समाचारं

पेस्कोवः - पाश्चात्त्यचुनौत्यस्य मध्यं रूसदेशः स्वस्य परमाणुसिद्धान्तं अद्यतनं कुर्वन् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः सहितः बहवः रूसी अधिकारिणः उक्तवन्तः यत् रूसः अद्यतनं परमाणुसिद्धान्तं निर्माति, पश्चिमस्य कार्याणि च विचारयति।
03:05
अस्मिन् मासे प्रथमे दिनाङ्के रूसस्य उपविदेशमन्त्री र्यब्कोव् इत्यनेन उक्तं यत् रूसदेशेन विशेषसैन्यकार्यक्रमाः आरब्धाः ततः परं पश्चिमेन कृतानां वर्धनपरिहारस्य श्रृङ्खलायाः विश्लेषणं रूसदेशः करिष्यति, अस्य आधारेण च रूसस्य परमाणुसिद्धान्तस्य संशोधनं करिष्यति।
अस्मिन् विषये पेस्कोवः चतुर्थे दिनाङ्के अवदत् यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनीकरणं वर्तमानकार्यक्रमस्य राष्ट्रियकार्याणां च आवश्यकता अस्ति, एते कार्यसूचनाः राष्ट्रियकार्याणि च पाश्चात्यदेशानां कार्याणां परिणामाः सन्ति। एतेषु कार्येषु रूसदेशेन सह संवादं कर्तुं नकारयितुं, रूसस्य हितं सुरक्षां च आक्रमयन्तः नीतयः निरन्तरं कार्यान्वितुं, रूस-युक्रेनयोः मध्ये द्वन्द्वस्य दीर्घकालं यावत् करणं च अन्तर्भवति
रूसस्य परमाणुसिद्धान्तस्य अद्यतनीकरणस्य लक्ष्यं परमाणुशस्त्राणां निवारकप्रभावस्य स्पष्टीकरणम् अस्ति
रूसीसेनायाः सेवानिवृत्तः कर्णेलः सैन्यविशेषज्ञः च विक्टर् लिटोव्किन् इत्यनेन उक्तं यत् रूसस्य वर्तमानपरमाणुसिद्धान्ते चत्वारः प्रमुखाः बिन्दवः सन्ति, ते च द्वे दस्तावेजे विभक्ताः सन्ति : एकः रूसस्य सामान्यसैन्यसिद्धान्तः अस्ति अन्यः जून २०२० तमे वर्षे हस्ताक्षरितः आसीत् " तत् प्रभावे आगतं । दस्तावेजद्वये क्रमशः रूसः परमाणुशस्त्राणां प्रयोगं कर्तुं शक्नोति इति परिस्थितिः, रूसदेशः परमाणुशस्त्रप्रक्षेपणस्य अनुमतिः च इति निर्धारितः अस्ति लिटोव्किन् इत्यनेन विश्लेषितं यत् अद्यतनस्य रूसीपरमाणुसिद्धान्तस्य अन्तिमलक्ष्यं "दस्तावेजद्वयं एकस्मिन् संयोजयितुं" "रूसस्य सुरक्षां सुनिश्चित्य सम्भाव्य आक्रमणकारिणां विरुद्धं निवारणं सुनिश्चित्य परमाणुशस्त्राणां भूमिकां स्पष्टीकर्तुं" अस्ति
रूस-युक्रेन-सङ्घर्षस्य पृष्ठभूमितः नाटो-रूसयोः “रणनीति-परमाणुयुद्धम्”
रूस-युक्रेन-सङ्घर्षस्य विलम्बस्य सन्दर्भे नाटो-रूस-योः मध्ये परमाणु-निवारणे "स्वस्नायुषु फ्लेक्स्-करणस्य" प्रवृत्तिः दर्शिता अस्ति अमेरिकी "राजनीति" इति जालपुटे पूर्वं ज्ञापितं यत् अमेरिकादेशेन शस्त्राणां प्राचीनसंस्करणानाम् स्थाने यूरोपे अनेकेषु नाटो-अड्डेषु "उन्नतितानां" परमाणुबम्बानां b61-12 इत्यस्य परिनियोजनं त्वरितम् अभवत् २०२३ तमे वर्षे अमेरिकादेशेन बेल्जियम, जर्मनी, नेदरलैण्ड्, तुर्की, इटलीदेशेषु षट् वायुसेनास्थानकेषु शतशः परमाणुबम्बाः नियोजिताः । अस्मिन् वर्षे मार्चमासे अमेरिकी "डिफेन्स् एक्स्प्रेस्" इति जालपुटे अपि ज्ञातं यत् f-35a joint strike fighter इति विमानं प्रमाणितं जातम् अस्ति तथा च b61-12 सामरिकपरमाणुबम्बं स्थापयितुं शक्नोति। नाटो-महासचिवः स्टोल्टेन्बर्ग् इत्यनेन अस्मिन् वर्षे जूनमासे घोषितं यत् नाटो-संस्थायाः परमाणु-क्षमतानां समायोजनं, परमाणु-निवारणस्य प्रभावशीलतां च प्रदर्शयितुं आवश्यकता वर्तते इति
रूसदेशः बहुवारं चेतवति यत् पाश्चात्यदेशानां कार्याणि परमाणुयुद्धस्य जोखिमं वर्धितवन्तः यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च रूसदेशं बाध्यं कर्तुं "उन्मत्तक्रियाणां" उपयोगं कुर्वन्ति तर्हि रूसदेशः स्वस्य परमाणुनीतिं परिवर्तयितुं शक्नोति।
परन्तु रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् वर्षे जूनमासे उक्तवान् यत् रूसदेशः केवलं तेषु चरमपरिस्थितौ परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति यत्र राष्ट्रियसार्वभौमत्वं प्रादेशिकअखण्डतायाः च खतरा वर्तते।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् : रूसः अत्यन्तं विशेषपरिस्थितौ एव परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति, अर्थात् यदा अस्माकं सार्वभौमत्वं प्रादेशिकअखण्डता च खतरे भवति। अहं न मन्ये यत् इदानीं परमाणुशस्त्रस्य उपयोगं आह्वयति इति स्थितिः अस्ति ।
पश्चिमस्य प्रतिक्रियारूपेण रूसदेशेन अस्मिन् वर्षे मे-जून-जुलाई-मासेषु क्रमशः गैर-रणनीतिकपरमाणुबलानाम् सज्जतायाः परीक्षणं कृत्वा गैर-रणनीतिकपरमाणुशस्त्राणां उपयोगस्य अभ्यासः कृतः .युद्धे परिनियोजनं उपयोगः च ।
प्रतिवेदन/प्रतिक्रिया