समाचारं

चीन-अमेरिका-व्यापारकार्यसमूहस्य द्वितीयं उपमन्त्रालयस्य सभा

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज वाणिज्यमन्त्रालयस्य आधिकारिकजालस्थलस्य अनुसारं ७ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीयव्यापारवार्ताकारः वाणिज्यमन्त्रालयस्य उपमन्त्री च वाङ्ग शौवेन्, अमेरिकीवाणिज्यस्य उपसचिवः लार्गो च द्वितीयस्य उपमन्त्रालयस्य सहअध्यक्षतां कृतवन्तौ तियानजिन्-नगरे चीन-अमेरिका-वाणिज्य-व्यापार-कार्यसमूहस्य बैठकः । सैन्फ्रांसिस्कोनगरे राष्ट्रप्रमुखद्वयेन प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य कार्यान्वयनस्य विषये केन्द्रीकृत्य द्वयोः पक्षयोः परस्परचिन्ताजनकनीतिविषयेषु तथा च द्वयोः देशयोः व्यापारसमुदायैः उत्थापितविशिष्टव्यापारिकविषयेषु व्यावसायिकं, तर्कसंगतं, व्यावहारिकं च संचारं कृतम् . चीनदेशस्य साइबरस्पेसप्रशासनस्य, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य, वित्तमन्त्रालयस्य, राष्ट्रियचिकित्साबीमाप्रशासनस्य, राज्यस्य खाद्यऔषधप्रशासनस्य इत्यादीनां विभागानां प्रतिनिधिभिः सहभागिता अभवत्।

वाङ्ग शौवेन् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च व्यवस्थितव्यवस्था कृता। चीनदेशः सुधारं व्यापकरूपेण अधिकं गभीरं करिष्यति, उद्घाटनस्य विस्तारं करिष्यति, उच्चगुणवत्तायुक्तं विकासं च प्राप्स्यति। विशालजनसंख्यायुक्तः आधुनिकः चीनदेशः अमेरिकादेशस्य कृते अवसरः, न तु तर्जनम् ।

वाङ्ग शौवेन् इत्यनेन चीन-अमेरिका-देशयोः राष्ट्रप्रमुखयोः सैन्फ्रांसिस्को-समागमेन द्वयोः देशयोः आर्थिकव्यापारसम्बन्धस्य विकासस्य दिशा निर्धारिता इति बोधितम् चीन-अमेरिका-व्यापारव्यापारकार्यसमूहस्य प्रथमा उपमन्त्रिसमागमः अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशे सफलतया आयोजिता। चीनदेशः अमेरिकादेशेन सह संचारं सुदृढं कर्तुं, सहकार्यस्य विस्तारं कर्तुं, मतभेदं प्रबन्धयितुं, द्वयोः देशयोः व्यापारसमुदाययोः सहकार्यस्य उत्तमं नीतिवातावरणं निर्मातुं च इच्छति।

चीनदेशः चीनस्य उपरि अमेरिकीधारा ३०१ शुल्कस्य विषये चिन्ताम् अभिव्यक्तुं तथा जहाजनिर्माणादिषु उद्योगेषु धारा ३०१ अन्वेषणं, सामान्यीकृतराष्ट्रीयसुरक्षा, चीनीयकम्पनीषु प्रतिबन्धाः, द्विपक्षीयनिवेशप्रतिबन्धाः, चीनविरुद्धं अमेरिकीव्यापारपरिहाराः, चीनीयकम्पनीनां प्रति अनुचितव्यवहारं च संयुक्तराज्यसंस्था इत्यादिषु, आर्थिकव्यापारक्षेत्रे मुद्देषु स्पष्टीकरणे बलं ददाति राष्ट्रियसुरक्षासीमाः सहकार्यस्य व्यावसायिकप्रत्याशानां स्थिरीकरणे सहायकाः भवन्ति तथा च "अतिक्षमता" इति बहानेन व्यापारनिवेशप्रतिबन्धानां कार्यान्वयनस्य विरोधं कुर्वन्ति

उभयपक्षः स्वस्वव्यापार-निवेश-प्रवर्धन-क्रियाकलापानाम् आवश्यकं समर्थनं दातुं सहमतौ अभवताम्; चीन-अमेरिका उद्यमसहकार्यं तथा च डॉकिंग् परियोजनानि तथा च जी-२०, एशिया-प्रशांत आर्थिकसहकार्यम् इत्यादीनां तन्त्राणां अन्तर्गतं सहकार्यं सुदृढं कुर्वन्तु। द्वयोः देशयोः वाणिज्यमन्त्रालयाः चीनीय-अमेरिकन-कम्पनीभिः सह संचारं स्थापयितुं तेषां मतं च श्रोतुं इच्छन्ति ।

सम्पादक माओ तियान्यु