समाचारं

फॉक्सकॉन्-सङ्घस्य युद्धे भारतं झेङ्गझौ-सङ्घस्य कार्याणि प्रतिलिपिं कर्तुम् इच्छति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये भारतं झेङ्गझौ इत्यस्य अनुसरणं कर्तुम् इच्छति ।

"टाइम्स् आफ् इण्डिया" इति प्रतिवेदनानुसारं फॉक्सकॉन् इदानीं दक्षिणभारतस्य अनेकराज्यानां मूल्याङ्कनं कुर्वन् अस्ति तथा च चीनदेशस्य झेङ्गझौ-सदृशानि नगराणि निर्मातुं उपयुक्तानि राज्यानि चयनं कर्तुं योजनां करोति

एतानि राज्यानि अपि फॉक्सकॉन्-क्लबस्य कृते स्पर्धां कर्तुं परिश्रमं कुर्वन्ति । तेषु तेलङ्गानादेशेन आपूर्तिशृङ्खला उद्यानस्य निर्माणार्थं २००० एकरभूमिः (प्रायः ८.०९ वर्गकिलोमीटर्) प्रदातुं प्रस्तावितं, आन्ध्रप्रदेशः २५०० एकर् (प्रायः १०.१२ वर्गकिलोमीटर्) प्रदातुं योजनां कृतवान्, कर्नाटकदेशः ३०० एकर् ( प्रायः १.२१ वर्गकिलोमीटर्) ।

तेलङ्गाना-राज्यस्य सूचना-प्रौद्योगिकी-उद्योग-मन्त्री बाबू-महोदयेन प्रकटितं यत् ते झेङ्गझौ-नगरे फॉक्सकोन्-संस्थायाः सफल-अनुभवात् शिक्षिष्यन्ति, न केवलं उत्पादन-आधारं निर्मास्यन्ति, अपितु छात्रावासः, चिकित्सालयाः, अग्निशामक-स्थानकानि, सिनेमागृहाणि, सुपरमार्केट्-इत्यादीनि सम्पूर्ण-सुविधाभिः अपि सुसज्जिताः भविष्यन्ति, ३० जनानां निवासस्य आशां कुर्वन् अत्र १०,००० तः ४,००,००० यावत् श्रमिकाः सन्ति, विभिन्नदेशेभ्यः क्षेत्रेभ्यः च आपूर्तिकर्ताः आकर्षयन्ति ।

भारतस्य तमिलनाडुनगरस्य फॉक्सकन्-कारखानस्य भोजनालये श्रमिकाः भोजनं कुर्वन्ति । (स्रोतः : दृश्य चीन)

यद्यपि भारतीयकारखानानां कृते महती अपेक्षाः सन्ति तथापि बीबीसी-संस्थायाः अनुसारं स्थानीयश्रमिकनियुक्तिभिः अन्यैः विषयैः च फॉक्सकॉन्-संस्था जनमतस्य मध्ये डुबकी मारिता अस्ति अतः फॉक्सकॉन् इत्यनेन अस्मिन् वर्षे चीनदेशे अधिकं निवेशः कृतः, जुलैमासे झेङ्गझौ-सर्वकारेण सह सहकार्यं कृत्वा नूतनं मुख्यालयभवनं निर्मातुं प्रायः १ अरब युआन् निवेशः कृतः iphone 16 इत्यस्य उत्पादनार्थं सज्जीकृतम्।

श्रमगुणवत्तायां महत् अन्तरं वर्तते

किं भारतं झेङ्गझौ इत्यस्य कार्यस्य सफलतया प्रतिलिपिं कर्तुं शक्नोति ?

उपरिष्टात् भारते श्रमव्ययः सस्ताः सन्ति, तथा च सर्वकारेण प्रोत्साहनकार्यक्रमानाम् एकां श्रृङ्खला अपि आरब्धा तथापि वस्तुतः भारते फॉक्सकॉन्-संस्थायाः उन्नतिः सुचारुरूपेण नास्ति ।

भारते "चीनीकारखानस्य" पुनः निर्माणार्थं फॉक्सकॉन्-कम्पनी विशेषतया चीनीयकर्मचारिणः भारतं प्रेषितवान् यत् ते परिचालनस्य निरीक्षणं कर्तुं भारतीयकर्मचारिणां प्रशिक्षणं च प्राप्नुवन् । परन्तु एतेन बहवः भारतीयाः श्रमिकाः असन्तुष्टाः अभवन्, तेषां शिकायतां यत् कारखानस्य सेटिंग्स् पर्याप्तं स्थानीयकृताः नास्ति इति ।

एकः वरिष्ठः भारतीयः प्रबन्धकः अवदत् यत् - "मानकसञ्चालनप्रक्रियाः, कार्यनिर्देशाः, आदेशाः च समाविष्टाः सर्वे यन्त्रदस्तावेजाः चीनीभाषायां लिखिताः सन्ति, सॉफ्टवेयर-अन्तरफलकं चीनीभाषायां अपि अस्ति, आपत्कालीन-बटनस्य अपि स्थानीयकरण-अनुकूलनं नास्ति चीनीभाषायाः कार्याणि शिक्षितुं सुलभं नास्ति।

केचन सांस्कृतिकाः भेदाः अपि सन्ति येषां विषये स्थानीयाः भारतीयाः श्रमिकाः अवगन्तुं असमर्थाः आसन् यथा, ३० निमेषपर्यन्तं यन्त्रस्य विफलतायाः कारणात् तेषां चीनीयसहकारिणः किमर्थम् एतावत् असहजतां अनुभवन्ति स्म

तस्मिन् एव काले भारतीयाः श्रमिकाः चीनवत् सुशिक्षिताः न सन्ति इति कारणतः भारतीयकारखानेषु संयोजितस्य iphone 15 इत्यस्य उपजस्य दरः केवलं अर्धः एव इति अफवाः अभवन् यद्यपि फॉक्सकॉन्-क्लबस्य एकः कार्यकारी एतत् वचनं अङ्गीकृतवान् तथापि बहवः जनाः भारतीयकारखानानां उपजस्य दरं प्रति प्रश्नं कुर्वन्ति स्म यतोहि कार्यकारिणी केवलं सामान्यवर्णनं दत्तवती, विशिष्टानि आँकडानि न दत्तवती

भारतीयश्रमिकाणां कारखानाकार्यस्य तीव्रतायां अनुकूलनस्य अतिरिक्तं फॉक्सकॉन् इत्यनेन स्थानीयनीतिनिर्मातृभिः, भूस्वामिभिः, श्रमिकसमूहैः च सह संघर्षः करणीयः

भारते फॉक्सकॉन् कारखानम् (स्रोतः सामाजिकमाध्यमम्)

यथा, भारतीयकायदेन निर्धारितं यत् कार्यदिवसः अष्टघण्टादीर्घः अस्ति, फॉक्सकॉन्-संस्थायाः स्थानीयसरकाराः तत् १२ घण्टां यावत् परिवर्तयितुं कानूनम् अङ्गीकुर्वितुं प्रयत्नः कृतः, परन्तु प्रमुखविरोधानाम् अनन्तरं अन्ततः योजना स्थगितवती

भारतस्य फॉक्सकॉन्-कारखानस्य असेंबली-लाइन्-कर्मचारिणी पद्मिनी अवदत् यत्, "यदि अहं १२ घण्टाः कार्यं करोमि तर्हि अहं म्रियमाणः भविष्यामि" इति ।

न केवलं तेषां दक्षता चीनदेशस्य अपेक्षया न्यूना अस्ति, तेषां कार्यवृत्तिः तिर्यक् अस्ति, तेषां उपजस्य दरस्य आलोचना अपि कृता, भारतीयकारखानानि अपि लैङ्गिकभेदविवादेषु उलझितानि सन्ति।

अस्मिन् वर्षे जूनमासे रायटर्-पत्रिकायाः ​​कृते प्रकाशितं यत् भारते फॉक्सकॉन्-संस्थायाः कारखानानि विवाहितानां महिलानां नियुक्तिं कर्तुं न अस्वीकृतवन्तः यद्यपि भारतीयकायदाने भर्तीप्रथासु लैङ्गिकभेदभावस्य स्पष्टतया निषेधः न कृतः तथापि एतत् अद्यापि शक्तिशालिनः स्थानीयश्रमिकसङ्घस्य दावानां विपरीतम् अस्ति अस्याः घटनायाः कारणात् फॉक्सकॉन्-नगरस्य स्थानीयतया अपि विशालः जनमतसंकटः अभवत् ।

चीनदेशे वयं केवलं दूषिताः स्मः” इति चीनदेशात् भारतं प्रति स्थानान्तरितः फॉक्सकॉन्-संस्थायाः वरिष्ठः प्रबन्धकः अवदत् “भारते श्रमं विहाय सर्वं महत् अस्ति ।”

यद्यपि श्रमस्य व्ययः न्यूनः अस्ति तथापि गुणवत्तायाः अन्तरस्य सम्मुखीभूय अन्ततः फॉक्सकोन् इत्यनेन त्वरितकार्यं झेङ्गझौ-कारखानस्य हस्ते समर्पितं ।

अस्मिन् सेप्टेम्बर, 2019 ।सेवफलशरदसम्मेलनस्य अनावरणं शीघ्रमेव भविष्यति। फॉक्सकॉन्-नगरस्य झेङ्गझौ-कारखाने चीनदेशस्य श्रमिकाः अपि iphone 16-इत्यस्य उत्पादनस्य सज्जीकरणे व्यस्ताः सन्ति ।

यथासाधारणं उत्पादनस्य सामना कर्तुं झेङ्गझौ-कारखाने जुलै-अगस्त-मासस्य पूर्वमेव बृहत्-परिमाणेन नियुक्तिः कृता अस्ति । अगस्तमासे मीडिया-सञ्चारमाध्यमानां समाचारानुसारं प्रतिदिनं नूतनानां भर्तीनां औसतसंख्या २००० अतिक्रान्तवती, येषु प्रायः ५०,००० जुलैमासे नियुक्ताः आसन् ।

सितम्बर तः दिसम्बरपर्यन्तं iphone श्रृङ्खलायाः उत्पादस्य प्रेषणस्य शिखरकालः अस्ति, अपि च foxconn इत्यस्य zhengzhou कारखानस्य कृते चरमस्य उत्पादनस्य ऋतुः अस्ति ।

"चीनदेशे फॉक्सकॉन्-संस्थायाः श्रमिकाणां कृते दीर्घघण्टाः कार्यं कर्तुं, स्पष्टलक्ष्याणि भवितुं, विलम्बः, त्रुटयः च न्यूनीकर्तुं आवश्यकाः सन्ति। तत्रत्यानां श्रमिकाणां कृते एतानि कठिनानि न सन्ति, परन्तु भारते एतानि प्रतिकृतिः कर्तुं कठिनम् अस्ति।

आधारभूतसंरचना, आपूर्तिशृङ्खला च तालमेलं स्थापयितुं शक्नुवन्ति वा ?

२०१० तमे वर्षात् फॉक्सकॉन्-कम्पनी हेनान्-प्रान्तस्य झेङ्गझौ-नगरं मुख्यभूमिचीनदेशे स्वस्य उत्पादनकेन्द्रं कृतवान् । फॉक्सकॉन् इत्यनेन १४ वर्षाणि यावत् फॉक्सकोन् झेङ्गझौ औद्योगिकनिकुञ्जस्य निर्माणं कृत्वा विश्वस्य बृहत्तमः सेबस्य उत्पादनस्य, संयोजनस्य च आधारः कृतः ।

तस्मिन् एव काले हेनान्-प्रान्तस्तरः, झेङ्गझौ-नगरस्तरः च फॉक्सकोन्-नगरस्य विकासाय दृढं समर्थनं दत्तवान् अस्ति, तदतिरिक्तं तेषां कृते "ऊर्ध्व-अधः" नीतयः अपि कार्यान्विताः सन्ति its most urgently needed labor force ” भर्तीप्रतिरूपम्।

औद्योगिकनिकुञ्जेन वर्षे वर्षे आधारभूतसंरचनासु सार्वजनिकसेवासु च निवेशस्य विस्तारः कृतः, यत्र विविधाः जीवनसुविधाः योजिताः, कर्मचारीछात्रावासस्य नवीनीकरणं, चिकित्सालयानाम् स्थापना च अस्ति

विदेशीयमाध्यमानां मतं यत् झेङ्गझौ-नगरे फॉक्सकोन्-इत्यस्य औद्योगिकशृङ्खला अत्यन्तं परिपक्वस्तरं यावत् विकसिता अस्ति, यत्र उच्चश्रमगुणवत्ता, अन्यक्षेत्राणां तुलने न्यूनप्रबन्धनव्ययः, अत्यन्तं स्पष्टः उत्पादनक्षमतायाः लाभः च अस्ति

अवश्यं एतेन सहकारेण आनिताः परिवर्तनाः उभयतः गच्छन्ति । फॉक्सकोन् झेंगझौ औद्योगिक उद्यानेन निर्मितं उत्पादनमूल्यं औसतवार्षिकनिर्यातमात्रायां ३० अरब अमेरिकीडॉलर्-रूप्यकाणि चालयति तस्मिन् एव काले, सम्पूर्णे "त्रयोदशपञ्चवर्षीययोजना" अवधिमध्ये, झेङ्गझौ फॉक्सकोन् इत्यनेन २०० तः अधिकानां सम्बद्धानां उद्योगशृङ्खलाकम्पनीनां नेतृत्वं कृत्वा झेङ्गझौ औद्योगिकक्षेत्रे निवसितुं कृतम्, येन ३०० अरब युआन् निवेशः सम्पन्नः

परन्तु भारते फॉक्सकन्-परिसरः अद्यापि एतादृशं स्तरं न प्राप्तवान् । यद्यपि भारते श्रमव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति तथापि विविधाः गुप्तव्ययः सन्ति ।

चीनस्य विपरीतम् भारते सामग्री-उपकरणनिर्मातृणां विशालं स्थानीयं जालम् अस्ति अद्यत्वे भारतस्य आपूर्तिशृङ्खलायाः कृते आवश्यकाः अधिकांशः भागाः घटकाः च चीनदेशात् आयातितव्याः सन्ति, तेषां महतीं परिवहनव्ययम् अपि दातव्यम् अस्ति समग्रव्ययः।

भारतस्य आधारभूतसंरचनानां, विद्युत्साधनानाम् अपि सुधारस्य आवश्यकता वर्तते।

अस्मिन् एव ग्रीष्मकाले दुर्लभस्य ऐतिहासिकस्य उच्चतापमानस्य सम्मुखे भारतसर्वकारेण उद्यमानाम् कृते अस्थायीरूपेण "विद्युत्प्रतिबन्धादेशः" जारीकृतः, यत्र फॉक्सकॉन् सहितं कतिपयेषु कारखानेषु, कम्पनीषु च उत्पादनविद्युत्-उपभोगं ३०% न्यूनीकर्तुं आवश्यकम् आसीत् एतेन फॉक्सकॉन् इत्यस्य उत्पादनक्षमतायां महत् प्रभावः भवति ।

"आगामिषु कतिपयेषु वर्षेषु एप्पल्-सप्लाई-शृङ्खलायां भारतस्य वृद्धिः अन्तिम-उत्पादानाम् संयोजने एव सीमितं भविष्यति, अपि च अधिक-महत्त्वपूर्ण-इलेक्ट्रॉनिक-यान्त्रिक-घटकानाम् उत्पादनम् अद्यापि चीन-देशे एव केन्द्रीकृतं भविष्यति यतोहि भारते अद्यापि कार्यक्षमता, आधारभूत-संरचना,... talent pool to comparable to china," "nikkei asian review" इति एकदा लिखितवान् ।

भारते फॉक्सकोन् : पुनः पुनः पराजयः युद्धानि च

वस्तुतः २००६ तमे वर्षे एव फॉक्सकॉन्-संस्थायाः भारतीयविपण्यस्य परीक्षणं आरब्धम् । वर्षाणां परिश्रमस्य, पुनः पुनः निवेशस्य, विघ्नस्य च अनन्तरं झेङ्गझौ इत्यस्य सदृशं औद्योगिकनिकुञ्जं अद्यापि न निर्मितम् अस्ति ।

२०२३ तमे वर्षे फॉक्सकन्-क्लबस्य अध्यक्षः लियू याङ्ग्वेइ भारतं गच्छन् मोदी इत्यनेन सह मिलितवान् । (स्रोतः आधिकारिकसामाजिकमाध्यमम्)

भारतस्य "व्यापारमानक" इति प्रतिवेदनानुसारं फॉक्सकॉन् २००६ तमे वर्षे भारतीयविपण्ये प्रवेशं आरब्धवान् तथा च क्रमशः तमिलनाडुनगरे मोबाईलफोननिर्माणपार्कद्वयं स्थापितवान्, यत्र मुख्यतया हाइटेक्, नोकिया मोबाईलफोनयोः निर्माणं भवति

सहनोकियाभारतीयविपण्यस्य क्षयेन सह फॉक्सकॉन्-संस्थायाः स्थानीय-उत्पादन-उद्यानं स्वाभाविकतया उद्घाटयितुं न शक्नोति । फॉक्सकॉन्-कम्पनी स्वस्य नोकिया-मोबाईल-फोन-उत्पादन-उद्यानं बन्दं कर्तुं प्रयत्नं कृतवान् तदा स्थानीय-कर्मचारिणां विरोधान् अपि सम्मुखीकृतवान् ।

२००६ तमे वर्षे आरभ्य अपि फॉक्सकॉन् इत्यनेन एप्पल् इत्यनेन सह तस्य कृते आईफोन्-निर्माणार्थं सहकार्यं स्थापितं, क्रमेण च विश्वस्य बृहत्तमः आईफोन्-ओईएम-संस्था अभवत् । ततः परं बहुवर्षेभ्यः फॉक्सकॉन्-संस्थायाः मुख्यानि उत्पादनसंस्थानानि चीनदेशे एव सन्ति, भारते च प्रमुखनिवेशं न कृतवान्, कारखानानि वा न निर्मितवान् ।

२०१४ तमे वर्षे मोदी भारतस्य प्रधानमन्त्री निर्वाचितः "मेड इन इण्डिया" इति अभियानं प्रारब्धवान्, यत् कारखानानां निर्माणार्थं विदेशीयनिवेशं आकर्षयितुं, भारते भागानां उत्पादनं, संयोजनं च सम्पन्नं कर्तुं, तेन चीनस्य उपरि निर्भरतां न्यूनीकर्तुं च विविधनीतिप्रोत्साहनानाम् उपयोगः करणीयः इति आशां कृतवान् विनिर्माण उद्योग।

२०१५ तमे वर्षे फॉक्सकॉन्-संस्थायाः दृष्टिः भारते स्थापयितुं आरब्धा । अस्मिन् वर्षे अगस्तमासे फॉक्सकॉन्-कम्पनी भारते कारखानस्य निर्माणस्य योजनां घोषितवती, तस्य सहायककम्पनयः च शाओमी-सहितस्य केषाञ्चन ब्राण्ड्-समूहानां कृते मोबाईल्-फोन-निर्माणं करिष्यन्ति

कारखानस्य निर्माणस्य द्वितीयः प्रयासः अपि असन्तोषजनकः आसीत् । नवम्बर २०१६ तमे वर्षे भारतसर्वकारेण उच्चमूल्यानां नोट्-पत्राणां उन्मूलनस्य घोषणा कृता ।

एतेन अशान्तिमालायां फॉक्सकॉन् इत्यस्य भारते विश्वासः न्यूनीकृतः नास्ति । २०१७ तमे वर्षे फॉक्सकॉन्-संस्थायाः एप्पल्-कम्पनीयाः आईफोन्-सङ्घटन-रेखाः भारतं प्रति स्थानान्तरणं आरब्धम्, ततः तीव्रगत्या विस्तारं कृत्वा अनेकानि कारखानानि उद्घाटितानि ।

२०२० तमे वर्षे फॉक्सकॉन्-संस्थायाः भारते एप्पल्-उत्पादानाम् नवीनतम-उत्पादनं आरब्धम् ।

फॉक्सकॉन् भारते सट्टेबाजीं कुर्वन् भारते अधिकां उत्पादनक्षमतां स्थापयितुं प्रयतते, परन्तु एतावता योजना पूर्णतया सुचारुरूपेण नास्ति।

उत्पादनक्षमतायाः दृष्ट्या वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं एप्पल्-कम्पनी २०२५ तमे वर्षे वैश्विक-आइफोन्-उत्पादनस्य २५% भागं भारते स्थानान्तरयितुं योजनां करोति । परन्तु २०२३ तमस्य वर्षस्य जनवरीमासे एप्पल्-कम्पन्योः कुलनिर्माणकार्यस्य ५-७% एव भारतस्य भागः अस्ति । २०२३ तमस्य वर्षस्य अन्ते यावत् वैश्विक-आइफोन्-उत्पादनस्य १४% भागस्य उत्तरदायित्वं भारतं भविष्यति ।

समग्रतया भारते फॉक्सकॉन्-संस्थायाः कारखानानां विस्तारः अपेक्षां न पूरितवान्, परन्तु फॉक्सकॉन्-कम्पनी तदर्थं दृढनिश्चयः एव अस्ति ।

२०२३ तमे वर्षे एप्पल्-कम्पनी मुख्याधिकारी कुक् भारतं गमिष्यति, भारते उत्पादन-परिमाणं स्मार्टफोन-विक्रयं च विस्तारयितुं योजनां करोति । अस्मिन् वर्षे फॉक्सकॉन् इत्यनेन भारते क्रमशः ६० कोटि अमेरिकीडॉलर्, ५० कोटि अमेरिकीडॉलर् च निवेशः कृतः तस्य वर्षस्य अन्ते एप्पल् इत्यस्मात् आदेशस्य माङ्गं पूर्तयितुं भारते निवेशं वर्धयितुं योजनां घोषितवती निवेशस्य राशिः १.५४१ अमेरिकी डॉलरात् अधिका भविष्यति।

अस्मिन् वर्षे भारतं गत्वा फॉक्सकॉन्-सङ्घस्य अध्यक्षः लियू याङ्ग्वेइ इत्यनेन भारते १० अरब-अमेरिकी-डॉलर्-अधिकं निवेशः कृतः, आगामिवर्षे निवेशं अधिकं वर्धयितुं योजना अस्ति इति उक्तवान् ।

भारतस्य समीपे "औद्योगिकनगराणि" स्थापयितुं अपि सः रुचिं प्रकटितवान् ।

अधुना दक्षिणभारतस्य राज्यानि सक्रियरूपेण फॉक्सकॉन् इत्यस्मात् निवेशं याचन्ते, स्थानीय आर्थिकविकासं चालयितुं "फॉक्सकॉन् झेङ्गझौ औद्योगिकनिकुञ्जस्य" प्रतिकृतिं कर्तुं आशां कुर्वन्ति

किं च भारतं स्वस्य इच्छां साधयितुं शक्नोति ?