समाचारं

झाङ्ग लान् इत्यनेन क्रोधेन बिग् एस इत्यत्र मृषावादस्य आरोपः कृतः! वास्तविकं दावानां राशिः ४८ कोटिः अस्ति, सः पश्चात् सर्वं सत्यं प्रकाशयिष्यामि इति धमकी ददाति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लान् इत्यस्य शङ्का अस्ति यत् सः बिग एस इत्यस्य दावस्य प्रतिक्रियां ददाति स्म यत् यदि अहं मारितः अभवम् अपि अहं मम जीवने ४० कोटिः प्राप्तुं न शक्नोमि अहं थाई बाह्ट् इत्यस्मै दातुं शक्नोमि।

बिग् एस इत्यनेन मा लिउजी इत्यस्मात् ४० कोटिरूप्यकाणां दावाः कृता इति वार्ता विवादं जनयति स्म, तदनन्तरं बिग् एस स्टूडियो इत्यनेन अङ्गीकृतम् । परन्तु पूर्वश्वश्रूः झाङ्ग लान् इत्यनेन उक्तं, प्रतियुद्धं च कृतवती सा लाइव् प्रसारणस्य समये वकिलः हु इत्यस्य समर्थनं कृतवती यत् सः उक्ताः आँकडा: गलताः सन्ति ततः सा बिग एस इत्यस्य दावस्य वास्तविकं परिमाणं उजागरितवती, तथा च आकाशगतं क्षतिपूर्तिं नेटिजन्स् स्तब्धान्।

बिग एस तथा वांग जिओफेई इत्येतयोः मध्ये तलाकस्य मुकदमा कदापि न समाप्तः अस्ति यत् ते धनस्य विषये सहमताः न भवितुम् अर्हन्ति तस्मात् पूर्वं वकीलः हू इत्यनेन उक्तं यत् बिग एस इत्यनेन दावः कृतः वाङ्ग क्षियाओफेइ इत्यस्मात् ४० कोटिः यतः सा मन्यते स्म यत् मा लिउजी इत्यस्याः वर्तमानाः उपलब्धयः तस्याः लोकप्रियतायाः कारणेन एव सन्ति ।

पश्चात् बिग् एस स्टूडियो इत्यनेन अस्य विषयस्य अङ्गीकारः कृतः, परन्तु तस्य व्याख्यानं न दत्तम् यत् केवलं वकिल हू इत्यस्य वचनं मिथ्या इति उक्तं, अफवाहप्रचारकाणां अधिकारानां रक्षणार्थं कानूनी उपायाः करणीयाः इति। अद्यापि बहवः जनाः टिप्पणीक्षेत्रे बिग एस इत्यस्य समर्थनं कुर्वन्ति, तथा च वदन्ति यत् वाङ्ग क्षियाओफेइ खलु बिग एस इत्यस्य यातायातस्य लाभं लभते स्म।

परन्तु अधुना एव झाङ्ग लान् इत्यनेन अपि लाइव् प्रसारणस्य समये अस्य विषयस्य प्रतिक्रिया दत्ता, येन बिग् एस इत्यस्य दावस्य वास्तविकं परिमाणं उजागरितम् । झाङ्ग लान् इत्यनेन उक्तं यत् वकीलः हू इत्यनेन ८० मिलियनं न्यूनानुमानं कृतम्, अतः सः "मिथ्या" इति उक्तवान् । अहं न जानामि यत् big s studio इत्यस्य किं विश्वासः अस्ति यत् तस्य अङ्गीकारं कर्तुं शक्नोति?

न आश्चर्यं यत् पूर्वं लाइव प्रसारणस्य समये झाङ्ग लान् दारिद्र्यस्य विषये आक्रोशितवान् यत् यदि थाई बाह्ट् स्यात् तर्हि तत् प्रायः तथैव स्यात् इति।

झाङ्ग लान् पूर्वं टिप्पणीक्षेत्रे नेटिजन्स्-संशयस्य प्रतिक्रियां दत्तवान् आसीत् यत् "यदि सः असत्यं वदति तर्हि ते असत्यम् एव" इति । इदानीं सः अपि सार्वजनिकरूपेण लाइव प्रसारणकक्षे अवदत् यत् सः वकीलः हू इत्यस्य समर्थनं करिष्यति इति।

तस्मिन् समये केचन नेटिजनाः झाङ्ग लान् इत्यनेन बिग् एस इत्यस्य बैरेज इत्यस्य दावस्य विषये पृष्टवन्तः यत् सा तत् दृष्टवती इति, अपि च वकिल हू इत्यनेन सह तस्याः सम्बन्धः अस्ति इति अपि प्रकटितवान्, तथा च विनोदं कृतवान् यत्, “तत् शिकायतां पश्यन्तु, कः भवन्तं अवदत् to stop talking?

सः बिग् एस स्टूडियो इत्यस्य विरुद्धं अपि प्रतियुद्धं कृतवान्, स्टूडियो इत्यस्य व्यापारयोग्यतायाः विषये शङ्कां कृतवान्, बिग् एस स्टूडियो इत्यस्य करविषयेषु अपि प्रश्नं कृतवान् । झाङ्ग लान् पूर्वं वार्ता भग्नवती यत् सा बिग एस इत्यत्र एकस्य विविधताप्रदर्शनस्य पारिश्रमिकं गृहीत्वा ततः दूरं स्थानान्तरितवती, परन्तु वाङ्ग क्षियाओफेइ इत्यनेन तस्याः कृते करं दातुं पृष्टवान् नेटिजनाः अपि करचोरीविषये तस्याः प्रश्नं कृतवन्तः

झाङ्ग लान् इत्यनेन अपि उक्तं यत् सा गतमासद्वये साइबर-आक्रमणेन पीडिता अस्ति, कृष्णवर्णीयाः प्रशंसकाः अज्ञानिनः इति । वकीलः हू इत्यनेन पूर्वं वार्ता भग्नः यत् बिग् एस इत्यनेन प्रकरणस्य प्रचारार्थं त्रीणि कम्पनीनि नियुक्त्य जनमतस्य कृते हॉट् स्पॉट् निर्मातुं शङ्का अस्ति। अहं मन्ये झाङ्ग लान् अपि तस्मात् बहु दुःखं प्राप्नोत्।

झाङ्ग लान् इत्यनेन अपि उक्तं यत् भविष्ये सर्वाणि विषयाणि स्पष्टतया व्याख्यास्यति, येन सर्वे विषयस्य संकटं द्रष्टुं शक्नुवन्ति, तस्य पृष्ठतः बृहत्तरा गुप्तकथा अस्ति इति शङ्का वर्तते।

तथापि वाङ्ग क्षियाओफेई अद्यैव बहु शान्तवती अस्ति सा स्वस्य करियरं प्रति ध्यानं दत्त्वा उन्मत्ता न भवति इति दृश्यते। अधुना एव अहं विपण्यविस्तारार्थं विदेशेषु व्यापारयात्रायां गतः, अतः मा xiaomei इत्यनेन सह समयं व्यतीतुं समयः नासीत् । पूर्वं झाङ्ग लान् मा क्षियाओमेइ इत्यस्मै रात्रिभोजार्थं लाइवप्रसारणाय च नीतवान्, श्वश्रूः स्नुषा च अतीव सुखेन मिलितवन्तौ ।

झाङ्ग लान् इत्यनेन लाइव् प्रसारणस्य समये वाङ्ग क्षियाओफेइ इत्यस्मै अपि उक्तं यत् सा प्रतिफलरूपेण तस्याः कृते घड़ीं दातुम् इच्छति स्म यत् एषा लघुसुवर्णघटिका आसीत् यत् झाङ्ग लान् नीलाम्यां क्रीतवन् आसीत्, तस्याः मूल्यं नीलाम्यां ८,००,००० युआन् आसीत् । यत् झाङ्ग लान् इत्यस्याः वर्तमानपुत्र्याः प्रति स्नेहं दर्शयितुं पर्याप्तम् अस्ति अतीव सन्तुष्टम्।

मया वक्तव्यं यत् यदा बिग एस चित्रकला, भागः, धनं च विविधकारणात् वाङ्ग क्षियाओफे इत्यस्य विरुद्धं मुकदमान् कुर्वन् आसीत् तदा आरभ्य सा जनान् अव्यवस्थिततायाः आभासं ददाति स्म इदानीं सा आकाशगतं क्षतिपूर्तिं प्रदास्यति उद्योगस्य शब्देषु सा केवलं तत् सम्भवितुं इच्छति तथा च वाङ्ग क्षियाओफेइ इत्यस्य मनः सुस्थं कर्तुम् इच्छति एव नास्ति।

केवलं वक्तुं शक्यते यत् बिग् एस, वाङ्ग क्षियाओफेइ च द्वितीयवारं विवाहितौ, अतः ते यथाशीघ्रं तलाकविवादं समाप्तं कृत्वा वर्तमानपरिवारं प्रति प्रत्यागत्य स्वजीवनं जीवेयुः, अन्यथा ते केवलं तेषां सदृशाः एव दृश्यन्ते दुःखिताः भवन्ति।

अस्य लेखस्य अनधिकृतं पुनरुत्पादनं सख्यं निषिद्धम् अस्ति उल्लङ्घकानां विरुद्धं अभियोगः भविष्यति!