समाचारं

अमेरिका-युरोप-देशयोः अग्रिम-लक्ष्यत्वेन तत् दृष्टिपातं कुर्वतः, परन्तु तेषां विकल्पः न प्राप्यते ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

►वेन ऑब्जर्वर नेटवर्क झांग जिंगजुआन

चीनदेशस्य विद्युत्वाहनानां प्रबलस्य उदयस्य सम्मुखे अमेरिकादेशः यूरोपीयसङ्घः च क्रमशः व्यापारसंरक्षणवादस्य यष्टिं प्रयुक्तवन्तौ । रायटर्-पत्रिकायाः ​​६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विद्युत्वाहनानां शक्तिं ददति चीनीय-बैटरी-इत्येतत् स्पष्टतया अमेरिका-युरोपयोः अग्रिम-लक्ष्यं भवति, "किन्तु अस्मिन् स्पर्धायां पश्चिमस्य विजयः अधिकं कठिनं दृश्यते" इति

समाचारानुसारं चीनदेशः एकः प्रमुखः बैटरी उत्पादकः अस्ति इति अनुमानं भवति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य शक्तिबैटरीनिर्मातृणां प्रतिनिधित्वं भवति येषां प्रतिनिधित्वं पावरबैटरीनेता समकालीन एम्पेरेक्स टेक्नोलॉजी (catl) इत्यनेन भवति विपणि। ।

तदतिरिक्तं चीनीयशक्तिबैटरीकम्पनीनां वाहनस्थापनस्य मात्रा अपि तीव्रवृद्धिं दर्शितवती अस्ति । २०२४ तमे वर्षे प्रथमार्धे हनीकॉम्ब ऊर्जा बैटरीषु स्थापिता क्षमता ५,५७९ मेगावाटघण्टा आसीत्, यत् वर्षे वर्षे विकासस्य दरं दुगुणाधिकं जातम् गतवर्षस्य समानकालस्य तुलने २०% अधिकं भवति ।

"२०२३ विद्युत् बैटरी परिवहन उद्योग विकास प्रतिवेदनस्य" आँकडानि दर्शयन्ति यत् मम देशः विद्युत् लिथियम बैटरी विश्वस्य बृहत्तमः उत्पादकः अभवत्, यस्य उत्पादनं २०२३ तमे वर्षे प्रायः ६७५gwh अभवत्, यत् वर्षे वर्षे ४२.५% वृद्धिः अभवत् अस्मिन् वर्षे मेमासे वाशिङ्गटननगरस्य चिन्तनसमूहेन अटलाण्टिकपरिषद्द्वारा प्रकाशितेन प्रतिवेदनेन उक्तं यत् चीनदेशस्य लिथियमबैटरीनिर्यातः २०२३ तमे वर्षे कुलम् ६५ अरब अमेरिकीडॉलर् भविष्यति, यत् २०१९ तमस्य वर्षस्य तुलने ४००% वृद्धिः अभवत् एतेषां बैटरीणां प्रायः द्वितीयतृतीयांशं यूरोप-उत्तर-अमेरिकादेशयोः निर्यातं भवति । शेषं मुख्यतया पूर्व एशियायां विक्रीयते, यत्र प्रायः तत् उत्पादेषु संयोजितं भवति यत् अन्ततः यूरोपे उत्तर अमेरिका वा विक्रीयते । तथ्याङ्कानि दर्शयन्ति यत् अमेरिकादेशः २०२३ तमे वर्षे चीनदेशात् लिथियमबैटरी आयातितवान् यस्य कुलमूल्यं प्रायः १३.१ अरब अमेरिकीडॉलर् आसीत्, यत् कुलआयातस्य ७०% भागं भवति