समाचारं

"यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सह वयं नष्टाः भवितुम् न शक्नुमः। ब्रिक्स-सङ्घस्य सदस्यत्वेन एव अस्माकं भविष्यं भवितुम् अर्हति।"

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

►लेख पर्यवेक्षक डॉट कॉम xiong chaoran

स्थानीयसमये सितम्बर्-मासस्य ४ दिनाङ्के बल्गेरिया-देशस्य राष्ट्रियसभायां यूरोपीयसङ्घस्य, नाटो-सङ्घस्य, ब्रिक्स-देशस्य च विषये चर्चा अभवत् ।

५ सितम्बर् दिनाङ्के स्थानीयसमये यूरेक्टिव् इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रसेल्सनगरे स्थितेन समाचारजालस्थलेन यत् यूरोपीयसङ्घस्य नीतेः केन्द्रितं भवति, बल्गेरियादेशस्य एन्नाहडा-पक्षस्य नेता (पार्टी-अध्यक्षः) कोस्ताडिन् कोस्ताडिनोवः पूर्वः एकदिने संसदे आह्वानं कृतम् आसीत् देशः यूरोपीयसङ्घं त्यक्त्वा यूरोक्षेत्रे सम्मिलितुं योजनां परित्यज्य, तस्य स्थाने ब्रिक्ससमूहे सम्मिलितुं प्रयतते ।

“यदि वयं भविष्यं प्राप्तुम् इच्छामः तर्हि वयं एतेषु दुःखदसङ्गठनेषु, यूरोपीयसङ्घस्य, नाटो-सङ्घस्य च वर्तमानरूपेण स्थातुं न शक्नुमः यदि यूरोपीयसङ्घः सुधारं न करोति तर्हि अस्माभिः तत् त्यक्तव्यं यतोहि वयं तया सह विनाशं कर्तुं न शक्नुमः , कोस्ताडिनोवः अपि नाटो-सङ्घस्य उल्लेखं कृतवान् ।

एन्नाहडा-पक्षस्य बल्गेरिया-राष्ट्रीयसभायाः उपसभापतिः, बल्गेरिया-चीन-मैत्रीसमूहस्य अध्यक्षः च त्सोन्चो गनेवः अवदत् यत् ब्रिक्स-समूहः "पाश्चात्यदेशापेक्षया समृद्धतरः क्लबः" अस्ति, अतः अटलाण्टिकदेशेषु यूरोप-राजनैतिकदलानां निर्माणं जातम् जनमतसंग्रहं कर्तुं अत्यन्तं भीताः सन्ति यत् तेषां नागरिकाः स्वदेशं यूरो-सङ्घस्य सदस्यतां इच्छन्ति वा इति।

"यूरोपीय यूनियन न्यूज" इत्यनेन उक्तं यत् एन्नाहडा-पक्षस्य नवीनतमः निर्वाचनमञ्चः अस्ति यत् "बल्गारिया-देशः ब्रिक्स-सदस्यः भवेत्" तथा च ब्रिक्स-समूहेन सह सम्बद्धेषु मञ्चेषु भागं ग्रहीतुं प्रतिनिधिं प्रेषितवान् tass समाचारसंस्थायाः कथनमस्ति यत् ennahda party इत्यस्य प्रतिनिधिभिः अगस्तमासस्य २७ तः २८ पर्यन्तं मास्कोनगरे आयोजिते brics अन्तर्राष्ट्रीयनगरमञ्चे भागः गृहीतः।