समाचारं

एजेन्सी : byd इत्यस्य स्वविकसितः इन्वर्टर मार्केट् भागः अस्मिन् वर्षे द्वितीयत्रिमासे denso इत्यनेन सह विश्वे प्रथमस्थानं प्राप्तवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर लियू ज़ियाओमेङ्ग) ५ सितम्बर् दिनाङ्के ट्रेण्ड्फोर्स् इत्यनेन प्रकाशितस्य नवीनतमस्य शोधप्रतिवेदनस्य अनुसारं, संकरवाहनैः (एचईवी, पीएचईवी च सहितम्) चालितं, अस्मिन् वर्षे द्वितीयत्रिमासे विद्युत्वाहनकर्षण इन्वर्टरस्य वैश्विकस्थापिता क्षमता प्राप्ता ६.४५ मिलियन यूनिट्, त्रैमासिकं २४% वृद्धिः । तेषु phev (प्लग्-इन् हाइब्रिड् वाहनम्) इत्यस्य स्थापिता क्षमता मासे मासे २६% वर्धिता, यत् विभिन्नेषु विद्युत्वाहनशक्तिविधानेषु सर्वाधिकं वृद्धिः अभवत्, तथा च bev (बैटरी विद्युत् वाहनानां) स्थापिता क्षमता क त्रैमासिकं १८% वृद्धिः भवति ।

तस्मिन् एव काले शोधप्रतिवेदनानि दर्शयन्ति यत् आपूर्तिशृङ्खलायाः दृष्ट्या byd इत्यस्य phev मॉडल् इत्यस्य उष्णविक्रयस्य कारणात् द्वितीयत्रिमासे तस्य स्वविकसितस्य कर्षण इन्वर्टरस्य विपण्यभागः १७% यावत् महत्त्वपूर्णतया वर्धितः, जापानीनिर्मातृणा सह प्रथमस्थानं प्राप्तवान् डेन्सो (डेन्सो)। तदतिरिक्तं चीनस्य इनोवेन्स टेक्नोलॉजी इत्यस्य विपण्यभागः त्रैमासिकरूपेण १% वर्धितः, हुवावे इत्यस्य विपण्यभागः अपरिवर्तितः एव अभवत् । समग्रतया अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विकस्तरस्य प्रथमस्तरस्य (वाहननिर्मातृभ्यः प्रथमस्तरस्य आपूर्तिकर्ताः) स्थापिता इन्वर्टरक्षमता अद्यापि चीनीयनिर्मातृणां वर्चस्वं आसीत्

ट्रेण्ड्फोर्स् इत्यनेन उक्तं यत् तृतीयत्रिमासे पारम्परिकस्य शिखरस्य ऋतुस्य आगमनेन प्रमुखाः कारकम्पनयः लोकप्रियानाम् आदर्शानां सङ्ख्यां प्रक्षेपयिष्यन्ति, तथा च चीनीयविपण्यं अद्यापि वैश्विकविद्युत्वाहनानां वृद्धेः समर्थनं मुख्यं चालकं भविष्यति। अनुमानं भवति यत् अस्मिन् वर्षे तृतीयत्रिमासे समग्रविद्युत्वाहनकर्षणपरिवर्तकविपण्यं १५%-२५% त्रैमासिकवृद्धिं निर्वाहयिष्यति।

प्रतिवेदन/प्रतिक्रिया