितम् अस्ति।
"अस्माकं आर्थिकसमर्थनस्य आवश्यकता वर्तते, परन्तु धनं सर्वाधिकं महत्त्वपूर्णं वस्तु नास्ति" इति ब्वानिका अवदत् यत् अधिकाधिकाः आफ्रिकादेशिनः अवगच्छन्ति यत् आधुनिकीकरणस्य अर्थः पाश्चात्यीकरणं न भवति, अपितु स्वकीयानां आवश्यकतानां पूर्तिं कुर्वन् मार्गः अन्वेष्टुम्। सः अवदत् यत् चीनदेशः आधुनिकीकरणस्य सम्यक् मार्गे अस्ति, आफ्रिकादेशानां कृते सुहृदः, उत्तमं उदाहरणं च अस्ति। आफ्रिकादेशिनः अतीव रुचिं लभन्ते यत् चीनदेशः दरिद्रतायाः समस्यानां समाधानं कथं करोति तथा च विकासकाले पर्यावरणसंरक्षणं कथं विचारयति इति।
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य पूर्वसंध्यायां विश्वबैङ्कस्य पूर्व-अर्थशास्त्रज्ञः म्वाङ्गी वाचिरा पत्रकारैः सह उक्तवान् यत् सः "चीनशैल्याः आधुनिकीकरणस्य" विषये निकटतया ध्यानं ददाति इति सः अवदत् यत् चीनीयशैल्या आधुनिकीकरणं आधुनिकं, तस्मादपि अधिकं चीनीयम् अस्ति। एतेन आफ्रिकादेशेषु महत्त्वपूर्णं प्रकाशनं भवति यत् आफ्रिकादेशस्य आधुनिकीकरणं आधुनिकीकरणं अपि भवितुमर्हति यत् आफ्रिकादेशस्य विकासवास्तविकतायाः अनुरूपं भवति तथा च आफ्रिकादेशस्य लक्षणं भवति।
वाचिरा इत्यनेन उक्तं यत् आफ्रिका-चीन-सहकार्येन महतीः उपलब्धयः प्राप्ताः, आफ्रिका-महाद्वीपस्य मुखं च परिवर्तितम् इति मुख्यं तेषां स्वस्व-विकास-वास्तविकतासु पूर्णतया विचारः अस्ति |. आधुनिकीकरणस्य मार्गे चीनदेशः आफ्रिका च समानानि आदर्शानि, संगतानि आवश्यकतानि च साझां कुर्वन्ति "चीनदेशः आफ्रिकादेशस्य महत्त्वपूर्णः भागीदारः अस्ति।"
वाचिरा चीन-आफ्रिका-सहकार्यस्य मुख्यशब्दरूपेण "सहानुभूतिम्" इति चिनोति स्म । सः अवदत् यत् "सहानुभूतिः" इत्यस्य अर्थः "चीनदेशः आफ्रिकादेशस्य जूतायां स्वपादं स्थापयितुं इच्छति" - आफ्रिकादेशस्य स्थितिं अवगन्तुं आफ्रिकादेशस्य आवश्यकतां च अवगन्तुं च। आफ्रिका-इतिहासस्य चीन-सदृशानां सहपाठिनां सहकारिणां च सम्मुखीकरणं कठिनम् अस्ति ।
“सत्यमित्राः ते एव सन्ति ये समानयात्राम् अकरोत्।”.
पेकिङ्ग् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालये डॉक्टरेट् पदस्य अभ्यर्थी थोमसः चाड्-देशस्य अस्ति । सः अवदत् यत् चीनदेशः पाश्चात्यप्रतिमानानाम् अनुकरणं न कृत्वा स्वस्य वास्तविकतायाः आधारेण आधुनिकीकरणं प्रवर्धयति एषा अवधारणा आफ्रिकादेशेन विशेषतया सन्दर्भस्य योग्या अस्ति। न केवलं तत्, वैश्विकदक्षिण-दक्षिणसहकार्यस्य दृढसमर्थनं प्रदातुं चीन-आफ्रिका-सहकार्यस्य अवधारणा अधिकविकासशीलदेशेषु क्षेत्रेषु च विस्तारिता भवेत्।
चीन-आफ्रिका-सहकार-मञ्चस्य स्थापनायाः अनन्तरं विगत-२० वर्षेषु चीन-आफ्रिका-देशयोः व्यावहारिकसहकार्यस्य फलप्रदं परिणामः अभवत् अफ्रीकादेशस्य भूमिभागे चीनदेशस्य स्थानीयजनाः निर्मातारः च आधुनिकीकरणस्य प्रवर्धनार्थं हस्तं मिलित्वा साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणं कुर्वन्ति
काङ्गो-देशस्य लोकतान्त्रिकगणराज्ये एडास् लुवाबा कितुवा चीनीयकम्पनीद्वारा निवेशितायाः, निर्मितस्य च मनोनो-लिथियम-खानस्य परियोजनायां प्रायः एकवर्षं यावत् कार्यं कृतवान् अस्ति पर्यावरणसंरक्षणस्य, निगमशासनस्य च क्षेत्रेषु दीर्घकालं यावत् कार्यं कुर्वन् कितुवा चीनीयकम्पनीभिः मनोनोक्षेत्रे ये प्रचण्डाः परिवर्तनाः आगताः, तेषां साक्षी अभवत्
कितुवा पत्रकारैः उक्तवान् यत् चीनीयकम्पनीभिः न केवलं स्थानीयखनन-उद्योगस्य आधुनिकीकरणस्तरस्य सुधारः कृतः, अपितु जलविद्युत्स्थानकानि, मार्गाणि च इत्यादीनां आधारभूतसंरचनानां निर्माणार्थं स्थानीयजनैः सह "हस्तेन हस्तेन" अपि, येन सामाजिक-आर्थिकजीवनस्य आधुनिकीकरणं चालितम् सम्पूर्ण प्रदेश। "आफ्रिका-चीन-सहकार्यं आफ्रिका-देशे सामञ्जस्यपूर्ण-सह-अस्तित्वस्य, विजय-विजय-विकासस्य च दीर्घकालीन-दृष्टिम् आनयति। आधुनिकीकरणस्य मार्गे आफ्रिका-चीन-देशयोः परस्परं सहायता भवति, व्यापकविकास-स्थानं, विशाल-विकास-अवकाशान् च दर्शयति।
इथियोपियादेशस्य ३३ वर्षीयः हब्तामु वर्कुः चीन-आफ्रिका-सहकार्यं “भ्रातृत्वम्” इति वर्णयति । अन्तिमेषु वर्षेषु अस्माकं परितः ये परिवर्तनाः अभवन् यथा अदीस् अबाबा-जिबूती-रेलमार्गः, अदीस-अबाबा-लघुरेलः च, तेषां कृते वर्कुः अवगतवान् यत् चीनदेशः न केवलं व्यावसायिक-प्रौद्योगिक्याः माध्यमेन आफ्रिका-देशानां आधारभूत-अन्तरं पूरयितुं साहाय्यं करोति, अपितु दृष्ट्या अपि | विकासस्य अवधारणाः, संस्थागततन्त्राणि इत्यादयः आफ्रिकादेशस्य आधुनिकीकरणनिर्माणस्य बहुमूल्यं सन्दर्भं प्रददाति ।
"आधुनिकीकरणं अनेकेषां आफ्रिकादेशीयानां हृदयेषु जडं इच्छा अस्ति।" तथा नवीनता सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वन्ति, सर्वेषां स्वस्य मूल्यं ज्ञातुं अवसरः भवति।
चीन-आफ्रिका-सहकार्यं, यत् महतीं प्रगतिम् अकुर्वत्, वर्कु-देशवासिनां च न केवलं "क्रान्तिकारी-प्रगतिः", अपितु आधुनिकीकरणस्य साकारीकरणस्य आशा अपि द्रष्टुं शक्नोति
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य "हस्तं धारयन्" इति प्रतीकस्य अर्थः अस्ति यत् चीन-आफ्रिका-देशयोः जनाः हस्तेन हस्तेन सन्ति, आशाजनकं भविष्यं प्रति च एकत्र अग्रे गच्छन्ति |. साझा आदर्शैः सामान्याभ्यासेन च चीन-आफ्रिका-देशयोः आधुनिकीकरणं नित्यं विस्तृत-मार्गे अग्रे सारयितुं हस्तं मिलित्वा भवितुं शक्नोति, यत् वैश्विक-दक्षिणे आधुनिकीकरणस्य उल्लासं अवश्यमेव प्रवर्तयिष्यति, संयुक्तरूपेण च उत्तम-भविष्यस्य निर्माणं करिष्यति |.
(सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् ६, संवाददाता सु लिआङ्गः हान लिआङ्गः च)
"गुआंगमिंग दैनिक" (पृष्ठ 05, सितम्बर 07, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया