समाचारं

"ध्रुवीयजलवायुपरिवर्तनस्य वार्षिकप्रतिवेदने (२०२३)" इति प्रकाशितं यत् आर्कटिक-अण्टार्कटिक-क्षेत्रेषु तापमानस्य वृद्धिः निरन्तरं वर्तते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गमिंग दैनिक, बीजिंग, सितम्बर ७ (सम्वादकाः चेन् हैबो तथा कुई ज़िंग्यी)चीनस्य मौसमविज्ञानप्रशासनेन अद्यैव "ध्रुवीयजलवायुपरिवर्तनस्य वार्षिकप्रतिवेदनं (२०२३)" इति प्रकाशितम् । वार्षिकप्रतिवेदनानुसारं अण्टार्कटिक-अण्टार्कटिक-प्रदेशाः जलवायुपरिवर्तनस्य संवेदनशीलाः क्षेत्राणि सन्ति, चीनीय-मौसमविज्ञान-अकादमी-संस्थायाः विविध-जलवायु-आँकडानां उपयोगः कृतः यत् २०२३ तमे वर्षे अण्टार्कटिक-अण्टार्कटिक-प्रदेशयोः जलवायुपरिवर्तनस्य निरन्तर-प्रवर्धक-प्रभावः दृश्यते नित्यं चरमघटनानां सह, यस्य प्रभावः स्थानीयपारिस्थितिकीशास्त्रे वैश्विकमौसमस्य च उपरि महत्त्वपूर्णः प्रभावः भविष्यति ।
वार्षिकप्रतिवेदने ज्ञायते यत् अण्टार्कटिकप्रदेशे सामान्यतः किञ्चित् अधिकं तापमानं भवति, पूर्वपश्चिमयोः मध्ये महत् क्षेत्रीयं अन्तरं भवति, अत्यन्तं शीतस्य अत्यन्तं उष्णस्य च घटनानां सह-अस्तित्वं च भवति २०२३ तमे वर्षे अण्टार्कटिकमहाद्वीपे वार्षिकं तापमानं न्यूनतया ३१.८६ डिग्री सेल्सियसः आसीत्, यत् सामान्यतः ०.०५ डिग्री सेल्सियस् अधिकम् आसीत् । अण्टार्कटिकद्वीपसमूहस्य पश्चिमाण्टार्कटिकस्य च औसतवार्षिकतापमानं तीव्रगत्या वर्धमानं वर्तते, २०२३ तमे वर्षे ३ मौसमस्थानकेषु इतिहासे द्वितीयं सर्वाधिकं शरदऋतुतापमानं, ७ स्टेशनैः च इतिहासे तृतीयं उच्चतमं तापमानं कृतम् २०२३ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के ध्रुवरात्रौ दक्षिणध्रुवे एकस्मिन् दिने ४० डिग्री सेल्सियस् इत्येव तापमानं न्यूनाधिकं ७४ डिग्री सेल्सियसतः न्यूनतमं ३४ डिग्री सेल्सियसपर्यन्तं वर्धितम् पूर्वी अण्टार्कटिकायां शीतविसंगतयः अभवन् ।
यद्यपि आर्कटिक-देशे तापनं मन्दं जातम्, तथापि १९७९ तमे वर्षात् परं सर्वाधिकं उष्णं ग्रीष्मकालम् अनुभवति स्म, यत्र "उष्णभूमिः, शीतलसमुद्रः च" इति समग्रवितरणं जातम् वार्षिकप्रतिवेदने दर्शितं यत् १९७९ तः २०२३ पर्यन्तं आर्कटिक-तापस्य दरः तस्मिन् एव काले वैश्विक-तापस्य ३.४ गुणा आसीत् । २०२३ तमे वर्षे आर्कटिकक्षेत्रे औसतवार्षिकतापमानं माइनस ९.१९ डिग्री सेल्सियस, सामान्यतः ०.९७ डिग्री सेल्सियस अधिकं आसीत् । क्षेत्रीयदृष्ट्या आर्कटिकमहासागरस्य परितः महाद्वीपीयक्षेत्रे विशेषतः उत्तरकनाडादेशे तथा च बैरेन्ट्स्सागरस्य कारासागरस्य च तटेषु २०२३ तमे वर्षे २.० डिग्री सेल्सियसतः अधिकं उष्णतापमानं दृश्यते २०२३ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्के ग्रीनलैण्ड्-देशस्य हिमपातस्य सर्वोच्चबिन्दौ ०.३९ डिग्री सेल्सियसपर्यन्तं तापमानं जातम्, येन हिमपातः अतिक्रान्तः, येन हिमपातस्य विशालाः क्षेत्राः द्रविताः अभवन्
"गुआंगमिंग दैनिक" (पृष्ठ 4, सितम्बर 8, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया